Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, death rites, funeral rites, aurdhvadehika, pitṛmedha, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9698
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ / (1.1) Par.?
snātvā japet sa gāyatrīṃ pavitrāṃ vedamātaram // (1.2) Par.?
gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame / (2.1) Par.?
samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet // (2.2) Par.?
vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi / (3.1) Par.?
sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati // (3.2) Par.?
savratas tu śunā daṣṭo yas trirātram upāvaset / (4.1) Par.?
ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet // (4.2) Par.?
avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ / (5.1) Par.?
praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ // (5.2) Par.?
śunā ghrātāvalīḍhasya nakhair vilikhitasya ca / (6.1) Par.?
adbhiḥ prakṣālanaṃ proktam agninā copacūlanam // (6.2) Par.?
śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā / (7.1) Par.?
uditaṃ grahanakṣatraṃ dṛṣṭvā sadyaḥ śucir bhavet // (7.2) Par.?
kṛṣṇapakṣe yadā somo na dṛśyeta kadācana / (8.1) Par.?
yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet // (8.2) Par.?
asadbrāhmaṇake grāme śunā daṣṭo dvijottamaḥ / (9.1) Par.?
vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet // (9.2) Par.?
caṇḍālena śvapākena gobhir viprair hato yadi / (10.1) Par.?
āhitāgnir mṛto vipro viṣeṇātmahato yadi // (10.2) Par.?
dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam / (11.1) Par.?
spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā // (11.2) Par.?
prājāpatyaṃ caret paścād viprāṇām anuśāsanāt / (12.1) Par.?
dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ // (12.2) Par.?
punar dahet svāgninā tu svatantreṇa pṛthak pṛthak / (13.1) Par.?
āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ // (13.2) Par.?
dehanāśam anuprāptas tasyāgnir vasate gṛhe / (14.1) Par.?
pretāgnihotrasaṃskāraḥ śrūyatām ṛṣipuṅgavāḥ // (14.2) Par.?
kṛṣṇājinaṃ samāstīrya kuśais tu puruṣākṛtim / (15.1) Par.?
ṣaṭśatāni śataṃ caiva palāśānāṃ ca vṛntataḥ // (15.2) Par.?
catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset / (16.1) Par.?
bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu // (16.2) Par.?
śataṃ tu jaghane dadyād dviśataṃ tūdare tathā / (17.1) Par.?
dadyād aṣṭau vṛṣaṇayoḥ pañca meḍhre tu vinyaset // (17.2) Par.?
ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ / (18.1) Par.?
pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset // (18.2) Par.?
śamyāṃ śiśne viniḥkṣipya araṇīṃ muṣkayor api / (19.1) Par.?
juhūṃ ca dakṣiṇe haste vāme tūpabhṛtaṃ nyaset // (19.2) Par.?
karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset / (20.1) Par.?
urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe // (20.2) Par.?
śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ / (21.1) Par.?
karṇe netre mukhe ghrāṇe hiraṇyaśakalaṃ nyaset // (21.2) Par.?
agnihotropakaraṇam aśeṣaṃ tatra nikṣipet / (22.1) Par.?
asau svargāya lokāya svāhety ekāhutiṃ sakṛt // (22.2) Par.?
dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ / (23.1) Par.?
yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ // (23.2) Par.?
īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā / (24.1) Par.?
dahanti ye dvijās taṃ tu te yānti paramāṃ gatim // (24.2) Par.?
anyathā kurvate karma tv ātmabuddhyā pracoditāḥ / (25.1) Par.?
bhavanty alpāyuṣas te vai patanti narake 'śucau // (25.2) Par.?
Duration=0.13324093818665 secs.