Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, penance, prāyaścitta, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim / (1.1) Par.?
parāśarena pūrvoktā manvarthe 'pi ca vistṛtām // (1.2) Par.?
krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam / (2.1) Par.?
jālapādaṃ ca śarabham ahorātreṇa śudhyati // (2.2) Par.?
balākāṭiṭṭibhau vāpi śukapārāvatāv api / (3.1) Par.?
ahinakravighātī ca śudhyate naktabhojanāt // (3.2) Par.?
vṛkakākakapotānāṃ śāritittirighātakaḥ / (4.1) Par.?
antarjala ubhe saṃdhye prāṇāyāmena śudhyati // (4.2) Par.?
gṛdhraśyenaśaśādānām ulūkasya ca ghātakaḥ / (5.1) Par.?
apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ // (5.2) Par.?
valguṇīṭiṭṭibhānāṃ ca kokilākhañjarīṭake / (6.1) Par.?
lāvikāraktapakṣeṣu śudhyate naktabhojanāt // (6.2) Par.?
kāraṇḍavacakorāṇāṃ piṅgalākurarasya ca / (7.1) Par.?
bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati // (7.2) Par.?
bheruṇḍacāṣabhāsāṃś ca pārāvatakapiñjalau / (8.1) Par.?
pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam // (8.2) Par.?
hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān / (9.1) Par.?
kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā // (9.2) Par.?
śiśumāraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam / (10.1) Par.?
vṛntākaphalabhakṣī cāpyahorātreṇa śudhyati // (10.2) Par.?
vṛkajambūkaṛkṣāṇāṃ tarakṣuśvānaghātakaḥ / (11.1) Par.?
tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam // (11.2) Par.?
gajasya ca turaṅgasya mahiṣoṣṭranipātane / (12.1) Par.?
prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam // (12.2) Par.?
kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan / (13.1) Par.?
śudhyate sa trirātreṇa viprāṇāṃ tarpaṇena ca // (13.2) Par.?
mṛgarohidvarāhāṇām aver bastasya ghātakaḥ / (14.1) Par.?
aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ // (14.2) Par.?
evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām / (15.1) Par.?
ahorātroṣitas tiṣṭhej japed vai jātavedasam // (15.2) Par.?
śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet / (16.1) Par.?
prājāpatyadvayaṃ kṛtvā vṛṣaikādaśadakṣiṇā // (16.2) Par.?
vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet / (17.1) Par.?
so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet // (17.2) Par.?
vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam / (18.1) Par.?
hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām // (18.2) Par.?
caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana / (19.1) Par.?
prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat // (19.2) Par.?
kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa vā / (20.1) Par.?
caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati // (20.2) Par.?
corau śvapākacaṇḍālau vipreṇābhihatau yadi / (21.1) Par.?
ahorātroṣitaḥ snātvā pañcagavyena śudhyati // (21.2) Par.?
śvapākaṃ vāpi caṇḍālaṃ vipraḥ sambhāṣate yadi / (22.1) Par.?
dvijasaṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet // (22.2) Par.?
caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet / (23.1) Par.?
caṇḍālaikapathaṃ gatvā gāyatrīsmaraṇācchuciḥ // (23.2) Par.?
caṇḍāladarśane sadya ādityam avalokayet / (24.1) Par.?
caṇḍālasparśane caiva sacailaṃ snānam ācaret // (24.2) Par.?
caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ / (25.1) Par.?
ajñānāccaikabhaktena tv ahorātreṇa śudhyati // (25.2) Par.?
caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam / (26.1) Par.?
gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt // (26.2) Par.?
caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ / (27.1) Par.?
tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret // (27.2) Par.?
yadi na kṣipate toyaṃ śarīre yasya jīryati / (28.1) Par.?
prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret // (28.2) Par.?
caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ / (29.1) Par.?
tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret // (29.2) Par.?
bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet / (30.1) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ // (30.2) Par.?
brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ / (31.1) Par.?
śūdrasya copavāsena tathā dānena śaktitaḥ // (31.2) Par.?
bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana / (32.1) Par.?
gomūtrayāvakāhāro daśarātreṇa śudhyati // (32.2) Par.?
ekaikaṃ grāsam aśnīyād gomūtrayāvakasya ca / (33.1) Par.?
daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet // (33.2) Par.?
avijñātas tu caṇḍālo yatra veśmani tiṣṭhati / (34.1) Par.?
vijñāte tūpasannasya dvijāḥ kurvanty anugraham // (34.2) Par.?
munivaktrodgatān dharmān gāyanto vedapāragāḥ / (35.1) Par.?
patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt // (35.2) Par.?
dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam / (36.1) Par.?
bhuñjīta saha sarvaiś ca trisaṃdhyam avagāhanam // (36.2) Par.?
tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā / (37.1) Par.?
tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam // (37.2) Par.?
bhāvaduṣṭaṃ na bhuñjīta nocchiṣṭaṃ kṛmidūṣitam / (38.1) Par.?
dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu // (38.2) Par.?
bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ / (39.1) Par.?
jalaśaucena vastrāṇāṃ parityāgena mṛṇmayam // (39.2) Par.?
kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī / (40.1) Par.?
dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam // (40.2) Par.?
evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam / (41.1) Par.?
triṃśataṃ govṛṣaṃ caikaṃ dadyād vipreṣu dakṣiṇām // (41.2) Par.?
punar lepanakhātena homajapyena śudhyati / (42.1) Par.?
ādhāreṇa ca viprāṇāṃ bhūmidoṣo na vidyate // (42.2) Par.?
caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsārdham eva vā / (43.1) Par.?
gomūtrayāvakāhāro māsārdhena viśudhyati // (43.2) Par.?
rajakī carmakārī ca lubdhakī veṇujīvinī / (44.1) Par.?
cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati // (44.2) Par.?
jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca / (45.1) Par.?
gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet // (45.2) Par.?
gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit / (46.1) Par.?
tam agārād vinirvāsya mṛdbhāṇḍaṃ tu visarjayet // (46.2) Par.?
rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana / (47.1) Par.?
gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā // (47.2) Par.?
brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave / (48.1) Par.?
kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet // (48.2) Par.?
gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā / (49.1) Par.?
tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet // (49.2) Par.?
kṣatriyo 'pi suvarṇasya pañcamāṣān pradāya tu / (50.1) Par.?
godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet // (50.2) Par.?
śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati / (51.1) Par.?
acchidram iti yad vākyaṃ vadanti kṣitidevatāḥ // (51.2) Par.?
praṇamya śirasā grāhyam agniṣṭomaphalaṃ hi tat / (52.1) Par.?
japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi // (52.2) Par.?
sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam / (53.1) Par.?
vyādhivyasaniniśrānte durbhikṣe ḍāmare tathā // (53.2) Par.?
upavāso vrataṃ homo dvijasampāditāni vai / (54.1) Par.?
athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham // (54.2) Par.?
sarvān kāmān avāpnoti dvijasampāditair iha / (55.1) Par.?
durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ // (55.2) Par.?
ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ / (56.1) Par.?
snehād vā yadi vā lobhād bhayād ajñānato 'pi vā // (56.2) Par.?
kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati / (57.1) Par.?
śarīrasyātyaye prāpte vadanti niyamaṃ tu ye // (57.2) Par.?
mahat kāryoparodhena na svasthasya kadācana / (58.1) Par.?
svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye // (58.2) Par.?
te tasya vighnakartāraḥ patanti narake 'śucau / (59.1) Par.?
svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate // (59.2) Par.?
vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate / (60.1) Par.?
sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ // (60.2) Par.?
kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet / (61.1) Par.?
brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ // (61.2) Par.?
teṣāṃ vākyodakenaiva śudhyanti malinā janāḥ / (62.1) Par.?
brāhmaṇā yāni bhāṣante manyante tāni devatāḥ // (62.2) Par.?
sarvadevamayo vipro na tadvacanam anyathā / (63.1) Par.?
upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ // (63.2) Par.?
viprasampāditaṃ yasya sampūrṇaṃ tasya tat phalam / (64.1) Par.?
annādye kīṭasaṃyukte makṣikākeśadūṣite // (64.2) Par.?
tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet / (65.1) Par.?
bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet // (65.2) Par.?
svam ucchiṣṭam asau bhuṅkte pāṇinā muktabhājane / (66.1) Par.?
pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā // (66.2) Par.?
śvānacaṇḍāladṛṣṭau ca bhojanaṃ parivarjayet / (67.1) Par.?
yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca // (67.2) Par.?
yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ / (68.1) Par.?
śṛtaṃ droṇāḍhakasyānnaṃ kākaśvānopaghātitam // (68.2) Par.?
kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet / (69.1) Par.?
kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet // (69.2) Par.?
vedavedāṅgavidviprair dharmaśāstrānupālakaiḥ / (70.1) Par.?
prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ // (70.2) Par.?
tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ / (71.1) Par.?
kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa vā // (71.2) Par.?
svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet / (72.1) Par.?
annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet // (72.2) Par.?
suvarṇodakam abhyukṣya hutāśenaiva tāpayet / (73.1) Par.?
hutāśanena saṃspṛṣṭaṃ suvarṇasalilena ca // (73.2) Par.?
viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt / (74.1) Par.?
sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet // (74.2) Par.?
alpaṃ parityajet tatra snehasyotpavanena ca / (75.1) Par.?
analajvālayā śuddhir gorasasya vidhīyate // (75.2) Par.?
Duration=0.21868920326233 secs.