Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dravyaśuddhis tu parāśaravaco yathā / (1.1) Par.?
dāravāṇāṃ pātrāṇāṃ takṣaṇācchuddhir iṣyate // (1.2) Par.?
bhasmanā śudhyate kāṃsyaṃ tāmramamlena śudhyati / (2.1) Par.?
rajasā śudhyate nārī vikalaṃ yā na gacchati // (2.2) Par.?
nadī vegena śudhyeta lopo yadi na dṛśyate / (3.1) Par.?
vāpīkūpataḍāgeṣu dūṣiteṣu kathaṃcana // (3.2) Par.?
uddhṛtya vai ghaṭaśataṃ pañcagavyena śudhyati / (4.1) Par.?
aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī // (4.2) Par.?
daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā / (5.1) Par.?
prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati // (5.2) Par.?
māsi māsi rajas tasyāḥ pibanti pitaraḥ svayam / (6.1) Par.?
mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca // (6.2) Par.?
trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām / (7.1) Par.?
yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ // (7.2) Par.?
asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ / (8.1) Par.?
yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ // (8.2) Par.?
sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati / (9.1) Par.?
astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam // (9.2) Par.?
sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate / (10.1) Par.?
jātavedaḥsuvarṇaṃ ca somamārgaṃ vilokya ca // (10.2) Par.?
brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati / (11.1) Par.?
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī brāhmaṇī tathā // (11.2) Par.?
tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati / (12.1) Par.?
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā // (12.2) Par.?
ardhakṛcchraṃ caret pūrvā pādam ekam anantarā / (13.1) Par.?
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā // (13.2) Par.?
pādahīnaṃ caret pūrvā pādam ekam anantarā / (14.1) Par.?
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā // (14.2) Par.?
kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati / (15.1) Par.?
snātā rajasvalā yā tu caturthe 'hani śudhyati // (15.2) Par.?
kuryād rajo nivṛttau tu daivapitryādi karma ca / (16.1) Par.?
rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate // (16.2) Par.?
nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam / (17.1) Par.?
sādhvācārā na tāvat syād rajo yāvat pravartate // (17.2) Par.?
rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi / (18.1) Par.?
prathame 'hani caṇḍālī dvitīye brahmaghātinī // (18.2) Par.?
tṛtīye rajakī proktā caturthe 'hani śudhyati / (19.1) Par.?
āture snānotpanne daśakṛtvo hy anāturaḥ // (19.2) Par.?
snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ / (20.1) Par.?
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ // (20.2) Par.?
upoṣya rajanīm ekāṃ pañcagavyena śudhyati / (21.1) Par.?
anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate // (21.2) Par.?
tenocchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret / (22.1) Par.?
bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate // (22.2) Par.?
surāmātreṇa saṃspṛṣṭaṃ śudhyate 'gnyupalekhanaiḥ / (23.1) Par.?
gavāghrātāni kāṃsyāni śvakākopahatāni ca // (23.2) Par.?
śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca / (24.1) Par.?
gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane // (24.2) Par.?
ṣaṇmāsān bhuvi niḥkṣipya uddhṛtya punar āharet / (25.1) Par.?
āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam // (25.2) Par.?
dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam / (26.1) Par.?
maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ // (26.2) Par.?
pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā / (27.1) Par.?
mṛṇmaye dahanācchuddhir dhānyānāṃ mārjanād api // (27.2) Par.?
veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām / (28.1) Par.?
aurṇanetrapaṭānāṃ ca prokṣaṇācchuddhir iṣyate // (28.2) Par.?
muñjopaskaraśūrpāṇāṃ śaṇasya phalacarmaṇām / (29.1) Par.?
tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam // (29.2) Par.?
tūlikādyupadhānāni raktavastrādikāni ca / (30.1) Par.?
śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ // (30.2) Par.?
mārjāramakṣikākīṭapataṅgakṛmidardurāḥ / (31.1) Par.?
medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt // (31.2) Par.?
mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ / (32.1) Par.?
bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt // (32.2) Par.?
tāmbūlekṣuphale caiva bhuktasnehānulepane / (33.1) Par.?
madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ // (33.2) Par.?
rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca / (34.1) Par.?
mārutārkeṇa śudhyanti pakveṣṭakacitāni ca // (34.2) Par.?
aduṣṭā saṃtatā dhārā vātoddhūtāś ca reṇavaḥ / (35.1) Par.?
striyo vṛddhāś ca bālāś ca na duṣyanti kadācana // (35.2) Par.?
deśabhaṅge pravāse vā vyādhiṣu vyasaneṣv api / (36.1) Par.?
rakṣed eva svadehādi paścād dharmaṃ samācaret // (36.2) Par.?
yena kena ca dharmeṇa mṛdunā dāruṇena vā / (37.1) Par.?
uddhared dīnam ātmānaṃ samartho dharmam ācaret // (37.2) Par.?
āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet / (38.1) Par.?
śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret // (38.2) Par.?
Duration=0.16380000114441 secs.