Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ / (1.1) Par.?
akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet // (1.2) Par.?
vedavedāṅgaviduṣāṃ dharmaśāstraṃ vijānatām / (2.1) Par.?
svakarmarataviprāṇāṃ svakaṃ pāpaṃ nivedayet // (2.2) Par.?
sāvitryāś cāpi gāyatryāḥ saṃdhyopāstyagnikāryayoḥ / (3.1) Par.?
ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ // (3.2) Par.?
avratānām amantrāṇāṃ jātimātropajīvinām / (4.1) Par.?
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // (4.2) Par.?
yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ / (5.1) Par.?
tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati // (5.2) Par.?
ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ / (6.1) Par.?
prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet // (6.2) Par.?
catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ / (7.1) Par.?
sa dharmeti vijñeyo netarais tu sahasraśaḥ // (7.2) Par.?
pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai / (8.1) Par.?
teṣām udvijate pāpaṃ sadbhūtaguṇavādinām // (8.2) Par.?
yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati / (9.1) Par.?
evaṃ pariṣadādeśān nāśayet tasya duṣkṛtam // (9.2) Par.?
naiva gacchati kartāraṃ naiva gacchati parṣadam / (10.1) Par.?
mārutārkādisaṃyogāt pāpaṃ naśyati toyavat // (10.2) Par.?
catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ / (11.1) Par.?
brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate // (11.2) Par.?
anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ / (12.1) Par.?
pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā // (12.2) Par.?
munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām / (13.1) Par.?
vedavrateṣu snātānām eko 'pi pariṣad bhavet // (13.2) Par.?
pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ / (14.1) Par.?
svavṛttiparituṣṭo ye pariṣat sā prakīrtitā // (14.2) Par.?
ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ / (15.1) Par.?
pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api // (15.2) Par.?
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / (16.1) Par.?
brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ // (16.2) Par.?
grāmasthānaṃ yathā śūnyaṃ yathā kūpas tu nirjalaḥ / (17.1) Par.?
yathā hutam anagnau ca amantro brāhmaṇas tathā // (17.2) Par.?
yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā / (18.1) Par.?
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // (18.2) Par.?
citrakarma yathānekair aṅgair unmīlyate śanaiḥ / (19.1) Par.?
brāhmaṇyam api tadvaddhi saṃskārair mantrapūrvakaiḥ // (19.2) Par.?
prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ / (20.1) Par.?
te dvijāḥ pāpakarmāṇaḥ sametā narakaṃ yayuḥ // (20.2) Par.?
ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye / (21.1) Par.?
trailokyaṃ tārayanty ete pañcendriyaratā api // (21.2) Par.?
sampraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarvabhakṣakaḥ / (22.1) Par.?
evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam // (22.2) Par.?
amedhyāni tu sarvāṇi prakṣipyante yathodake / (23.1) Par.?
tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale // (23.2) Par.?
gāyatrīrahito vipraḥ śūdrād apy aśucir bhavet / (24.1) Par.?
gāyatrībrahmatattvajñāḥ sampūjyante janair dvijāḥ // (24.2) Par.?
duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ / (25.1) Par.?
kaḥ parityajya gāṃ duṣṭāṃ duhecchīlavatīṃ kharīm // (25.2) Par.?
dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ / (26.1) Par.?
krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ // (26.2) Par.?
cāturvedyo vikalpī ca aṅgavid dharmapāṭhakaḥ / (27.1) Par.?
trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā // (27.2) Par.?
rājñaś cānumate sthitvā prāyaścittam vinirdiśet / (28.1) Par.?
svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ // (28.2) Par.?
brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati / (29.1) Par.?
tat pāpaṃ śatadhā bhūtvā rājānam anugacchati // (29.2) Par.?
prāyaścittaṃ sadā dadyād devatāyatanāgrataḥ / (30.1) Par.?
ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram // (30.2) Par.?
saśikhaṃ vapanaṃ kṛtvā trisaṃdhyam avagāhanam / (31.1) Par.?
gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet // (31.2) Par.?
uṣṇe varṣati śīte vā mārute vāti vā bhṛśam / (32.1) Par.?
na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // (32.2) Par.?
ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā / (33.1) Par.?
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // (33.2) Par.?
pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet / (34.1) Par.?
patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet // (34.2) Par.?
brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet / (35.1) Par.?
mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // (35.2) Par.?
govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet / (36.1) Par.?
prājāpatyaṃ tataḥ kṛcchraṃ vibhajet taccaturvidham // (36.2) Par.?
ekāham ekabhaktāśī ekāhaṃ naktabhojanaḥ / (37.1) Par.?
ayācitāśy ekam ahar ekāhaṃ mārutāśanaḥ // (37.2) Par.?
dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ / (38.1) Par.?
dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ // (38.2) Par.?
tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ / (39.1) Par.?
dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ // (39.2) Par.?
caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ / (40.1) Par.?
caturdinam ayācī syāc caturahaṃ mārutāśanaḥ // (40.2) Par.?
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam / (41.1) Par.?
viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ / (41.2) Par.?
brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ // (41.3) Par.?
Duration=0.12043499946594 secs.