UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7653
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca // (1.1)
Par.?
tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta // (2.1)
Par.?
tasyā vadane jaghanakarma / (3.1)
Par.?
tadaupariṣṭakam ācakṣate // (3.2)
Par.?
sā tato ratim ābhimānikīṃ vṛttiṃ ca lipset / (4.1)
Par.?
veśyāvaccaritaṃ prakāśayet / (4.2)
Par.?
iti strīrūpiṇī // (4.3)
Par.?
puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet / (5.1)
Par.?
saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt / (5.2)
Par.?
prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet / (5.3)
Par.?
tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet / (5.4)
Par.?
cāpalam asya kutsayantīva haset / (5.5)
Par.?
kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet / (5.6)
Par.?
puruṣeṇa ca codyamānā vivadet / (5.7)
Par.?
kṛcchreṇa cābhyupagacchet // (5.8)
Par.?
tatra karmāṣṭavidhaṃ samuccayaprayojyam / (6.1)
Par.?
nimitaṃ pārśvatodaṣṭaṃ bahiḥsaṃdaṃśo 'ntaḥsaṃdaṃśaś cumbitakaṃ parimṛṣṭakam āmracūṣitakaṃ saṃgara iti // (6.2)
Par.?
teṣv ekaikam abhyupagamya virāmābhīpsāṃ darśayet // (7.1)
Par.?
itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet / (8.1)
Par.?
tasminn api siddhe taduttaram iti // (8.2)
Par.?
karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt / (9.1)
Par.?
tan nimitam // (9.2)
Par.?
hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet / (10.1)
Par.?
tat pārśvatodaṣṭam // (10.2)
Par.?
bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet / (11.1)
Par.?
iti bahiḥsaṃdaṃśaḥ // (11.2)
Par.?
tasminn evābhyarthanayā kiṃcid adhikaṃ praveśayet / (12.1)
Par.?
ity antaḥsaṃdaṃśaḥ // (12.2)
Par.?
karāvalambitasyauṣṭhavad grahaṇaṃ cumbitakam // (13.1)
Par.?
tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam // (14.1)
Par.?
tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet / (15.1)
Par.?
iti āmracūṣitakam // (15.2)
Par.?
puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ / (16.1)
Par.?
iti saṃgaraḥ // (16.2)
Par.?
yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ / (17.1)
Par.?
ityaupariṣṭakam // (17.2)
Par.?
kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti // (18.1)
Par.?
tad etat tu na kāryam / (19.1)
Par.?
punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta / (19.2) Par.?
ityācāryāḥ // (19.3)
Par.?
veśyākāmino 'yam adoṣaḥ / (20.1)
Par.?
iti vātsyāyanaḥ // (20.2)
Par.?
tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ // (21.1)
Par.?
veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti // (22.1)
Par.?
nirapekṣāḥ sāketāḥ saṃsṛjyante // (23.1)
Par.?
na tu svayam aupariṣṭakam ācaranti nāgarakāḥ // (24.1)
Par.?
sarvam aviśaṅkayā prayojayanti saurasenāḥ // (25.1)
Par.?
evaṃ hyāhuḥ / (26.1)
Par.?
ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati / (26.2)
Par.?
nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ / (26.3)
Par.?
evaṃ hyāhuḥ / (26.4)
Par.?
vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ / (26.5)
Par.?
śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame // (26.6)
Par.?
śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta / (27.1)
Par.?
iti vātsyāyanaḥ // (27.2)
Par.?
bhavanti cātra ślokāḥ / (28.1)
Par.?
pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ / (28.2)
Par.?
keṣāṃcid eva kurvanti narāṇām aupariṣṭakam // (28.3)
Par.?
tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ / (29.1)
Par.?
kurvanti rūḍhaviśvāsāḥ parasparaparigraham // (29.2)
Par.?
puruṣāśca tathā strīṣu karmaitat kila kurvate / (30.1)
Par.?
vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ // (30.2)
Par.?
parivartitadehau tu strīpuṃsau yat parasparam / (31.1)
Par.?
yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ // (31.2)
Par.?
tasmād guṇavatastyaktvā caturāṃstyāgino narān / (32.1)
Par.?
veśyāḥ khaleṣu rajyante
dāsahastipakādiṣu // (32.2)
Par.?
na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ // (33.1)
Par.?
gṛhītapratyayo vāpi kārayed aupariṣṭakam // (34.1)
Par.?
na śāstram astītyetāvat prayoge kāraṇaṃ bhavet / (35.1)
Par.?
śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān // (35.2)
Par.?
rasavīryavipākā hi śvamāṃsasyāpi vaidyake / (36.1)
Par.?
kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ // (36.2)
Par.?
santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ / (37.1)
Par.?
santi kālāśca yeṣv ete yogā na syur nirarthakāḥ // (37.2)
Par.?
tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca / (38.1)
Par.?
ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā // (38.2)
Par.?
arthasyāsya rahasyatvāccalatvān manasastathā / (39.1)
Par.?
kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati // (39.2)
Par.?
Duration=0.57716417312622 secs.