Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ / (1.1) Par.?
tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā // (1.2) Par.?
daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet / (2.1) Par.?
prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret // (2.2) Par.?
rodhabandhanayoktrāṇi ghātaś ceti caturvidham / (3.1) Par.?
ekapādaṃ cared rodhe dvau pādau bandhane caret // (3.2) Par.?
yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane / (4.1) Par.?
govāṭe vā gṛhe vāpi durge vāpy asamasthale // (4.2) Par.?
nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe / (5.1) Par.?
dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate // (5.2) Par.?
yoktradāmakadoraiś ca kaṇṭhābharaṇabhūṣaṇaiḥ / (6.1) Par.?
gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi // (6.2) Par.?
tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat / (7.1) Par.?
hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ // (7.2) Par.?
gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ / (8.1) Par.?
mattaḥ pramatta unmattaś cetano vāpy acetanaḥ // (8.2) Par.?
kāmākāmakṛtakrodho daṇḍair hanyād athopalaiḥ / (9.1) Par.?
prahṛtā vā mṛtā vāpi taddhi hetur nipātane // (9.2) Par.?
aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ / (10.1) Par.?
ādras tu sapalāśaś ca daṇḍa ity abhidhīyate // (10.2) Par.?
mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu / (11.1) Par.?
utthitas tu yadā gacchet pañca sapta daśaiva vā // (11.2) Par.?
grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi / (12.1) Par.?
pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate // (12.2) Par.?
piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite / (13.1) Par.?
pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam // (13.2) Par.?
pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca / (14.1) Par.?
tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane // (14.2) Par.?
pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam / (15.1) Par.?
tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam // (15.2) Par.?
niṣpannasarvagātras tu dṛśyate vā sacetanaḥ / (16.1) Par.?
aṅgapratyaṅgasampūrṇo dviguṇaṃ govrataṃ caret // (16.2) Par.?
pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ / (17.1) Par.?
śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane // (17.2) Par.?
lāṅgūle pādakṛcchraṃ tu dvau pādāv asthibhañjane / (18.1) Par.?
tripādaṃ caiva karṇe tu caret sarvaṃ nipātane // (18.2) Par.?
śṛṅgabhaṅge 'sthibhaṅge ca kaṭibhaṅge tathaiva ca / (19.1) Par.?
yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate // (19.2) Par.?
vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā / (20.1) Par.?
yavasaś copahartavyo yāvad dṛḍhabalo bhavet // (20.2) Par.?
yāvat sampūrṇasarvāṅgas tāvat taṃ poṣayen naraḥ / (21.1) Par.?
gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet // (21.2) Par.?
yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā / (22.1) Par.?
goghātakasya tasyārthaṃ prāyaścittaṃ vinirdiśet // (22.2) Par.?
kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt / (23.1) Par.?
vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet // (23.2) Par.?
caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake / (24.1) Par.?
taptakṛcchraṃ tu pāṣāṇe śastre caivātikṛcchrakam // (24.2) Par.?
pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ / (25.1) Par.?
taptakṛcchre bhavanty aṣṭāv atikṛcchre trayodaśa // (25.2) Par.?
pramāpaṇe prāṇabhṛtāṃ dadyāt tat pratirūpakam / (26.1) Par.?
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // (26.2) Par.?
anyatrāṅkanalakṣmabhyāṃ vāhane mocane tathā / (27.1) Par.?
sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ // (27.2) Par.?
atidāhe 'tivāhe ca nāsikābhedane tathā / (28.1) Par.?
nadīparvatasaṃcāre prāyaścittaṃ vinirdiśet // (28.2) Par.?
atidāhe caret pādaṃ dvau pādau vāhane caret / (29.1) Par.?
nāsikye padahīnaṃ tu caret sarvaṃ nipātane // (29.2) Par.?
dahanāt tu vipadyate anaḍvān yoktrayantritaḥ / (30.1) Par.?
uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi // (30.2) Par.?
rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā / (31.1) Par.?
durgapreraṇayoktraṃ ca nimittāni vadhasya ṣaṭ // (31.2) Par.?
bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ / (32.1) Par.?
bhavane tasya pāpī syāt prāyaścittārdham arhati // (32.2) Par.?
na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ / (33.1) Par.?
etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā // (33.2) Par.?
kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham / (34.1) Par.?
pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate // (34.2) Par.?
yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet / (35.1) Par.?
japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt // (35.2) Par.?
prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan / (36.1) Par.?
gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham // (36.2) Par.?
ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet / (37.1) Par.?
śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpasaṃkaṭe // (37.2) Par.?
kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ / (38.1) Par.?
sa eva mriyate tatra trīn pādāṃs tu samācaret // (38.2) Par.?
kūpakhāṭe taṭābandhe nadībandhe prapāsu ca / (39.1) Par.?
pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate // (39.2) Par.?
kūpakhāte taṭākhāte dīrghakhāte tathaiva ca / (40.1) Par.?
anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate // (40.2) Par.?
veśmadvāre nivāseṣu yo naraḥ khātam icchati / (41.1) Par.?
svakāryagṛhakhateṣu prāyaścittaṃ vinirdiśet // (41.2) Par.?
niśi bandhaniruddheṣu sarpavyāghrahateṣu ca / (42.1) Par.?
agnividyudvipannānāṃ prāyaścittaṃ na vidyate // (42.2) Par.?
grāmaghāte śaraugheṇa veśmabhaṅgān nipātane / (43.1) Par.?
ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate // (43.2) Par.?
saṃgrāme prahatānāṃ ca ye dagdhā veśmakeṣu ca / (44.1) Par.?
dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyate // (44.2) Par.?
yantritā gauś cikitsārthaṃ mūḍhagarbhavimocane / (45.1) Par.?
yatne kṛte vipadyeta prāyaścittaṃ na vidyate // (45.2) Par.?
vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā / (46.1) Par.?
bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet // (46.2) Par.?
govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ / (47.1) Par.?
anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet // (47.2) Par.?
eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt / (48.1) Par.?
divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ // (48.2) Par.?
ekā ced bahubhiḥ kācid daivād vyāpāditā yadi / (49.1) Par.?
pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak // (49.2) Par.?
hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet / (50.1) Par.?
lālā bhavati daṣṭeṣu evam anveṣaṇaṃ bhavet // (50.2) Par.?
grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati / (51.1) Par.?
manunā caivam ekena sarvaśāstrāṇi jānatā // (51.2) Par.?
prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret / (52.1) Par.?
keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret // (52.2) Par.?
dviguṇe vrata ādiṣṭe dviguṇā dakṣiṇā bhavet / (53.1) Par.?
rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ // (53.2) Par.?
akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet / (54.1) Par.?
sarvān keśān samuddhṛtya chedayed aṅguladvayam // (54.2) Par.?
evaṃ nārīkumārīṇāṃ śiraso muṇḍanaṃ smṛtam / (55.1) Par.?
na striyāḥ keśavapanaṃ na dūre śayanāśanam // (55.2) Par.?
na ca goṣṭhe vased rātrau na divā gā anuvrajet / (56.1) Par.?
nadīṣu saṃgame caiva araṇyeṣu viśeṣataḥ // (56.2) Par.?
na strīṇām ajinaṃ vāso vratam eva samācaret / (57.1) Par.?
trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā // (57.2) Par.?
bandhumadhye vrataṃ tāsāṃ kṛcchracāndrāyaṇādikam / (58.1) Par.?
gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret // (58.2) Par.?
iha yo govadhaṃ kṛtvā pracchādayitum icchati / (59.1) Par.?
sa yāti narakaṃ ghoraṃ kālasūtram asaṃśayam // (59.2) Par.?
vimukto narakāt tasmān martyaloke prajāyate / (60.1) Par.?
klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ // (60.2) Par.?
tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret / (61.1) Par.?
strībālabhṛtyagovipreṣv atikopaṃ vivarjayet // (61.2) Par.?
Duration=0.30200886726379 secs.