Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā / (1.1) Par.?
yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret // (1.2) Par.?
tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret / (2.1) Par.?
śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret // (2.2) Par.?
pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ / (3.1) Par.?
ekadvitricatur gā vā dadyād viprādyanukramāt // (3.2) Par.?
śūdrānnaṃ sūtakānnaṃ ca abhojyasyānnam eva ca / (4.1) Par.?
śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca // (4.2) Par.?
yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā / (5.1) Par.?
jñātvā samācaret kṛcchraṃ brahmakūrcaṃ tu pāvanam // (5.2) Par.?
bālair nakulamārjārair annam ucchiṣṭitaṃ yadā / (6.1) Par.?
tiladarbhodakaiḥ prokṣya śudhyate nātrasaṃśayaḥ // (6.2) Par.?
ekapaṅktyupaviṣṭānāṃ viprāṇāṃ saha bhojane / (7.1) Par.?
yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet // (7.2) Par.?
mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane / (8.1) Par.?
prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā // (8.2) Par.?
pīyūṣaṃ śvetalaśunaṃ vṛntākaphalagṛñjane / (9.1) Par.?
palāṇḍuvṛkṣaniryāsadevasvakavakāni ca // (9.2) Par.?
uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ / (10.1) Par.?
trirātram upavāsena pañcagavyena śudhyati // (10.2) Par.?
maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca / (11.1) Par.?
jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati // (11.2) Par.?
kṣatriyaś cāpi vaiśyaś ca kriyāvantau śucivratau / (12.1) Par.?
tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ // (12.2) Par.?
ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam / (13.1) Par.?
gatvā nadītaṭe vipro bhuñjīyācchūdrabhojanam // (13.2) Par.?
madyamāṃsarataṃ nityaṃ nīcakarmapravartakam / (14.1) Par.?
taṃ śūdraṃ varjayed vipraḥ śvapākam iva dūrataḥ // (14.2) Par.?
dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān / (15.1) Par.?
svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ // (15.2) Par.?
ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā / (16.1) Par.?
prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet // (16.2) Par.?
gāyatryaṣṭasahasreṇa śuddhiḥ syācchūdrasūtake / (17.1) Par.?
vaiśye pañcasahasreṇa trisahasreṇa kṣatriye // (17.2) Par.?
brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet / (18.1) Par.?
athavā vāmadaivyena sāmnaivaikena śudhyati // (18.2) Par.?
śuṣkānnaṃ gorasaṃ snehaṃ śūdraveśmana āgatam / (19.1) Par.?
pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt // (19.2) Par.?
āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi / (20.1) Par.?
manastāpena śudhyeta drupadāṃ vā japecchatam // (20.2) Par.?
dāsanāpitagopālakulamitrārdhasīliṇaḥ / (21.1) Par.?
ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet // (21.2) Par.?
śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ / (22.1) Par.?
saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ // (22.2) Par.?
kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ / (23.1) Par.?
sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ // (23.2) Par.?
vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ / (24.1) Par.?
sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ // (24.2) Par.?
bhāṇḍasthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ / (25.1) Par.?
akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet // (25.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati / (26.1) Par.?
brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ // (26.2) Par.?
śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati / (27.1) Par.?
brahmakūrcam ahorātraṃ śvapākam api śodhayet // (27.2) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (28.1) Par.?
nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam // (28.2) Par.?
gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam / (29.1) Par.?
payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi // (29.2) Par.?
kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā / (30.1) Par.?
mūtram ekapalaṃ dadyād aṅguṣṭhārdhaṃ tu gomayam // (30.2) Par.?
kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate / (31.1) Par.?
ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam // (31.2) Par.?
gāyatryādāya gomūtraṃ gandhadvāreti gomayam / (32.1) Par.?
āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi // (32.2) Par.?
tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam / (33.1) Par.?
pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau // (33.2) Par.?
āpohiṣṭheti cāloḍya mānastoketi mantrayet / (34.1) Par.?
saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ // (34.2) Par.?
etair uddhṛtya hotavyaṃ pañcagavyaṃ yathāvidhi / (35.1) Par.?
irāvatī idaṃ viṣṇur mānastoketi śaṃvatī // (35.2) Par.?
etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ / (36.1) Par.?
āloḍya praṇavenaiva nirmanthya praṇavena tu // (36.2) Par.?
uddhṛtya praṇavenaiva pibecca praṇavena tu / (37.1) Par.?
yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām // (37.2) Par.?
brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam / (38.1) Par.?
pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam // (38.2) Par.?
varuṇaś caiva gomūtre gomaye havyavāhanaḥ / (39.1) Par.?
dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ // (39.2) Par.?
pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam / (40.1) Par.?
apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret // (40.2) Par.?
kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam / (41.1) Par.?
asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ // (41.2) Par.?
nāraṃ tu kuṇapaṃ kākaṃ viḍvarāhakharoṣṭrakam / (42.1) Par.?
gāvayaṃ saupratīkaṃ ca māyūraṃ khāḍgakaṃ tathā // (42.2) Par.?
vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati / (43.1) Par.?
taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi // (43.2) Par.?
prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ / (44.1) Par.?
vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt // (44.2) Par.?
ekāhena tu vaiśyas tu śūdro naktena śudhyati / (45.1) Par.?
parapākanivṛttasya parapākaratasya ca // (45.2) Par.?
apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret / (46.1) Par.?
apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam // (46.2) Par.?
dātā pratigrahītā ca tau dvau nirayagāminau / (47.1) Par.?
gṛhītvāgniṃ samāropya pañcayajñān na nirvapet // (47.2) Par.?
parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ / (48.1) Par.?
pañcayajñān svayaṃ kṛtvā parānnenopajīvati // (48.2) Par.?
satataṃ prātar utthāya parapākaratas tu saḥ / (49.1) Par.?
gṛhasthadharmā yo vipro dadāti parivarjitaḥ // (49.2) Par.?
ṛṣibhir dharmatattvajñair apacaḥ parikīrtitaḥ / (50.1) Par.?
yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ // (50.2) Par.?
teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ / (51.1) Par.?
huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ // (51.2) Par.?
snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet / (52.1) Par.?
tāḍayitvā tṛṇenāpi kaṇṭhe baddhvāpi vāsasā // (52.2) Par.?
vivādenāpi nirjitya praṇipatya prasādayet / (53.1) Par.?
avagūrya tv ahorātraṃ trirātraṃ kṣitipātane // (53.2) Par.?
atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite / (54.1) Par.?
navāham atikṛcchrī syāt pāṇipūrānnabhojanaḥ // (54.2) Par.?
trirātram upavāsī syād atikṛcchraḥ sa ucyate / (55.1) Par.?
sarveṣām eva pāpānāṃ saṃkare samupasthite // (55.2) Par.?
daśasāhasram abhyastā gāyatrī śodhanaṃ paraṃ // (56.1) Par.?
Duration=0.20661497116089 secs.