Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi / (1.1) Par.?
maithune pretadhūme ca snānam eva vidhīyate // (1.2) Par.?
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca / (2.1) Par.?
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // (2.2) Par.?
ajinaṃ mekhalā daṇḍo bhaikṣyacaryā vratāni ca / (3.1) Par.?
nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi // (3.2) Par.?
viṇmūtrabhojī śuddhyarthaṃ prājāpatyaṃ samācaret / (4.1) Par.?
pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet // (4.2) Par.?
jalāgnipatane caiva pravrajyānāśakeṣu ca / (5.1) Par.?
pratyavasitavarṇānāṃ kathaṃ śuddhir vidhīyate // (5.2) Par.?
prājāpatyadvayenaiva tīrthābhigamanena ca / (6.1) Par.?
vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ // (6.2) Par.?
brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe / (7.1) Par.?
saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret // (7.2) Par.?
godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt / (8.1) Par.?
mucyate tena pāpena brāhmaṇatvaṃ ca gacchati // (8.2) Par.?
snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ / (9.1) Par.?
āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca // (9.2) Par.?
āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam / (10.1) Par.?
āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam // (10.2) Par.?
yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate / (11.1) Par.?
tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ // (11.2) Par.?
snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha / (12.1) Par.?
vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ // (12.2) Par.?
nirāśās te nivartante vastraniṣpīḍane kṛte / (13.1) Par.?
tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam // (13.2) Par.?
romakūpeṣv avasthāpya yas tilais tarpayet pitṝn / (14.1) Par.?
pitaras tarpitās tena rudhireṇa malena ca // (14.2) Par.?
avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam / (15.1) Par.?
ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ // (15.2) Par.?
śiraḥ prāvṛttya kaṇṭhaṃ vā muktakacchaśikho 'pi vā / (16.1) Par.?
vinā yajñopavītena ācānto 'py aśucir bhavet // (16.2) Par.?
jale sthalastho nācāmej jalasthaś ca bahiḥsthale / (17.1) Par.?
ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet // (17.2) Par.?
snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe / (18.1) Par.?
ācāntaḥ punar ācāmed vāso viparidhāya ca // (18.2) Par.?
kṣute niṣṭhīvane caiva dantocchiṣṭe tathānṛte / (19.1) Par.?
patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet // (19.2) Par.?
prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā / (20.1) Par.?
viprasya dakṣiṇe karṇe santīti manur abravīt // (20.2) Par.?
agnir āpaś ca vedāś ca somasūryānilās tathā / (21.1) Par.?
sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe // (21.2) Par.?
bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate / (22.1) Par.?
apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt // (22.2) Par.?
snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane / (23.1) Par.?
anyadā tv aśucī rātris tasmāt tāṃ parivarjayet // (23.2) Par.?
maruto vasavo rudrā ādityāś caiva devatāḥ / (24.1) Par.?
sarve some pralīyante tasmād dānaṃ tu tadgrahe // (24.2) Par.?
khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā / (25.1) Par.?
śarvaryāṃ dānam asty eva nānyatraiva vidhīyate // (25.2) Par.?
putrajanmani yajñe ca tathā cātyayakarmaṇi / (26.1) Par.?
rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi // (26.2) Par.?
mahāniśā tu vijñeyā madhyasthaṃ praharadvayam / (27.1) Par.?
pradoṣapaścimau yāmau dinavat snānam ācaret // (27.2) Par.?
caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī / (28.1) Par.?
etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet // (28.2) Par.?
asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret / (29.1) Par.?
antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet // (29.2) Par.?
sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare / (30.1) Par.?
somagrahe tathaivoktaṃ snānadānādikarmasu // (30.2) Par.?
kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ / (31.1) Par.?
kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet // (31.2) Par.?
agnikāryāt paribhraṣṭāḥ saṃdhyopāsanavarjitāḥ / (32.1) Par.?
vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ // (32.2) Par.?
tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ / (33.1) Par.?
adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate // (33.2) Par.?
śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ / (34.1) Par.?
japato juhvato vāpi gatir ūrdhvā na vidyate // (34.2) Par.?
śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa tu sahāsanam / (35.1) Par.?
śūdrāj jñānāgamaś caiva jvalantam api pātayet // (35.2) Par.?
yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī / (36.1) Par.?
varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ // (36.2) Par.?
mṛtasūtakapuṣṭāṅgo dvijaḥ śūdrānnabhojanaḥ / (37.1) Par.?
ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati // (37.2) Par.?
gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ / (38.1) Par.?
śvayonau saptajanmā syād ity evaṃ manur abravīt // (38.2) Par.?
dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ / (39.1) Par.?
brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet // (39.2) Par.?
maunavrataṃ samāśritya āsīno na vaded dvijaḥ / (40.1) Par.?
bhuñjāno hi vaded yas tu tad annaṃ parivarjayet // (40.2) Par.?
ardhe bhukte tu yo vipras tasmin pātre jalaṃ pibet / (41.1) Par.?
hataṃ daivaṃ ca pitryaṃ ca ātmānaṃ copaghātayet // (41.2) Par.?
bhuñjāneṣu tu vipreṣu yo 'gre pātraṃ vimuñcati / (42.1) Par.?
sa mūḍhaḥ sa ca pāpiṣṭho brahmaghnaḥ sa khalūcyate // (42.2) Par.?
bhājaneṣu ca tiṣṭhatsu svastikurvanti ye dvijāḥ / (43.1) Par.?
na devās tṛptim āyānti nirāśāḥ pitaras tathā // (43.2) Par.?
asnātvā naiva bhuñjītā ajaptvāgnim ahūya ca / (44.1) Par.?
parṇapṛṣṭhe na bhuñjīta rātrau dīpaṃ vinā tathā // (44.2) Par.?
gṛhasthas tu dayāyukto dharmam evānucintayet / (45.1) Par.?
poṣyavargārthasiddhyarthaṃ nyāyavartī subuddhimān // (45.2) Par.?
nyāyopārjitavittena kartavyaṃ hy ātmarakṣaṇam / (46.1) Par.?
anyāyena tu yo jīvet sarvakarmabahiṣkṛtaḥ // (46.2) Par.?
agnicit kapilā satrī rājā bhikṣur mahodadhiḥ / (47.1) Par.?
dṛṣṭamātrāḥ punanty ete tasmāt paśyet tu nityaśaḥ // (47.2) Par.?
araṇiṃ kṛṣṇamārjāraṃ candanaṃ sumaṇiṃ ghṛtam / (48.1) Par.?
tilān kṛṣṇājinaṃ chāgaṃ gṛhe caitāni rakṣayet // (48.2) Par.?
gavāṃ śataṃ saikavṛṣaṃ yatra tiṣṭhaty ayantritam / (49.1) Par.?
tat kṣetraṃ daśagaṇitaṃ gocarmaparikīrtitam // (49.2) Par.?
brahmahatyādibhir martyo manovākkāyakarmajaiḥ / (50.1) Par.?
etad gocarmadānena mucyate sarvakilbiṣaiḥ // (50.2) Par.?
kuṭumbine daridrāya śrotriyāya viśeṣataḥ / (51.1) Par.?
yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam // (51.2) Par.?
vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ / (52.1) Par.?
gavāṃ koṭipradānena bhūmihartā na śudhyati // (52.2) Par.?
aṣṭādaśadinād arvāk snānam eva rajasvalā / (53.1) Par.?
ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt // (53.2) Par.?
yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam / (54.1) Par.?
cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt // (54.2) Par.?
tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret / (55.1) Par.?
snātvāvalokayet sūryam ajñānāt spṛśate yadi // (55.2) Par.?
vidyamāneṣu hasteṣu brāhmaṇo jñānadurbalaḥ / (56.1) Par.?
toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam // (56.2) Par.?
yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām / (57.1) Par.?
punar icchati ced enāṃ vipramadhye tu śrāvayet // (57.2) Par.?
śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ / (58.1) Par.?
dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam // (58.2) Par.?
upaspṛśet triṣavaṇaṃ mahānadyupasaṃgame / (59.1) Par.?
cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa // (59.2) Par.?
durācārasya viprasya niṣiddhācaraṇasya ca / (60.1) Par.?
annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam // (60.2) Par.?
sadācārasya viprasya tathā vedāntavedinaḥ / (61.1) Par.?
bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ // (61.2) Par.?
ūrdhvocchiṣṭam adhocchiṣṭam antarikṣam ṛtau tathā / (62.1) Par.?
kṛcchratrayaṃ prakurvīta aśaucamaraṇe tathā // (62.2) Par.?
kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam / (63.1) Par.?
puṇyatīrthe 'nārdraśiraḥ snānaṃ dvādaśasaṃkhyayā // (63.2) Par.?
dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam / (64.1) Par.?
gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi // (64.2) Par.?
sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha / (65.1) Par.?
caturvidyopapannas tu vidhivad brahmaghātake // (65.2) Par.?
samudrasetugamanaṃ prāyaścittaṃ vinirdiśet / (66.1) Par.?
setubandhapathe bhikṣāṃ cāturvarṇyāt samācaret // (66.2) Par.?
varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ / (67.1) Par.?
ahaṃ duṣkṛtakarmā vai mahāpātakakārakaḥ // (67.2) Par.?
gṛhadvāreṣu tiṣṭhāmi bhikṣārthī brahmaghātakaḥ / (68.1) Par.?
gokuleṣu vasec caiva grāmeṣu nagareṣu vā // (68.2) Par.?
tapovaneṣu tīrtheṣu nadīprasravaṇeṣu vā / (69.1) Par.?
eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram // (69.2) Par.?
daśayojanavistīrṇaṃ śatayojanam āyatam / (70.1) Par.?
rāmacandrasamādiṣṭanalasaṃcayasaṃcitam // (70.2) Par.?
setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati / (71.1) Par.?
setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram // (71.2) Par.?
yajeta vāśvamedhena rājā tu pṛthivīpatiḥ / (72.1) Par.?
punaḥ pratyāgate veśma vāsārtham upasarpati // (72.2) Par.?
saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam / (73.1) Par.?
gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām // (73.2) Par.?
brāhmaṇānāṃ prasādena brahmahā tu vimucyate / (74.1) Par.?
savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret // (74.2) Par.?
madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām / (75.1) Par.?
cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam // (75.2) Par.?
anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām / (76.1) Par.?
surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet // (76.2) Par.?
sa pāvayed athātmānam ihaloke paratra ca / (77.1) Par.?
apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam // (77.2) Par.?
gacchen musalam ādāya rājābhyāśaṃ vadhāya tu / (78.1) Par.?
tataḥ śuddhim avāpnoti rājñāsau mukta eva ca // (78.2) Par.?
kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati / (79.1) Par.?
āsanācchayanād yānāt saṃbhāṣāt sahabhojanāt // (79.2) Par.?
saṃkrāmanti hi pāpāni tailabindur ivāmbhasi / (80.1) Par.?
cāndrāyaṇaṃ yāvakaṃ tu tulāpuruṣa eva ca // (80.2) Par.?
gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam / (81.1) Par.?
etat pārāśaraṃ śāstraṃ ślokānāṃ śatapañcakaṃ / (81.2) Par.?
dvinavatyā samāyuktaṃ dharmaśāstrasya saṃgrahaḥ // (81.3) Par.?
yathādhyayanakarmāṇi dharmaśāstram idaṃ tathā / (82.1) Par.?
adhyetavyaṃ prayatnena niyataṃ svargagāminā // (82.2) Par.?
Duration=0.31275105476379 secs.