Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ // (1) Par.?
bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt // (2) Par.?
ata evāhurācāryāḥ / (3.1) Par.?
saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām / (3.2) Par.?
vastūcyamānam ety antaḥkaraṇaṃ tena varṇyate // (3.3) Par.?
iti // (4) Par.?
yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram // (5) Par.?
ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ // (6) Par.?
vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti // (7) Par.?
karmaśabdo loke vyāpāramātre prayujyate // (8) Par.?
ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam // (9) Par.?
kalāvācāratvam ityubhayarūpatvam asti // (10) Par.?
tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā // (11) Par.?
tadvivakṣayā karmācāramityuktam // (12) Par.?
kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam // (13) Par.?
kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti // (14) Par.?
caturvarṇā eva cāturvarṇyam // (15) Par.?
tacca sarvatra prasiddham // (16) Par.?
āśramo gārhasthyarūpaḥ // (17) Par.?
santi hi śūdrasyāpi vivāhapañcamahāyajñādayo gṛhasthadharmāḥ // (18) Par.?
etacca sarvamasmābhiḥ uttaratra āśramanirūpaṇe vispaṣṭamabhidhāsyate // (19) Par.?
tasminnāśrame vidhānāt sādhāraṇyam // (20) Par.?
parāśaraśabdenātrātītakalpotpanno vivakṣitaḥ // (21) Par.?
etad evābhivyañjayituṃ pūrvam ityuktam // (22) Par.?
pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi // (23) Par.?
ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ // (24) Par.?
gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam // (25) Par.?
na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum // (26) Par.?
kalidharmapravīṇasya parāśarasya tatrāśaktyasambhavāt // (27) Par.?
pratijñātaṃ dharmaṃ darśayati // (28.1) Par.?
Duration=0.062029838562012 secs.