Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
sthirāṅgaḥ pādādivaikalyarahitaḥ // (2) Par.?
nīrujo vyādhir ahitaḥ // (3) Par.?
tṛptaḥ kṣuttṛṣṇābhyāmapīḍitaḥ // (4) Par.?
sunardo hisako dṛptaḥ śramarahitaḥ iti yāvat // (5) Par.?
ṣaṇḍheti bhāvapradhāno nirdeśaḥ // (6) Par.?
ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat // (7) Par.?
divasasyārdhaṃ yāmadvayam // (8) Par.?
paścāt snānaṃ samācaret iti balīvardān snāpayedityarthaḥ // (9) Par.?
tathā ca hārītaḥ / (10.1) Par.?
snāpayitvānaḍuho 'laṃkṛtya brāhmaṇān bhojayet // (10.2) Par.?
iti // (11) Par.?
vāhane viśeṣa āśvamedhike darśitaḥ / (12.1) Par.?
vāhayeddhuṃkṛtenaiva śākhayā vā sapatrayā / (12.2) Par.?
na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ // (12.3) Par.?
na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam / (13.1) Par.?
sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam // (13.2) Par.?
ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam / (14.1) Par.?
viśrāmayenmadhyame bhāge bhāge cāntye yathāsukham // (14.2) Par.?
yatra vā tvarayā kṛtyaṃ saṃśayo yatra cādhvani / (15.1) Par.?
vāhayet tatra dhuryāṃstu na sa pāpena lipyate // (15.2) Par.?
anyathā vāhayan rājan niyataṃ yāti rauravam / (16.1) Par.?
rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ // (16.2) Par.?
bhrūṇahatyāsamaṃ pāpaṃ tasya syāt pāṇḍunandana / (17.1) Par.?
balīvardasnāpanānantaraṃ kartavyamāha // (17.2) Par.?
Duration=0.053415060043335 secs.