Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate // (2) Par.?
dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam // (3) Par.?
ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta // (4) Par.?
itthaṃ varṇacatuṣṭayasādhāraṇaṃ jīvanahetuṃ dharmaṃ pratipādya nigamayati // (5.1) Par.?
Duration=0.017027139663696 secs.