Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam // (1) Par.?
yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ // (2) Par.?
asmābhistu śrotṛhitārthāya te'pi varṇyante // (3) Par.?
na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam // (4) Par.?
tatra prasaṅgābhāvāt // (5) Par.?
atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ // (6) Par.?
te cāśramāścaturvidhāḥ // (7) Par.?
taduktaṃ skānde / (8.1) Par.?
brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ / (8.2) Par.?
ete krameṇa viprāṇāṃ catvāraḥ pṛthagāśramāḥ // (8.3) Par.?
iti // (9) Par.?
manurapi / (10.1) Par.?
brahmacārī gṛhasthaśca vānaprastho yatistathā / (10.2) Par.?
ete gṛhasthaprabhavāś catvāraḥ pṛthagāśramāḥ // (10.3) Par.?
iti // (11) Par.?
gṛhasthaprabhavāḥ gṛhasthopayogina ityarthaḥ // (12) Par.?
tatropanayanena saṃskṛto brahmacārī // (13) Par.?
brahmacaryam āgām upa mā nayasva // (14) Par.?
iti // (15) Par.?
mantravarṇāt // (16) Par.?
brahmacaryam uddiśyāgāṃ māmupanayasva ityarthaḥ // (17) Par.?
upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ // (18) Par.?
tadāha hārītaḥ / (19.1) Par.?
dvividho hi saṃskāro bhavati brāhmo daivaśca / (19.2) Par.?
garbhādhānādismārto brāhmaḥ / (19.3) Par.?
pākayajñā haviryajñāḥ saumāśca daivaḥ / (19.4) Par.?
brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati / (19.5) Par.?
daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati // (19.6) Par.?
iti // (20) Par.?
garbhādhānādayo gautamenānukrāntāḥ / (21.1) Par.?
garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam / (21.2) Par.?
catvāri vedavratāni / (21.3) Par.?
snānaṃ sahadharmacāriṇīsaṃyogaḥ / (21.4) Par.?
pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca / (21.5) Par.?
aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ / (21.6) Par.?
agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ / (21.7) Par.?
agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ / (21.8) Par.?
ityete catvāriṃśat saṃskārāḥ // (21.9) Par.?
iti // (22) Par.?
tatra garbhādhānādayaś cūḍāntāḥ saṃskārā bījagarbhajanitadoṣanivṛttyarthāḥ // (23) Par.?
ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha / (24.1) Par.?
evamenaḥ śamaṃ yāti bījagarbhasamudbhavam // (24.2) Par.?
iti // (25) Par.?
ato brahmacaryāśramāt prāk te varṇyante // (26) Par.?
tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ / (27.1) Par.?
tadāha yājñavalkyaḥ / (27.2) Par.?
brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ / (27.3) Par.?
niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (27.4) Par.?
iti // (28) Par.?
garbhādhāna
garbhādhānādīnāṃ kālaviśeṣamāha sa eva / (29.1) Par.?
garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (29.2) Par.?
ṣaṣṭhe'ṣṭame vā sīmanto māsyete jātakarma ca // (29.3) Par.?
ahanyekādaśe nāma caturthe māsi niṣkramaḥ / (30.1) Par.?
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // (30.2) Par.?
iti // (31) Par.?
rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ // (32) Par.?
tadāha manuḥ / (33.1) Par.?
ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ / (33.2) Par.?
caturbhiritare sārdhamahobhiḥ sadvigarhitaiḥ // (33.3) Par.?
tāsāmādyāścatasrastu ninditaikādaśī ca yā / (34.1) Par.?
trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ // (34.2) Par.?
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu / (35.1) Par.?
tasmād yugmāsu putrārthī saṃviśed ārtave striyam // (35.2) Par.?
iti // (36) Par.?
rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni // (37) Par.?
yugmāsu samāsu // (38) Par.?
saṃviśet gacchet // (39) Par.?
iti garbhādhānam // (40) Par.?
puṃsavana
atha puṃsavanam / (41.1) Par.?
evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam // (41.2) Par.?
taccalanaṃ dvitīye vā tṛtīye vā bhavati // (42) Par.?
tadāha baijavāpaḥ / (43.1) Par.?
māsi dvitīye vā tṛtīye vā purā spandate // (43.2) Par.?
iti // (44) Par.?
pāraskaro 'pi / (45.1) Par.?
māse dvitīye tṛtīye vā // (45.2) Par.?
yadahaḥ puṃsā nakṣatreṇa candramā yujyeta // (46) Par.?
iti // (47) Par.?
puṃnakṣatrāṇi ca hastādīni jyotiḥśāstre prasiddhāni // (48) Par.?
anavalobhanam āśvalāyanagṛhyapariśiṣṭe 'vagantavyam // (49) Par.?
iti puṃsavanam // (50) Par.?
sīmantonnayana
atha sīmantonnayanam // (51) Par.?
sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ // (52) Par.?
tatra laugākṣiḥ / (53.1) Par.?
tṛtīye garbhamāse sīmantonnayanaṃ kāryam // (53.2) Par.?
iti // (54) Par.?
āpastambo 'pi / (55.1) Par.?
prathame garbhe caturthe māsi // (55.2) Par.?
iti // (56) Par.?
baijavāpo 'pi / (57.1) Par.?
atha sīmantonnayanaṃ caturthe pañcame ṣaṣṭhe vāpi // (57.2) Par.?
iti // (58) Par.?
sāṃkhyāyanagṛhye 'pi / (59.1) Par.?
saptame māsi prathame garbhe sīmantonnayanam // (59.2) Par.?
iti // (60) Par.?
śaṅkho 'pi / (61.1) Par.?
garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ // (61.2) Par.?
iti // (62) Par.?
viśeṣāśravaṇāt sarve 'pyete vikalpyante // (63) Par.?
etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham // (64) Par.?
tathā ca hārītaḥ / (65.1) Par.?
sakṛt saṃskṛtasaṃskārā sīmantena dvijastriyaḥ // (65.2) Par.?
iti // (66) Par.?
devalo 'pi / (67.1) Par.?
yā sakṛt saṃskṛtā nārī sarvagarbheṣu saṃskṛtā // (67.2) Par.?
iti // (68) Par.?
garbhasaṃskārapakṣe tu pratigarbham āvartanīyam // (69) Par.?
tathā ca viṣṇuḥ / (70.1) Par.?
sīmantonnayanaṃ karma na strīsaṃskāra iṣyate / (70.2) Par.?
kecidgarbhasya saṃskārādgarbhaṃ garbhaṃ prayuñjate // (70.3) Par.?
anayoḥ pakṣayor yathāgṛhyaṃ vyavasthā // (71) Par.?
akṛtasīmantāyāḥ prasave satyavrata āha / (72.1) Par.?
strī yadyakṛtasīmantā prasūyeta kathañcana / (72.2) Par.?
gṛhītaputrā vidhivatpunaḥ saṃskāramarhati // (72.3) Par.?
iti sīmantonnayanam // (73) Par.?
jātakarman
atha jātakarma // (74) Par.?
tatra jātakarmaṇaḥ kālo yājñavalkyena darśitaḥ / (75.1) Par.?
māsyete jātakarma ca // (75.2) Par.?
iti // (76) Par.?
ete āgate jāta iti yāvat // (77) Par.?
viṣṇurapi / (78.1) Par.?
jātakarma tataḥ kuryāt putre jāte yathoditam // (78.2) Par.?
iti // (79) Par.?
svagṛhye iti śeṣaḥ // (80) Par.?
tacca snānānantaraṃ kāryam // (81) Par.?
tathā ca saṃvartaḥ / (82.1) Par.?
jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate // (82.2) Par.?
iti // (83) Par.?
jātakarma ca nābhivardhanāt prāgeva kāryam // (84) Par.?
tathā ca manuḥ / (85.1) Par.?
prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / (85.2) Par.?
mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // (85.3) Par.?
iti // (86) Par.?
vardhanaṃ chedanam // (87) Par.?
na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam // (88) Par.?
nābhicchedāt prāg āśaucābhāvāt // (89) Par.?
tadāha jaiminiḥ / (90.1) Par.?
yāvanna chidyate nālaṃ tāvannāpnoti sūtakam / (90.2) Par.?
chinne nāle tataḥ paścāt sūtakaṃ tu vidhīyate // (90.3) Par.?
iti // (91) Par.?
viṣṇudharmottare / (92.1) Par.?
acchinnanābhyāṃ kartavyaṃ śrāddhaṃ vai putrajanmani / (92.2) Par.?
āśaucoparame kāryamatha vā niyatātmabhiḥ // (92.3) Par.?
iti // (93) Par.?
tacca śrāddhaṃ hemadravyeṇa kāryam // (94) Par.?
tadāha vyāsaḥ / (95.1) Par.?
dravyābhāve dvijābhāve pravāse putrajanmani / (95.2) Par.?
hemaśrāddhaṃ prakurvīta yasya bhāryā rajasvalā // (95.3) Par.?
iti // (96) Par.?
ādityapurāṇe pakvānnaniṣedho darśitaḥ / (97.1) Par.?
jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi / (97.2) Par.?
yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā // (97.3) Par.?
iti // (98) Par.?
tasmin dine yathāśakti dānaṃ kartavyam // (99) Par.?
taduktaṃ ādipurāṇe / (100.1) Par.?
devāśca pitaraścaiva putre jāte dvijanmanām / (100.2) Par.?
āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā // (100.3) Par.?
tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham / (101.1) Par.?
iti // (101.2) Par.?
śaṅkho 'pi / (102.1) Par.?
sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt // (102.2) Par.?
iti // (103) Par.?
etaccāśaucamadhye 'pi kāryam // (104) Par.?
āśauce tu samutpanne putrajanma yadā bhavet / (105.1) Par.?
kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati // (105.2) Par.?
iti jātakarma // (106) Par.?
nāmakaraṇa
atha nāmakaraṇam // (107) Par.?
tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ / (108.1) Par.?
nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet / (108.2) Par.?
puṇye tithau muhūrte vā nakṣatre vā guṇānvite // (108.3) Par.?
iti // (109) Par.?
kārayediti svārthiko ṇic // (110) Par.?
tatastu nāma kurvīta pitaiva daśame 'hani // (111) Par.?
iti viṣṇupurāṇavacanāt // (112) Par.?
yadvā piturabhāve ayogyatve vānyena kārayet // (113) Par.?
tadāha śaṅkhaḥ / (114.1) Par.?
kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo vā kulavṛddhaḥ // (114.2) Par.?
iti // (115) Par.?
bhaviṣyatpurāṇe / (116.1) Par.?
nāmadheyaṃ daśamyāṃ ca kecidicchanti pārthiva / (116.2) Par.?
dvādaśyāmatha vā rātrau māse pūrṇe tathāpare // (116.3) Par.?
aṣṭādaśe 'hani tathā vadantyanye manīṣiṇaḥ / (117.1) Par.?
iti // (117.2) Par.?
gṛhyapariśiṣṭe 'pi / (118.1) Par.?
jananād daśarātre vyuṣṭe saṃvatsare vā nāmakaraṇam // (118.2) Par.?
iti // (119) Par.?
tatra svagṛhyānusāreṇa vyavasthā // (120) Par.?
nāmadheyasvarūpaṃ ca varṇabhedena darśayati manuḥ / (121.1) Par.?
maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam / (121.2) Par.?
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // (121.3) Par.?
śarmavad brāhmaṇasya syādrājño rakṣāsamanvitam / (122.1) Par.?
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // (122.2) Par.?
strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam / (123.1) Par.?
maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // (123.2) Par.?
iti // (124) Par.?
maṅgalyādīni pūrvapadāni // (125) Par.?
śarmādīnyuttarapadāni // (126) Par.?
tayā ca nāmānyevaṃvidhāni sampadyante śrīśarmā vikramapālaḥ māṇikyaśreṣṭhī hīnadāsaḥ ityādi // (127) Par.?
strīṇāṃ tu śrīdāsītyādi // (128) Par.?
sukhodyaṃ vadituṃ śakyamityarthaḥ // (129) Par.?
atra viśeṣamāha baijavāpaḥ / (130.1) Par.?
pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam // (130.2) Par.?
iti // (131) Par.?
ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi // (132) Par.?
antasthā yaralavā madhye kartavyāḥ // (133) Par.?
ante 'bhiniṣṭhāno visarjanīyaḥ // (134) Par.?
tathā ca bhadrapālo jātavedā ityādi nāma bhavati // (135) Par.?
yathoktanāmakaraṇasya phalamāhatuḥ śaṅkhalikhitau / (136.1) Par.?
evaṃ kṛte nāmni śuci tatkulaṃ bhavati // (136.2) Par.?
iti // (137) Par.?
iti nāmakaraṇam // (138) Par.?
niṣkramaṇa
atha niṣkramaṇam // (139) Par.?
tatra manuḥ / (140.1) Par.?
caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt // (140.2) Par.?
iti // (141) Par.?
tatra kartavyamāha yamaḥ / (142.1) Par.?
tatastṛtīye kartavyaṃ māsi sūryasya darśanam / (142.2) Par.?
caturthe māsi kartavyaṃ śiśoścandrasya darśanam // (142.3) Par.?
iti // (143) Par.?
laugākṣirapi / (144.1) Par.?
tṛtīye 'rdhamāse darśanam ādityasya // (144.2) Par.?
iti // (145) Par.?
purāṇe 'pi / (146.1) Par.?
dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt / (146.2) Par.?
caturthe māsi kartavyaṃ tathānyeṣāṃ ca saṃmatam // (146.3) Par.?
iti // (147) Par.?
atrāpi yathāsvaśākhaṃ vyavasthā // (148) Par.?
iti niṣkramaṇam // (149) Par.?
annaprāśana
athānnaprāśanam // (150) Par.?
tatra yamaḥ / (151.1) Par.?
tato 'nnaprāśanaṃ māsi ṣaṣṭhe kāryaṃ yathāvidhi / (151.2) Par.?
aṣṭame vāpi kartavyaṃ yacceṣṭaṃ maṅgalaṃ kule // (151.3) Par.?
iti // (152) Par.?
śaṅkho 'pi / (153.1) Par.?
saṃvatsare 'nnaprāśanamardhasaṃvatsara ityeke // (153.2) Par.?
iti // (154) Par.?
laugākṣiḥ / (155.1) Par.?
ṣaṣṭhe māsyannaprāśanaṃ jāteṣu danteṣu vā // (155.2) Par.?
iti // (156) Par.?
tatra viśeṣamāha mārkaṇḍeyaḥ / (157.1) Par.?
devatāpuratastasya dhātryutsaṅgagatasya ca / (157.2) Par.?
alaṃkṛtasya dātavyamannaṃ pātre ca kāñcane // (157.3) Par.?
madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam / (158.1) Par.?
kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet // (158.2) Par.?
iti // (159) Par.?
prāśanānantaraṃ jīvikāparīkṣā mārkaṇḍeyena darśitā / (160.1) Par.?
agrato 'tha pravinyasya śilpabhāṇḍāni sarvaśaḥ / (160.2) Par.?
śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam // (160.3) Par.?
prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā / (161.1) Par.?
jīvikā tasya bālasya tenaiva tu bhaviṣyati // (161.2) Par.?
ityannaprāśanam // (162) Par.?
cūḍākaraṇa
atha cūḍākaraṇam / (163.1) Par.?
tatra yamaḥ / (163.2) Par.?
tataḥ saṃvatsare pūrṇe cūḍākarma vidhīyate / (163.3) Par.?
dvitīye vā tṛtīye vā kartavyaṃ śrutidarśanāt // (163.4) Par.?
iti // (164) Par.?
baijavāpaḥ / (165.1) Par.?
tṛtīye varṣe cūḍākaraṇam // (165.2) Par.?
iti // (166) Par.?
śaṅkho'pi / (167.1) Par.?
tṛtīye varṣe cūḍākarma / (167.2) Par.?
pañcame vā // (167.3) Par.?
iti // (168) Par.?
laugākṣirapi / (169.1) Par.?
tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍākaraṇam // (169.2) Par.?
iti // (170) Par.?
śaunako 'pi / (171.1) Par.?
tṛtīye varṣe caulaṃ yathākuladharmaṃ vā // (171.2) Par.?
iti // (172) Par.?
tatra ṛṣibhedena cūḍāniyamamāha laugākṣiḥ / (173.1) Par.?
dakṣiṇataḥ kamuñjā vāsiṣṭhānām / (173.2) Par.?
ubhayato'trikāśyapānām / (173.3) Par.?
muṇḍā bhṛgavaḥ / (173.4) Par.?
pañcacūḍā aṅgirasaḥ / (173.5) Par.?
maṇḍanārthaṃ śikhino 'nye / (173.6) Par.?
yathākuladharmaṃ vā // (173.7) Par.?
iti // (174) Par.?
kamuñjā keśapaṅktiḥ // (175) Par.?
atra yathāsvaśākhaṃ vyavasthā // (176) Par.?
atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante // (177) Par.?
tatra gautamaḥ / (178.1) Par.?
prāgupanayanāt kāmacārakāmavādabhakṣaḥ // (178.2) Par.?
iti // (179) Par.?
kāmacāra icchāgatiḥ // (180) Par.?
kāmavādo 'ślīlādibhāṣaṇam // (181) Par.?
kāmabhakṣaḥ paryuṣitādibhakṣaṇam // (182) Par.?
viṣṇupurāṇe 'pi / (183.1) Par.?
bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte / (183.2) Par.?
asmin kāle na doṣaḥ syāt sa yāvannopanīyate // (183.3) Par.?
iti // (184) Par.?
etaccābhakṣyabhakṣaṇaṃ mahāpātakahetudravyavyatiriktaviṣayam // (185) Par.?
ata eva smṛtyantaram / (186.1) Par.?
syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte // (186.2) Par.?
iti // (187) Par.?
yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti // (188) Par.?
tadāha vasiṣṭhaḥ / (189.1) Par.?
na hyasya vidyate karma kiṃcid ā mauñjibandhanāt / (189.2) Par.?
vṛttyā śūdrasamastāvad yāvad vede na jāyate // (189.3) Par.?
iti // (190) Par.?
gautamo 'pi / (191.1) Par.?
yathopapādamūtrapurīṣo bhavati / (191.2) Par.?
nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt // (191.3) Par.?
iti // (192) Par.?
iti cūḍākaraṇam // (193) Par.?
akṣarābhyāsa
athākṣarābhyāsastu kartavyaḥ // (194) Par.?
tadāha mārkaṇḍeyaḥ / (195.1) Par.?
prāpte tu pañcame varṣe hyaprasupte janārdane / (195.2) Par.?
ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm // (195.3) Par.?
riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā / (196.1) Par.?
evaṃ suniścite kāle vidyārambhaṃ tu kārayet // (196.2) Par.?
pūjayitvā hariṃ lakṣmīṃ devīṃ caiva sarasvatīm / (197.1) Par.?
svavidyāsūtrakārāṃśca svāṃ vidyāṃ ca viśeṣataḥ // (197.2) Par.?
eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam / (198.1) Par.?
dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam // (198.2) Par.?
prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum / (199.1) Par.?
adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ // (199.2) Par.?
tataḥ prabhṛtyanadhyāyān varjanīyān vivarjayet / (200.1) Par.?
aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam / (200.2) Par.?
iti // (200.3) Par.?
iti garbhādhānādicūḍāntasaṃskāraprakaraṇam // (201) Par.?
upanayana
athopanayanam // (202) Par.?
tatra manuḥ / (203.1) Par.?
garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam / (203.2) Par.?
garbhād ekādaśe rājño garbhāttu dvādaśe viśaḥ // (203.3) Par.?
brahmavarcasakāmasya kāryaṃ viprasya pañcame / (204.1) Par.?
rājño balārthinaḥ ṣaṣṭhe vaiśyasyārthārthino 'ṣṭame // (204.2) Par.?
ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / (205.1) Par.?
ā dvāviṃśāt kṣatrabandhor ā catvāriṃśater viśaḥ // (205.2) Par.?
ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ / (206.1) Par.?
sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ // (206.2) Par.?
naitairapūtairvidhivadāpadyapi hi karhicit / (207.1) Par.?
brāhmān yaunāṃśca sambandhānācaret brāhmaṇaḥ saha // (207.2) Par.?
iti // (208) Par.?
āpastambo 'pi / (209.1) Par.?
saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam // (209.2) Par.?
iti // (210) Par.?
etacca varṇatrayasya sādhāraṇam // (211) Par.?
varṇavyavasthayā kālaniyamamāha sa eva / (212.1) Par.?
vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam // (212.2) Par.?
iti // (213) Par.?
varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ / (214.1) Par.?
kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ / (214.2) Par.?
vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca // (214.3) Par.?
iti // (215) Par.?
kārṣṇādīni carmāṇi uttarīyāṇi // (216) Par.?
tathā ca śaṅkhaḥ / (217.1) Par.?
kṛṣṇarurubastājinānyuttarīyāṇi // (217.2) Par.?
iti // (218) Par.?
vasiṣṭho 'pi / (219.1) Par.?
kṛṣṇājinamuttarīyaṃ brāhmaṇasya / (219.2) Par.?
rauravaṃ rājanyasya / (219.3) Par.?
gavyaṃ bastājinaṃ vā vaiśyasya // (219.4) Par.?
iti // (220) Par.?
tathā ca pāraskaraḥ / (221.1) Par.?
aiṇeyam ajinamuttarīyaṃ brāhmaṇasya / (221.2) Par.?
rauravaṃ rājanyasya / (221.3) Par.?
ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam // (221.4) Par.?
iti // (222) Par.?
śāṇādīnyuttarīyāṇi // (223) Par.?
atrāpastambaḥ / (224.1) Par.?
vāsaḥ / (224.2) Par.?
śāṇakṣaumājināni / (224.3) Par.?
kāṣāyaṃ caike vastramupadiśanti brāhmaṇasya / (224.4) Par.?
māñjiṣṭhaṃ rājanyasya / (224.5) Par.?
hāridraṃ vaiśyasya // (224.6) Par.?
iti // (225) Par.?
vasiṣṭhaḥ / (226.1) Par.?
śuklamahataṃ vāso brāhmaṇasya / (226.2) Par.?
kārpāsaṃ māñjiṣṭhaṃ kṣaumaṃ vā kṣatriyasya / (226.3) Par.?
hāridraṃ kauśeyaṃ vā vaiśyasya // (226.4) Par.?
iti // (227) Par.?
mekhalāmāha manuḥ / (228.1) Par.?
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / (228.2) Par.?
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // (228.3) Par.?
iti // (229) Par.?
trivṛt triguṇā // (230) Par.?
yamo 'pi / (231.1) Par.?
viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu / (231.2) Par.?
śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ // (231.3) Par.?
etāsāmapyabhāve tu kuśāśmantakabalvajaiḥ / (232.1) Par.?
mekhalā trivṛtā kāryā granthinaikena vā trivṛt // (232.2) Par.?
iti // (233) Par.?
manurapi / (234.1) Par.?
muñjābhāve tu kartavyāḥ kuśāśmantakabalvajaiḥ / (234.2) Par.?
trivṛtā granthinaikena tribhiḥ pañcabhireva vā // (234.3) Par.?
iti // (235) Par.?
daṇḍamāha manuḥ / (236.1) Par.?
brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau / (236.2) Par.?
pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ // (236.3) Par.?
iti // (237) Par.?
anukalpamāha yamaḥ / (238.1) Par.?
eteṣāmapyabhāve tu sarveṣāṃ sarvayajñiyāḥ // (238.2) Par.?
iti // (239) Par.?
manur daṇḍaparimāṇamāha / (240.1) Par.?
keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / (240.2) Par.?
lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ // (240.3) Par.?
iti // (241) Par.?
gautamo 'pi / (242.1) Par.?
mūrdhalalāṭanāsāgrapramāṇāḥ // (242.2) Par.?
iti // (243) Par.?
daṇḍalakṣaṇamāha manuḥ / (244.1) Par.?
ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ / (244.2) Par.?
anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ // (244.3) Par.?
iti // (245) Par.?
gautamo 'pi / (246.1) Par.?
apīḍitā yūpavaktrāḥ saśalkāḥ // (246.2) Par.?
iti // (247) Par.?
material for yajñopavīta
yajñopavītamāha manuḥ / (248.1) Par.?
kārpāsamupavītaṃ syād viprasyordhvavṛtaṃ trivṛt / (248.2) Par.?
śaṇamayaṃ rājño vaiśyasyāvikasūtrakam // (248.3) Par.?
iti // (249) Par.?
paiṭhīnasir api / (250.1) Par.?
karpāsamupavītaṃ brāhmaṇasya / (250.2) Par.?
kṣaumeyaṃ rājanyasya / (250.3) Par.?
āvikaṃ vaiśyasya // (250.4) Par.?
iti // (251) Par.?
uktopavītālābhe yathāsambhavaṃ govālādikaṃ grāhyam // (252) Par.?
tadāha devalaḥ / (253.1) Par.?
kārpāsakṣaumagovālaśaṇavalkatṛṇādikam / (253.2) Par.?
sadā sambhavataḥ kāryam upavītaṃ dvijātibhiḥ // (253.3) Par.?
iti // (254) Par.?
ṛṣyaśṛṅgaḥ / (255.1) Par.?
api vā vāsasī yajñopavītārthaṃ kuryāttadabhāve trivṛtā sūtreṇa // (255.2) Par.?
iti // (256) Par.?
form of yajñopavīta
tacca navatantukaṃ kāryam // (257) Par.?
tadāha devalaḥ / (258.1) Par.?
yajñopavītaṃ kurvīta sūtreṇa navatantukam // (258.2) Par.?
iti // (259) Par.?
kātyāyanaḥ / (260.1) Par.?
trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam // (260.2) Par.?
iti // (261) Par.?
ūrdhvavṛtasya lakṣaṇamāha saṃgrahakāraḥ / (262.1) Par.?
kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam / (262.2) Par.?
valitaṃ mānavaiḥ sūtraṃ śāstra ūrdhvavṛtaṃ smṛtam // (262.3) Par.?
iti // (263) Par.?
ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ // (264) Par.?
yajñopavītaprayogamāha devalaḥ / (265.1) Par.?
grāmān niṣkramya saṃkhyāya ṣaṣṇavatyaṅgulīṣu tat / (265.2) Par.?
tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ // (265.3) Par.?
devāgāre 'thavā goṣṭhe nadyāṃ vānyatra vā śucau / (266.1) Par.?
sāvitryā trivṛtaṃ kuryānnavasūtraṃ tu tadbhavet // (266.2) Par.?
bilvāśvatthādiyajñiyavṛkṣasyānyatamasya tu / (267.1) Par.?
badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha // (267.2) Par.?
vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat / (268.1) Par.?
tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat // (268.2) Par.?
savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan / (269.1) Par.?
patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet // (269.2) Par.?
abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ / (270.1) Par.?
haribrahmeśvarebhyaśca praṇamyaivāvadhārayet // (270.2) Par.?
iti // (271) Par.?
avadhāraṇamantrastu yajñopavītam ityādiḥ // (272) Par.?
granthiniyamamāha kātyāyanaḥ / (273.1) Par.?
trivṛtaṃ copavītaṃ syāttasyaiko granthiriṣyate // (273.2) Par.?
iti // (274) Par.?
yajñopavītaparimāṇamāha sa eva / (275.1) Par.?
pṛṣṭhavaṃśe ca nābhyāṃ ca dhṛtaṃ yad vindate kaṭim / (275.2) Par.?
taddhāryamupavītaṃ syānnātilambaṃ na cocchritam // (275.3) Par.?
iti // (276) Par.?
devalo 'pi / (277.1) Par.?
stanādūrdhvamadho nābherna kartavyaṃ kadācana // (277.2) Par.?
iti // (278) Par.?
upavītasaṅkhyāmāha bhṛguḥ / (279.1) Par.?
upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte / (279.2) Par.?
ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ // (279.3) Par.?
iti // (280) Par.?
etacca nityābhiprāyam // (281) Par.?
bahuṣu kāmaśravaṇāt // (282) Par.?
tadāha devalaḥ / (283.1) Par.?
bahūni cāyuḥkāmasya // (283.2) Par.?
iti // (284) Par.?
etadupavītaṃ sadā dhāryam // (285) Par.?
tadāha bhṛguḥ / (286.1) Par.?
sadopavītinā bhāvyaṃ sadā baddhaśikhena ca / (286.2) Par.?
viśikho vyupavītaśca yat karoti na tat kṛtam // (286.3) Par.?
mantrapūtaṃ sthitaṃ kāye yasya yajñopavītakam / (287.1) Par.?
noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ // (287.2) Par.?
sakṛccoddharaṇāttasya prāyaścittī bhaved dvijaḥ / (288.1) Par.?
iti // (288.2) Par.?
upavīte viśeṣamāha devalaḥ / (289.1) Par.?
sūtraṃ salomakaṃ cetsyāttataḥ kṛtvā vilomakam / (289.2) Par.?
sāvitryā daśakṛtvo'dbhirmantritābhistadukṣayet // (289.3) Par.?
vicchinnaṃ vāpyadho yātaṃ bhuktvā nirmitamutsṛjet / (290.1) Par.?
iti // (290.2) Par.?
yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ / (291.1) Par.?
mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / (291.2) Par.?
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // (291.3) Par.?
iti // (292) Par.?
daṇḍadhāraṇa
atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam // (293) Par.?
tathāha manuḥ / (294.1) Par.?
pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram / (294.2) Par.?
pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi // (294.3) Par.?
iti // (295) Par.?
daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ // (296) Par.?
agniparicaryā manunā darśitā / (297.1) Par.?
dūrādāhṛtya samidhaḥ saṃnidadhyād vihāyasi / (297.2) Par.?
sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ // (297.3) Par.?
iti // (298) Par.?
vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ // (299) Par.?
samidāharaṇe viśeṣamāha baijavāpaḥ / (300.1) Par.?
purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet / (300.2) Par.?
śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ // (300.3) Par.?
iti // (301) Par.?
samillakṣaṇamāha kātyāyanaḥ / (302.1) Par.?
nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit / (302.2) Par.?
na viyuktā tvacā caiva na sakīṭā na pāṭitā // (302.3) Par.?
prādeśānnādhikā nyūnā tathā na syādviśākhikā / (303.1) Par.?
na saparṇā nātiyāmā homeṣu tu vijānatā // (303.2) Par.?
viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā / (304.1) Par.?
dīrghā sthūlā guṇairduṣṭā karmasiddhivināśikā // (304.2) Par.?
iti // (305) Par.?
saminniyama ukto vāyupurāṇe / (306.1) Par.?
pālāśyaḥ samidhaḥ kāryāḥ khādiryas tadalābhataḥ / (306.2) Par.?
śamīrohitakāśvatthās tadabhāve 'rkavetasau // (306.3) Par.?
iti // (307) Par.?
agnikāryākaraṇe pratyavāyamāha hārītaḥ / (308.1) Par.?
purā jagrāha vai mṛtyurhiṃsayan brahmacāriṇam / (308.2) Par.?
agnistaṃ mocayāmāsa tasmāt paricarecca tam // (308.3) Par.?
iti // (309) Par.?
bhaikṣya
bhikṣācaryāprakāramāha yājñavalkyaḥ / (310.1) Par.?
brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye / (310.2) Par.?
ādimadhyāvasāneṣu bhavacchabdopalakṣitā // (310.3) Par.?
brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam / (311.1) Par.?
iti // (311.2) Par.?
brāhmaṇeṣviti svasvajātīyopalakṣaṇam // (312) Par.?
ata eva vyāsaḥ / (313.1) Par.?
brāhmaṇakṣatriyaviśaś careyur bhaikṣyamanvaham / (313.2) Par.?
sajātīyagṛheṣveva sārvavarṇikameva vā // (313.3) Par.?
iti // (314) Par.?
sārvavarṇikatvam āpadviṣayam // (315) Par.?
ata eva bhaviṣyatpurāṇe darśitam / (316.1) Par.?
caturvarṇaṃ caredbhaikṣyamalābhe kurunandana // (316.2) Par.?
iti // (317) Par.?
āpadyapi na śūdrāt pakvaṃ gṛhṇīyāt // (318) Par.?
tadāhāṅgirāḥ / (319.1) Par.?
āmam evādadītāntyād avṛttāvaikarātrikam // (319.2) Par.?
āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam // (320) Par.?
tasmādāmaṃ grahītavyaṃ śūdrād apyaṅgirābravīt / (321.1) Par.?
iti // (321.2) Par.?
anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret // (322) Par.?
tadāha manuḥ / (323.1) Par.?
vedayajñair ahīnānāṃ praśastānāṃ svakarmasu / (323.2) Par.?
brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham // (323.3) Par.?
iti // (324) Par.?
ādimadhyāvasāneṣu iti // (325) Par.?
ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ // (326) Par.?
tathā ca manuḥ / (327.1) Par.?
bhavatpūrvaṃ caredbhaikṣyamupanīto dvijottamaḥ / (327.2) Par.?
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // (327.3) Par.?
iti // (328) Par.?
ukteṣu keṣucidapavādamāha sa eva / (329.1) Par.?
gurau kule na bhikṣeta na jñātikulabandhuṣu / (329.2) Par.?
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ parityajet // (329.3) Par.?
sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave / (330.1) Par.?
niyamya prayato vācamabhiśastāṃstu varjayet // (330.2) Par.?
iti // (331) Par.?
yattu / (332.1) Par.?
mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām / (332.2) Par.?
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // (332.3) Par.?
iti tadupanayanāṅgabhikṣāviṣayam // (333) Par.?
tacca bhaikṣyaṃ bhojanaparyāptam āhartavyam // (334) Par.?
anyathā doṣaśravaṇāt // (335) Par.?
tadāha yamaḥ / (336.1) Par.?
āhāramātrād adhikaṃ na kvacidbhaikṣyamāharet / (336.2) Par.?
yujyate steyadoṣeṇa kāmato'dhikamāharan // (336.3) Par.?
iti // (337) Par.?
tacca bhaikṣyaṃ gurvanujñāpuraḥsaraṃ bhoktavyam // (338) Par.?
tadāhatur manuyamau / (339.1) Par.?
samāhṛtya tu tadbhaikṣyaṃ yāvadarthamamāyayā / (339.2) Par.?
nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // (339.3) Par.?
iti // (340) Par.?
gurvasannidhau tadbhāryādibhyo nivedayet // (341) Par.?
tadāha gautamaḥ / (342.1) Par.?
nivedya gurave'nujñāto bhuñjati / (342.2) Par.?
asannidhau tadbhāryāputrasabrahmacāribhyaḥ // (342.3) Par.?
iti // (343) Par.?
gurvanujñātaṃ bhaikṣyaṃ satkṛtya bhuñjīta // (344) Par.?
tadāha yājñavalkyaḥ / (345.1) Par.?
kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā / (345.2) Par.?
āpośanakriyāpūrvaṃ satkṛtyānnamakutsayan // (345.3) Par.?
iti // (346) Par.?
satkāraśca hārītena darśitaḥ / (347.1) Par.?
bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ / (347.2) Par.?
yadaśnāti brahmacārī brahmasiddhimavāpnoti / (347.3) Par.?
iti // (347.4) Par.?
gautamo 'pi / (348.1) Par.?
sāyaṃ prātastvannam abhipūjitam anindan bhuñjīta // (348.2) Par.?
iti // (349) Par.?
ekānnaniṣedhamāha manuḥ / (350) Par.?
bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī / (350.1) Par.?
bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // (350.2) Par.?
vratavad devadaivatye pitrye karmaṇyatharṣivat / (351.1) Par.?
kāmam abhyarthito'śnīyāt vratamasya na lupyate // (351.2) Par.?
iti // (352) Par.?
akaraṇe pratyavāyam āha sa eva / (353.1) Par.?
akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam / (353.2) Par.?
anāturaḥ saptarātramavakīrṇivrataṃ caret // (353.3) Par.?
iti // (354) Par.?
upanītasya niyamamāha yamaḥ / (355.1) Par.?
daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā / (355.2) Par.?
dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan // (355.3) Par.?
iti // (356) Par.?
vedo darbhamuṣṭiḥ // (357) Par.?
gurau gurugṛhe ityarthaḥ // (358) Par.?
yamaḥ / (359.1) Par.?
mekhalām ajinaṃ daṇḍamupavītaṃ ca nityaśaḥ / (359.2) Par.?
kaupīnaṃ kaṭisūtraṃ ca brahmacārī ca dhārayet // (359.3) Par.?
iti // (360) Par.?
manuḥ / (361.1) Par.?
agnīndhanaṃ bhaikṣyacaryāmadhaḥśayyāṃ gurorhitam / (361.2) Par.?
ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // (361.3) Par.?
iti // (362) Par.?
sumanturapi / (363) Par.?
brahmacaryaṃ tapo bhaikṣyaṃ sandhyayoragnikarma ca / (363.1) Par.?
svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ // (363.2) Par.?
iti // (364) Par.?
guruvṛtti
guruvṛttiprakāramāha vyāsaḥ / (365.1) Par.?
jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani / (365.2) Par.?
yacca śiṣyeṇa kartavyaṃ yacca dāsena vā punaḥ // (365.3) Par.?
kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ / (366.1) Par.?
kiṅkaraḥ sarvakārī ca sarvakarmasu kovidaḥ // (366.2) Par.?
abhuktavati nāśnīyād apītavati no pibet / (367.1) Par.?
na tiṣṭhati tathāsīta nāsupte prasvapet tathā // (367.2) Par.?
iti // (368) Par.?
viśvāmitraḥ / (369.1) Par.?
tadbhāryāputrayoścaiva vṛddhānāṃ dharmaśālinām / (369.2) Par.?
śuśrūṣā sarvadā kāryā praṇāmādibhireva ca // (369.3) Par.?
iti // (370) Par.?
varjyāni
varjyānāha yājñavalkyaḥ / (371.1) Par.?
madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam / (371.2) Par.?
bhāskarālokanāślīlaparīvādādi varjayet // (371.3) Par.?
iti // (372) Par.?
manurapi / (373.1) Par.?
varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ / (373.2) Par.?
śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // (373.3) Par.?
abhyaṅgamañjanaṃ cākṣṇor upānacchatradhāraṇam / (374.1) Par.?
kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // (374.2) Par.?
dyūtaṃ ca janavādaṃ ca parīvādaṃ tathānṛtam / (375.1) Par.?
strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca // (375.2) Par.?
ekaḥ śayīta sarvatra na retaḥ skandayet kvacit // (376) Par.?
iti // (377) Par.?
yamaḥ / (378.1) Par.?
khaṭvāsanaṃ ca śayanaṃ varjayeddantadhāvanam / (378.2) Par.?
svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ // (378.3) Par.?
iti // (379) Par.?
kūrmapurāṇe / (380.1) Par.?
nādarśaṃ vai samīkṣeta nācared dantadhāvanam / (380.2) Par.?
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ // (380.3) Par.?
iti // (381) Par.?
āpastambo 'pi / (382.1) Par.?
piturjyeṣṭhasya ca bhrāturucchiṣṭaṃ bhoktavyam // (382.2) Par.?
iti // (383) Par.?
guruputrādyucchiṣṭaṃ tu na bhoktavyam // (384) Par.?
tadāha manuḥ / (385.1) Par.?
utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane / (385.2) Par.?
na kuryād guruputrasya pādayoścāvanejanam // (385.3) Par.?
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca / (386.1) Par.?
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // (386.2) Par.?
iti // (387) Par.?
brahmacaryā:: duration
brahmacaryakālāvadhim āha yājñavalkyaḥ / (388.1) Par.?
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / (388.2) Par.?
grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe // (388.3) Par.?
iti // (389) Par.?
keśāntaḥ godānākhyaṃ karma // (390) Par.?
tacca ṣoḍaśe varṣe kāryam // (391) Par.?
tadāha manuḥ / (392.1) Par.?
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate / (392.2) Par.?
rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ // (392.3) Par.?
iti // (393) Par.?
yamaḥ / (394.1) Par.?
vased dvādaśa varṣāṇi caturviṃśatim eva vā / (394.2) Par.?
ṣaṭtriṃśataṃ vā varṣāṇi prativedaṃ vrataṃ caret // (394.3) Par.?
iti // (395) Par.?
etat trivedagrahaṇābhiprāyam // (396) Par.?
ata eva manuḥ / (397.1) Par.?
ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam / (397.2) Par.?
tadardhikaṃ pādikaṃ vā grahaṇāntikameva vā // (397.3) Par.?
iti // (398) Par.?
evam uktalakṣaṇo brahmacārī dvividhaḥ // (399) Par.?
upakurvāṇako naiṣṭhikaśca // (400) Par.?
upakurvāṇakasyoktā dharmāḥ // (401) Par.?
naiṣṭhika
naiṣṭhikasyocyante // (402) Par.?
tatrāha yājñavalkyaḥ / (403.1) Par.?
naiṣṭhiko brahmacārī tu vasedācāryasannidhau / (403.2) Par.?
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // (403.3) Par.?
iti // (404) Par.?
manurapi / (405.1) Par.?
yadi tvātyantiko vāso rocetāsya guroḥ kule / (405.2) Par.?
yuktaḥ paricaredenam ā śarīravimokṣaṇāt // (405.3) Par.?
ācārye tu khalu prete guruputre guṇānvite / (406.1) Par.?
gurudāre sapiṇḍe vā guruvadvṛttimācaret // (406.2) Par.?
eteṣvavidyamāneṣu sthānāsanavihāravān / (407.1) Par.?
prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ // (407.2) Par.?
iti // (408) Par.?
etacca sadvṛttabrāhmaṇagurvādiviṣayam // (409) Par.?
anyathā doṣaḥ // (410) Par.?
taduktaṃ tenaiva / (411.1) Par.?
nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset / (411.2) Par.?
brāhmaṇe cānanūcāne kāṅkṣan gatimanuttamām // (411.3) Par.?
iti // (412) Par.?
vasiṣṭho 'pi / (413.1) Par.?
brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt / (413.2) Par.?
ācārye ca śete 'gniṃ paricaret / (413.3) Par.?
saṃyatavāk / (413.4) Par.?
caturthaṣaṣṭhāṣṭamakālabhojī / (413.5) Par.?
bhaikṣyam ācaret / (413.6) Par.?
gurvadhīnaḥ / (413.7) Par.?
jaṭilaḥ śikhājaṭo vā / (413.8) Par.?
guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta / (413.9) Par.?
āhūtādhyāyī / (413.10) Par.?
sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati / (413.11) Par.?
khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī / (413.12) Par.?
sthānāsanaśīlaḥ trir ahno'bhyupeyād apaḥ / (413.13) Par.?
iti // (413.14) Par.?
ahani triṣavaṇasnāyī syādityarthaḥ // (414) Par.?
agniparicaryā hārītaśaṅkhalikhitayamair nirūpitā / (415.1) Par.?
yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret / (415.2) Par.?
nāgnimadhitiṣṭhet / (415.3) Par.?
na padbhyāṃ karṣet / (415.4) Par.?
na mukhenopadhamet / (415.5) Par.?
nāpaś cāgniṃ ca yugapaddhārayet / (415.6) Par.?
nājīrṇabhukto nocchiṣṭo vābhyādadhyāt / (415.7) Par.?
vividhairhavirviśeṣair āgneyair aharahar agniṃ samindhet / (415.8) Par.?
āmantrya gacchet / (415.9) Par.?
āhṛtya nivedayet tanmanāḥ / (415.10) Par.?
śarīroparamānte brahmaṇaḥ sāyujyaṃ gacchati / (415.11) Par.?
iti // (415.12) Par.?
evaṃ kurvataḥ phalamāha yājñavalkyaḥ / (416.1) Par.?
anena vidhinā dehaṃ sādayan vijitendriyaḥ / (416.2) Par.?
brahmalokamavāpnoti na ceha jāyate punaḥ // (416.3) Par.?
iti // (417) Par.?
manurapi / (418.1) Par.?
ā samāpteḥ śarīrasya yastu śuśrūṣate gurum / (418.2) Par.?
sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvatam // (418.3) Par.?
iti // (419) Par.?
nanu naiṣṭhikabrahmacaryāṅgīkāre gārhasthyaṃ nirviṣayaṃ syāt // (420) Par.?
tanna // (421) Par.?
gārhasthyasya rāgiviṣayatvāt // (422) Par.?
tadāha jābāliḥ / (423.1) Par.?
yadi gṛhameva kāmayettadā yāvajjīvam agnihotraṃ juhuyāt // (423.2) Par.?
iti // (424) Par.?
atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ // (425) Par.?
udāharanti ca tatra viṣṇuvacanam / (426.1) Par.?
kubjavāmanajātyandhaklībapaṅgvārtarogiṇām / (426.2) Par.?
vratacaryā bhavetteṣāṃ yāvajjīvam asaṃśayam // (426.3) Par.?
iti // (427) Par.?
tanna // (428) Par.?
naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta // (429) Par.?
aicchikatvaṃ ca vasiṣṭhena darśitam / (430.1) Par.?
catvāra āśramāḥ brahmacārigṛhasthavānaprasthaparivrājakāḥ / (430.2) Par.?
teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset // (430.3) Par.?
iti // (431) Par.?
bhaviṣyatpurāṇe 'pi / (432.1) Par.?
gārhasthyamicchan bhūpāla kuryāddāraparigraham / (432.2) Par.?
brahmacaryeṇa vā kālaṃ nayet saṅkalpapūrvakam // (432.3) Par.?
vaikhānaso vāpi bhavet parivrāḍatha vecchayā // (433) Par.?
iti // (434) Par.?
tasmāt rāgiviṣayatvenaiva gārhasthyaṃ vyavasthāpanīyam iti // (435) Par.?
iti brahmacāriprakaraṇam // (436) Par.?
atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate // (437) Par.?
gift for the guru
tatra yājñavalkyaḥ / (438.1) Par.?
gurave tu varaṃ dattvā snāyīta tadanujñayā / (438.2) Par.?
vedaṃ vratāni vā pāraṃ nītvā hyubhayameva vā // (438.3) Par.?
iti // (439) Par.?
tatra dātavyo varo manunā darśitaḥ / (440.1) Par.?
na pūrvaṃ gurave kiṃcid upakurvīta dharmavit / (440.2) Par.?
snāsyaṃstu guruṇājñaptaḥ śaktyā gurvarthamāharet // (440.3) Par.?
kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam / (441.1) Par.?
dhānyaṃ vāsāṃsi śākaṃ vā gurave prītim āvahet // (441.2) Par.?
iti // (442) Par.?
ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ // (443) Par.?
vedavidyārhasya mūlyasyāsambhavāt // (444) Par.?
tathā ca chandogaśrutiḥ / (445.1) Par.?
yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ // (445.2) Par.?
iti // (446) Par.?
tāpanīyaśrutirapi / (447.1) Par.?
saptadvīpavatī bhūmir dakṣiṇārthaṃ na kalpate // (447.2) Par.?
iti // (448) Par.?
hārītasmṛtirapi / (449.1) Par.?
ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet / (449.2) Par.?
pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet // (449.3) Par.?
iti // (450) Par.?
three types of snātakas
vā vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam // (451) Par.?
tatra vedamātraparisamāpaka ekaḥ // (452) Par.?
vratamātraparisamāpako dvitīyaḥ // (453) Par.?
ubhayaparisamāpakas tṛtīyaḥ // (454) Par.?
vrataśabdenātra gṛhyaprasiddhāny upanayanavratasāvitrīvratavedavratāni vivakṣitāni // (455) Par.?
snātakatraividhyaṃ hārītenoktam / (456.1) Par.?
trayaḥ snātakā bhavanti / (456.2) Par.?
vidyāsnātako vratasnātako vidyāvratasnātakaḥ // (456.3) Par.?
iti // (457) Par.?
vedaṃ pāraṃ nītvety atrārthāvagatir api vivakṣitā // (458) Par.?
ata eva kūrmapurāṇe / (459) Par.?
vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ / (459.1) Par.?
adhītya cādhigamyārthaṃ tataḥ snāyāddvijottamāḥ // (459.2) Par.?
iti // (460) Par.?
snānaprakāraśca gṛhye prasiddhaḥ // (461) Par.?
snātakadharmāḥ kūrmapurāṇe darśitāḥ / (462.1) Par.?
yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum / (462.2) Par.?
chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau // (462.3) Par.?
raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ / (463.1) Par.?
svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet // (463.2) Par.?
śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ / (464.1) Par.?
na jīrṇamalavadvāsā bhavettu vibhave sati // (464.2) Par.?
na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām / (465.1) Par.?
iti // (465.2) Par.?
iti snātakaprakaraṇam // (466) Par.?
marriage
atha vivāhaḥ // (467) Par.?
tatra manuḥ / (468.1) Par.?
guruṇānumataḥ snātvā samāvṛtto yathāvidhi / (468.2) Par.?
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām // (468.3) Par.?
iti // (469) Par.?
yājñavalkyo 'pi / (470.1) Par.?
aviplutabrahmacaryo lakṣaṇyāṃ striyamudvahet / (470.2) Par.?
ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm // (470.3) Par.?
arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām / (471.1) Par.?
iti // (471.2) Par.?
lakṣaṇyāṃ bāhyābhyantaralakṣaṇayuktām // (472) Par.?
bāhyāni lakṣaṇāni manunā darśitāni / (473.1) Par.?
avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm / (473.2) Par.?
tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam // (473.3) Par.?
iti // (474) Par.?
varjyāmāha sa eva / (475.1) Par.?
nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm / (475.2) Par.?
nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām // (475.3) Par.?
narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām / (476.1) Par.?
na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām // (476.2) Par.?
iti // (477) Par.?
kapilā raktataṇḍulavarṇā // (478) Par.?
piṅgalā agnivarṇā // (479) Par.?
antyeti mlecchanāmnī // (480) Par.?
viṣṇupurāṇe 'pi / (481.1) Par.?
na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim / (481.2) Par.?
na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca // (481.3) Par.?
nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ / (482.1) Par.?
yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau // (482.2) Par.?
gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet / (483.1) Par.?
nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām // (483.2) Par.?
āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ / (484.1) Par.?
na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam // (484.2) Par.?
na cāticchidradaśanāṃ na karālamukhīṃ naraḥ / (485.1) Par.?
iti // (485.2) Par.?
āntarāṇi tu lakṣaṇānyāśvalāyanagṛhye 'bhihitāni / (486.1) Par.?
durvijñeyāni lakṣaṇānīti / (486.2) Par.?
aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti / (486.3) Par.?
kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt / (486.4) Par.?
goṣṭhāt paśumatī / (486.5) Par.?
vedipurīṣād brahmavarcasvinī / (486.6) Par.?
avidāsino hradāt sarvasampannā / (486.7) Par.?
devanāt kitavī / (486.8) Par.?
catuṣpathād vipravrājinī / (486.9) Par.?
īraṇād adhanyā / (486.10) Par.?
śmaśānāt patighnī // (486.11) Par.?
iti // (487) Par.?
vipravrājinī vividhaṃ prakarṣeṇa vrajatīti vipravrājinī svairiṇītyarthaḥ / (488.1) Par.?
ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām // (488.2) Par.?
anena punarbhūrvyāvartyate // (489) Par.?
ata eva kāśyapaḥ / (490.1) Par.?
sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ / (490.2) Par.?
vācā dattā manodattā kṛtakautukamaṅgalā // (490.3) Par.?
udakasparśitā yā ca yā ca pāṇigṛhītikā / (491.1) Par.?
agniṃ parigatā yā ca punarbhūprasavā ca yā // (491.2) Par.?
ityetāḥ kāśyapenoktā dahanti kulam agnivat / (492.1) Par.?
iti // (492.2) Par.?
baudhāyanaḥ / (493.1) Par.?
vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet // (493.2) Par.?
iti // (494) Par.?
nārado 'pi / (495.1) Par.?
kanyaivākṣatayoniryā pāṇigrahaṇadūṣitā / (495.2) Par.?
punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇi // (495.3) Par.?
iti // (496) Par.?
yājñavalkyo 'pi / (497.1) Par.?
akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ // (497.2) Par.?
iti // (498) Par.?
kāntāṃ kamanīyāṃ udvoḍhurmanonayanānandakāriṇīm // (499) Par.?
ata eva āpastambaḥ / (500.1) Par.?
yasyāṃ manaścakṣuṣornirbandhastasyāmṛddhiḥ // (500.2) Par.?
iti // (501) Par.?
sapiṇḍa (definition)
asapiṇḍām iti // (502) Par.?
samāna ekaḥ piṇḍo yasyāḥ sā sapiṇḍā // (503) Par.?
na sapiṇḍā asapiṇḍā tām // (504) Par.?
sapiṇḍatā ca saptamapuruṣaparyavasāyinī // (505) Par.?
tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ // (506) Par.?
trayo lepabhājaḥ vṛddhaprapitāmahādayaḥ // (507) Par.?
tathā ca matsyapurāṇe / (508.1) Par.?
lepabhājaś caturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ / (508.2) Par.?
piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // (508.3) Par.?
iti // (509) Par.?
mārkaṇḍeyo 'pi / (510.1) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (510.2) Par.?
piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ // (510.3) Par.?
lepasambandhinaś cānye pitāmahapitāmahāt / (511.1) Par.?
prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ / (511.2) Par.?
ityeṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ // (511.3) Par.?
iti // (512) Par.?
etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ // (513) Par.?
tathā ca devadattasya svakīyaiḥ pitrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam // (514) Par.?
tathā putrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam iti // (515) Par.?
nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt // (516) Par.?
parigaṇiteṣv anantarbhāvāt // (517) Par.?
maivam // (518) Par.?
uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt // (519) Par.?
devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam // (520) Par.?
evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti // (521) Par.?
tad idaṃ nirvāpyasāpiṇḍyam // (522) Par.?
2nd definition of sāpiṇḍya
apare punaranyathā sāpiṇḍyamāhuḥ // (523) Par.?
tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ // (524) Par.?
tatra putrasya sākṣāt pitṛdehāvayavānvayena pitrā saha sāpiṇḍyam // (525) Par.?
tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt // (526) Par.?
sākṣān mātṛśarīrāvayavānvayena mātrā // (527) Par.?
mātāmahādibhirapi mātṛdvāreṇa taccharīrāvayavānvayāt // (528) Par.?
tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt // (529) Par.?
tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt // (530) Par.?
patnyā saha ekaśarīrārambhakatayā patyuḥ // (531) Par.?
evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena // (532) Par.?
evaṃ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam // (533) Par.?
uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet // (534) Par.?
nanu evaṃ sati na kvāpyudvāhaḥ sambhavet // (535) Par.?
sarvatra sāpiṇḍyasya kathaṃcid yojayituṃ śakyatvāt // (536) Par.?
vidhātṛśarīrānuvṛtter duṣpariharatvāt // (537) Par.?
bahu syāṃ prajāyeya / (538.1) Par.?
iti śruteḥ // (538.2) Par.?
naiṣa doṣaḥ // (539) Par.?
aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ // (540) Par.?
tathā ca gautamaḥ / (541.1) Par.?
piṇḍanivṛttiḥ saptame pañcame vā // (541.2) Par.?
iti // (542) Par.?
yājñavalkyo 'pi / (543.1) Par.?
pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā // (543.2) Par.?
iti // (544) Par.?
mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam // (545) Par.?
sapiṇḍatā tu puruṣe saptame vinivartate // (546) Par.?
iti manusmaraṇāt // (547) Par.?
etaduktaṃ bhavati // (548) Par.?
pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati // (549) Par.?
mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti // (550) Par.?
yattu viṣṇupurāṇavacanam / (551) Par.?
pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm / (551.1) Par.?
gṛhastha udvahetkanyāṃ nyāyyena vidhinā nṛpa // (551.2) Par.?
iti // (552) Par.?
tatra saptamīṃ pañcamīm atītyetyadhyāhāryam // (553) Par.?
anyathā / (554.1) Par.?
pañcamāt saptamād ūrdhvam // (554.2) Par.?
iti vacanavirodhāt // (555) Par.?
pañcame saptame caiva yeṣāṃ vaivāhikī kriyā / (556.1) Par.?
kriyāparā api hi te sarvataḥ śūdratāṃ gatāḥ // (556.2) Par.?
iti marīcivacanavirodhācca // (557) Par.?
yadyapi paiṭhīnasinā kalpadvayamuktam / (558.1) Par.?
pañcamīṃ mātṛtaḥ pariharet saptamīṃ pitṛtaḥ / (558.2) Par.?
trīnmātṛtaḥ pañca pitṛto vā // (558.3) Par.?
iti // (559) Par.?
tatra dvitīyaḥ kalpo 'samānajātīyaviṣayaḥ // (560) Par.?
yataḥ śaṅkha āha / (561.1) Par.?
yadyekajātā bahavaḥ pṛthakkṣetrāḥ pṛthagdhanāḥ / (561.2) Par.?
ekapiṇḍāḥ pṛthakśaucāḥ piṇḍas tv āvartate triṣu // (561.3) Par.?
iti // (562) Par.?
ayamarthaḥ // (563) Par.?
yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam // (564) Par.?
tacca triṣu puruṣeṣvatīteṣu nivartate iti // (565) Par.?
nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta // (566) Par.?
evaṃ tarhi / (567.1) Par.?
trīn mātṛtaḥ pañca pitṛto vā // (567.2) Par.?
iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam // (568) Par.?
anukalpo vāstu / (569.1) Par.?
mātṛtaḥ pitṛtastathā // (569.2) Par.?
ityatra pitṛśabdena bījino'pi saṃgrahaḥ // (570) Par.?
tathā ca gautamaḥ / (571.1) Par.?
ūrdhvaṃ saptamāt pitṛbandhubhyaḥ / (571.2) Par.?
bījinaśca / (571.3) Par.?
mātṛbandhubhyaḥ pañcamāt // (571.4) Par.?
iti / (572.1) Par.?
yo hi niyogāt putramutpādayati sa bījī // (572.2) Par.?
pitṛmātṛbāndhavāḥ smṛtyantare / (573.1) Par.?
pituḥ pitṛṣvasuḥ putrāḥ pitur mātṛṣvasuḥ sutāḥ / (573.2) Par.?
piturmātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ // (573.3) Par.?
mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ / (574.1) Par.?
māturmātulaputrāśca vijñeyā mātṛbāndhavāḥ // (574.2) Par.?
iti // (575) Par.?
nanu asapiṇḍāmiti na vaktavyam // (576) Par.?
vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ // (577) Par.?
satyam // (578) Par.?
tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum // (579) Par.?
tathā ca manuḥ / (580.1) Par.?
asapiṇḍā ca yā māturasagotrā ca yā pituḥ / (580.2) Par.?
sā praśastā dvijātīnāṃ dārakarmaṇi maithune // (580.3) Par.?
iti // (581) Par.?
yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ // (582) Par.?
nanu atra mātṛgrahaṇam anarthakam // (583) Par.?
pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ // (584) Par.?
tasyāḥ pṛthak piṇḍagotrayorabhāvāt // (585) Par.?
ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake / (586.1) Par.?
svagotrādbhraśyate nārī vivāhāt saptame pade // (586.2) Par.?
iti vacanāt // (587) Par.?
maivam // (588) Par.?
gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ // (589) Par.?
tathā ca mārkaṇḍeyapurāṇam / (590.1) Par.?
brāhmādiṣu vivāheṣu yā tūḍhā kanyakā bhavet / (590.2) Par.?
bhartṛgotreṇa kartavyā tasyāḥ piṇḍodakakriyā // (590.3) Par.?
gāndharvādivivāheṣu pitṛgotreṇa dharmavat // (591) Par.?
iti // (592) Par.?
etena mātulasutāvivāhaviṣaye vivādo'pi parāstaḥ // (593) Par.?
tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi // (594) Par.?
tatra sāpiṇḍyanivṛtterabhāvāt // (595) Par.?
tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi // (596) Par.?
tatra sāpiṇḍyanivṛtteḥ // (597) Par.?
tāni ca niṣedhavacanāni yathā // (598) Par.?
tatra śātātapaḥ / (599.1) Par.?
mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca / (599.2) Par.?
samānapravarāṃ caiva dvijaścāndrāyaṇaṃ caret // (599.3) Par.?
iti // (600) Par.?
paiṭhīnasirapi / (601) Par.?
pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ / (601.1) Par.?
tā varjayediti vijñāyate // (601.2) Par.?
iti // (602) Par.?
sumanturapi / (603.1) Par.?
pitṛpatnyaḥ sarvā mātaraḥ / (603.2) Par.?
tadbhrātaro mātulāḥ / (603.3) Par.?
tadbhaginyo mātṛṣvasāraḥ / (603.4) Par.?
tadduhitaraśca bhaginyaḥ / (603.5) Par.?
tadapatyāni bhāgineyāni / (603.6) Par.?
anyathā saṅkarakāriṇyaḥ // (603.7) Par.?
iti // (604) Par.?
vyāsaḥ / (605.1) Par.?
mātuḥ sapiṇḍā yatnena varjanīyā dvijātibhiḥ // (605.2) Par.?
iti // (606) Par.?
nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ // (607) Par.?
tathā ca manuḥ / (608.1) Par.?
paitṛṣvaseyīṃ bhaginīṃ svasrīyāṃ mātureva ca / (608.2) Par.?
mātuśca bhrātur āptasya gatvā cāndrāyaṇaṃ caret // (608.3) Par.?
etāstisrastu bhāryārthe nopayacchettu buddhimān / (609.1) Par.?
iti // (609.2) Par.?
bhaginīpadaṃ paitṛṣvaseyādiviśeṣaṇam // (610) Par.?
āptasyeti māturbhrātṛviśeṣaṇam // (611) Par.?
tatra sutāmityadhyāhāraḥ // (612) Par.?
āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ // (613) Par.?
paitṛṣvaseyīm ityatrāpyanivṛttasāpiṇḍyā gāndharvādinoḍhā pitṛṣvasā vivakṣitā // (614) Par.?
tathā ca sati tadduhitur bhaginīti viśeṣaṇaṃ sārthakam // (615) Par.?
brāhmādivivāheṣu sāpiṇḍyanivṛtteḥ bhaginīpadaṃ nānviyāt // (616) Par.?
ayam eva nyāyo mātṛṣvasrīyāyām api yojanīyaḥ // (617) Par.?
tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate // (618) Par.?
nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt // (619) Par.?
tanna // (620) Par.?
śiṣṭagarhitatvena tatra niṣedhasmṛtikalpanāt // (621) Par.?
śiṣṭagarhitasyānupādeyatvaṃ yājñavalkya āha / (622.1) Par.?
asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu // (622.2) Par.?
iti // (623) Par.?
yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ // (624) Par.?
na ca dākṣiṇātyānāṃ rāgamūlatvaṃ śaṅkanīyam // (625) Par.?
vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt // (626) Par.?
mātṛṣvasuḥ sutāvivāhastu avigītena śiṣṭācāreṇa garhitaḥ // (627) Par.?
mātulasutāvivāhasyānugrāhakāḥ śrutyādayaḥ // (628) Par.?
tatra mantravarṇaḥ / (629.1) Par.?
āyāhīndra pathibhir īḍitebhir yajñamimaṃ no bhāgadheyaṃ juṣasva / (629.2) Par.?
tṛptāṃ jahurmātulasyeva yoṣā bhāgaste paitṛṣvaseyī vapām iva // (629.3) Par.?
iti // (630) Par.?
ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi // (631) Par.?
āgatya ca asmādibhir dīyamānaṃ bhāgadheyaṃ juṣasva // (632) Par.?
tṛptām ājyādinā saṃskṛtāṃ vapāṃ tvāmuddiśya jahuḥ tyaktavantaḥ // (633) Par.?
tava dṛṣṭāntadvayam // (634) Par.?
yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti // (635) Par.?
vājasaneyake 'pi / (636.1) Par.?
tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai // (636.2) Par.?
iti // (637) Par.?
samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete // (638) Par.?
tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ // (639) Par.?
yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam // (640) Par.?
virodhivacanānāmabhāvāt // (641) Par.?
mātṛsapiṇḍāviṣayatvasya varṇitatvāt ca // (642) Par.?
tasmād aviruddhārthavādenānūditatvād uparidhāraṇavad vidhiḥ kalpayituṃ śakyate // (643) Par.?
tathā hi pretāgnihotre śrūyate / (644.1) Par.?
adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati / (644.2) Par.?
iti // (644.3) Par.?
tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ // (645) Par.?
tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ // (646) Par.?
prasiddhaṃ hyarthamanūdya tena stutir yuktā // (647) Par.?
upari dhāraṇaṃ tu na kvāpi prasiddham // (648) Par.?
atastāvakatvāyogād vākyabhedam abhyupagamyāpy apūrvārthatvād vidhiḥ kalpitaḥ // (649) Par.?
evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate // (650) Par.?
tasmācchrutāv anugrahīto 'yaṃ vivāhaḥ // (651) Par.?
smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ // (652) Par.?
śiṣṭācāraśca dākṣiṇātyānām avigīta udāhṛtaḥ // (653) Par.?
kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante // (654) Par.?
udāharanti ca vacanāni // (655) Par.?
tatra baudhāyanaḥ / (656.1) Par.?
pañcadhā vipratipattir dakṣiṇataḥ / (656.2) Par.?
anupanītena bhāryayā ca sahabhojanaṃ paryuṣitabhojanaṃ mātuladuhitṛpitṛṣvasṛduhitṛpariṇayanam iti / (656.3) Par.?
tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti / (656.4) Par.?
itaraditarasmin kurvan duṣyati itara itarasmin / (656.5) Par.?
tatra tatra deśaprāmāṇyameva syāt // (656.6) Par.?
iti // (657) Par.?
itaro dākṣiṇātya itarasmin uttaradeśe mātulasambandhaṃ kurvan duṣyati // (658) Par.?
na svadeśe // (659) Par.?
tathetara udīcya itarasmin dakṣiṇadeśe sīdhupānādikaṃ kurvan duṣyati // (660) Par.?
na svadeśe // (661) Par.?
kutaḥ deśaprāmāṇyāt // (662) Par.?
deśanibandhanatvād ācāraprāmāṇyasyetyarthaḥ // (663) Par.?
tathā ca devalaḥ / (664.1) Par.?
yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ / (664.2) Par.?
sa tasminneva kartavyo na tu deśāntare smṛtaḥ // (664.3) Par.?
iti // (665) Par.?
bhṛguḥ / (666.1) Par.?
yasmin deśe pure grāme naividye nagare 'pi vā / (666.2) Par.?
yo yatra vihito dharmastaṃ dharmaṃ na vicālayet // (666.3) Par.?
iti // (667) Par.?
nanu śiṣṭācāraprāmāṇye svaduhitṛvivāho 'pi prasajyeta // (668) Par.?
prajāpatinā tathācaraṇāt // (669) Par.?
tathā ca śrutiḥ / (670.1) Par.?
prajāpatirvai svāṃ duhitaram abhyadhyāyat // (670.2) Par.?
iti // (671) Par.?
maivam // (672) Par.?
na daivacaritaṃ caret iti nyāyāt // (673) Par.?
ata eva baudhāyanaḥ / (674.1) Par.?
anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam / (674.2) Par.?
nānuṣṭheyaṃ manuṣyaistaduktaṃ karma samācaret // (674.3) Par.?
iti // (675) Par.?
tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ // (676) Par.?
yavīyasīṃ vayasā kāyaparimāṇena ca nyūnām // (677) Par.?
tatra vayonyūnatāyā iyattāmāha manuḥ / (678.1) Par.?
viṃśadvarṣodvahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm / (678.2) Par.?
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ // (678.3) Par.?
iti // (679) Par.?
bṛhaspatirapi / (680.1) Par.?
triṃśadvarṣo daśābdāṃ tu bhāryāṃ vindeta nagnikām / (680.2) Par.?
ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt // (680.3) Par.?
iti // (681) Par.?
viṣṇupurāṇe 'pi / (682.1) Par.?
varṣair ekaguṇāṃ bhāryāmudvahet triguṇaḥ svayam // (682.2) Par.?
iti // (683) Par.?
arogiṇīṃ acikitsyarājayakṣmādirogarahitām // (684) Par.?
bhrātṛmatīṃ jyeṣṭhaḥ kaniṣṭho vā bhrātā yasyāḥ sā bhrātṛmatī // (685) Par.?
anena putrikāśaṅkā vyudasyate // (686) Par.?
ata eva manuḥ / (687.1) Par.?
yasyāstu na bhaved bhrātā na vijñāyeta vā pitā / (687.2) Par.?
nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // (687.3) Par.?
iti // (688) Par.?
yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet // (689) Par.?
Duration=2.4701731204987 secs.