UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7649
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kalaharūpaṃ suratam ācakṣate / (1.1)
Par.?
vivādātmakatvād vāmaśīlatvācca kāmasya // (1.2)
Par.?
tasmāt prahaṇanasthānam aṅgam / (2.1)
Par.?
skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni // (2.2)
Par.?
taccaturvidham apahastakaṃ prasṛtakaṃ muṣṭiḥ samatalakam iti // (3.1)
Par.?
tadudbhavaṃ ca śītkṛtam / (4.1)
Par.?
tasyātirūpatvāt / (4.2)
Par.?
tad anekavidham // (4.3)
Par.?
virutāni cāṣṭau // (5.1)
Par.?
hiṃkārastanitakūjitaruditasūtkṛtadūtkṛtaphūtkṛtāni // (6.1)
Par.?
amvārthāḥ śabdā vāraṇārthā mokṣaṇārthāścālam arthāste te cārthayogāt // (7.1)
Par.?
pārāvataparabhṛtahārītaśukamadhukaradātyūhahaṃsakāraṇḍavalāvakavirutāni śītkṛtabhūyiṣṭhāni vikalpaśaḥ prayuñjīta // (8.1)
Par.?
utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ // (9.1)
Par.?
tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt // (10.1)
Par.?
yuktayantrāyāḥ stanāntare apahastakena praharet // (11.1)
Par.?
mandopakramaṃ vardhamānarāgam ā parisamāpteḥ // (12.1)
Par.?
tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ // (13.1)
Par.?
śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam // (14.1)
Par.?
tatrāntarmukhena kūjitaṃ phūtkṛtaṃ ca // (15.1)
Par.?
ratānte ca śvasitarudite / (16.1)
Par.?
veṇor iva sphuṭataḥ śabdānukaraṇaṃ
dūtkṛtam // (16.2)
Par.?
apsu badarasyeva nipatataḥ phūtkṛtam // (17.1)
Par.?
sarvatra cumbanādiṣvapakrāntāyāḥ saśītkṛtaṃ tenaiva pratyuttaram // (18.1)
Par.?
rāgavaśāt prahaṇanābhyāse
vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca / (19.1)
Par.?
rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ // (19.2)
Par.?
tatra lāvakahaṃsavikūjitaṃ tvarayaiva / (20.1)
Par.?
iti stananaprahaṇanayogāḥ // (20.2)
Par.?
pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate / (21.1)
Par.?
aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ // (21.2)
Par.?
rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet / (22.1) Par.?
na ciraṃ tasya caivānte prakṛter eva yojanam // (22.2)
Par.?
kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām / (23.1)
Par.?
tadyuvatīnām urasi kīlāni ca tatkṛtāni dṛśyante / (23.2)
Par.?
deśasātmyam etat // (23.3)
Par.?
kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ // (24.1)
Par.?
tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt // (25.1)
Par.?
ātyayikaṃ tu tatrāpi pariharet // (26.1)
Par.?
ratiyoge hi kīlayā gaṇikāṃ citrasenāṃ colarājo jaghāna / (27.1)
Par.?
kartaryā kuntalaḥ śātakarṇiḥ śātavāhano mahādevīṃ malayavatīm // (27.2)
Par.?
naradevaḥ kupāṇir viddhayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra // (28.1)
Par.?
bhavanti cātra ślokāḥ / (29.1)
Par.?
nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ / (29.2)
Par.?
pravṛtte ratisaṃyoge rāga evātra kāraṇam // (29.3)
Par.?
svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ / (30.1)
Par.?
suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ // (30.2)
Par.?
yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi / (31.1)
Par.?
sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate // (31.2)
Par.?
evaṃ suratasaṃmarde rāgāndhau kāmināvapi / (32.1)
Par.?
caṇḍavegau pravartete samīkṣete na cātyayam // (32.2)
Par.?
tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca / (33.1)
Par.?
ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit // (33.2)
Par.?
na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ / (34.1)
Par.?
sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate // (34.2)
Par.?
Duration=0.29136991500854 secs.