Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ // (1) Par.?
yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā // (2) Par.?
tadicchayā mayaivoktam iti // (3) Par.?
harād indrakramāyātaṃ jñānaṃ śṛṇuta ākarṇayateti sambandhaḥ // (4) Par.?
harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ // (5) Par.?
iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ // (6) Par.?
yathāhuḥ arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // (7) Par.?
proktāḥ sāmānyaśabdānāṃ viśeṣasthitihetavaḥ // (8) Par.?
iti // (9) Par.?
kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ // (10) Par.?
tathā hi purastād ihaiva munīnām indro vakṣyati / (11.1) Par.?
śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ / (11.2) Par.?
kāmadatvāt kāmiketi pragītaṃ bahuvistaram // (11.3) Par.?
tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ / (12.1) Par.?
dadāv umāpatir mahyam iti // (12.2) Par.?
tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam // (13) Par.?
kiṃ tat // (14) Par.?
jñāyante anena vidyācaryākriyāyogā iti jñānaṃ śāstram // (15) Par.?
kiṃ kṛtvā śṛṇuta // (16) Par.?
parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam // (17) Par.?
paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya // (18) Par.?
tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ // (19) Par.?
anamaskṛtaparameśvarāṇām apraṇatagurūṇāṃ ca nirvighnasaṃhitādhigamanāsaṃbhavāt // (20) Par.?
yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate // (21) Par.?
tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam // (22) Par.?
yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate // (23) Par.?
kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat // (24) Par.?
atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda // (25) Par.?
tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt // (26) Par.?
prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam // (27) Par.?
yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam // (28) Par.?
atha pratyakṣībhūte bhagavati pinākini nikhiladuḥkhāntaś cāsya saṃjātaḥ // (29) Par.?
śrīmatkāmikākhyaṃ cāsmai parameśvara upadideśa // (30) Par.?
yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam // (31) Par.?
sambandhas tv atra ṣaṭprakāraḥ parādiḥ // (32) Par.?
tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa // (33) Par.?
tathā coktaṃ śrīmatkiraṇe / (34.1) Par.?
sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān / (34.2) Par.?
jñānam ekaṃ vibhajyāśu teṣāṃ tatsaṃkhyayāvadata // (34.3) Par.?
kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam / (35.1) Par.?
ityādi // (35.2) Par.?
atra cātmajān iti ātmanaiva niradhikaraṇenānugraheṇānugṛhītān ity āśayaḥ // (36) Par.?
tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ // (37) Par.?
sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ // (38) Par.?
abhidheyāś ceha jñānakriyāyogacaryāḥ // (39) Par.?
prayojanaṃ tv atra tattvajñaptiḥ // (40) Par.?
tatprayojanam api bhuktimuktī / (41.1) Par.?
parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ // (41.2) Par.?
kevalam etāvad eveha pratijānīmahe // (42) Par.?
yad uktam / (43.1) Par.?
āyurvedāc ca gaṇitān mantravādāc ca sasvarāt / (43.2) Par.?
rasopaniṣadāṭopād āptaḥ sa parigṛhyate // (43.3) Par.?
iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam // (44) Par.?
evaṃ vividhaviśeṣaṇaviśiṣṭasya vaktur vipralambhakatvāsaṃbhavān nāprāmāṇyam // (45) Par.?
etac ca yathāvasaraṃ vakṣyāmaḥ // (46) Par.?
tad evam īdṛgrūpo bhagavān āgamasya kartā // (47) Par.?
āgamas tu taṃ jñāpayati // (48) Par.?
ataś ca dvayor api visadṛśakriyatvān nātretaretarāśrayadoṣaḥ syāt // (49) Par.?
yathā kaścid evaṃ vakti devadatto 'ham āyāta iti // (50) Par.?
tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti // (51) Par.?
na cātra devadattasya tadvākyasya cetaretarāśrayatvaṃ yuktam // (52) Par.?
tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ // (53) Par.?
tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha // (54) Par.?
Duration=0.19401478767395 secs.