UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7657
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
foreplay
nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet / (1.1)
Par.?
dakṣiṇataścāsyā upaveśanam / (1.2)
Par.?
keśahaste vastrānte nīvyām ityavalambanam / (1.3)
Par.?
ratyarthaṃ savyena bāhunānuddhataḥ pariṣvaṅgaḥ / (1.4)
Par.?
pūrvaprakaraṇasambaddhaiḥ parihāsānurāgair vacobhir anuvṛttiḥ / (1.5)
Par.?
gūḍhāślīlānāṃ ca vastūnāṃ samasyayā paribhāṣaṇam / (1.6)
Par.?
sanṛttam anṛttaṃ vā gītaṃ vāditram / (1.7)
Par.?
kalāsu saṃkathāḥ / (1.8)
Par.?
punaḥ pānenopacchandanam / (1.9)
Par.?
jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ / (1.10)
Par.?
vijane ca yathoktair āliṅganādibhir enām
uddharṣayet / (1.11)
Par.?
tato nīvīviśleṣaṇādi yathoktam upakrameta / (1.12)
Par.?
ityayaṃ ratārambhaḥ // (1.13)
Par.?
ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam / (2.1)
Par.?
pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet / (2.2)
Par.?
savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet / (2.3)
Par.?
jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām / (2.4)
Par.?
accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca / (2.5)
Par.?
tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet / (2.6)
Par.?
harmyatalasthitayor vā candrikāsevanārtham āsanam / (2.7)
Par.?
tadaṅkasaṃlīnāyāścandramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam / (2.8) Par.?
arundhatīdhruvasaptarṣimālādarśanaṃ ca / (2.9)
Par.?
iti ratāvasānikam // (2.10)
Par.?
avasāne api ca prītir upacārair upaskṛtā / (3.1)
Par.?
savisrambhakathāyogai ratiṃ janayate parām // (3.2)
Par.?
parasparaprītikarair ātmabhāvānuvartanaiḥ / (4.1)
Par.?
kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ // (4.2)
Par.?
hallīsakakrīḍanakair gāyanair lāṭarāsakaiḥ / (5.1)
Par.?
rāgalolārdranayanaiś candramaṇḍalavīkṣaṇaiḥ // (5.2)
Par.?
ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ / (6.1)
Par.?
punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ // (6.2)
Par.?
kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ / (7.1)
Par.?
taistaiśca bhāvaiḥ saṃyukto yūno rāgo vivardhate // (7.2)
Par.?
rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ // (8.1)
Par.?
saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat // (9.1)
Par.?
tatrātmābhiprāyād yāvadarthaṃ ca pravṛttiḥ // (10.1)
Par.?
madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam // (11.1)
Par.?
tatra cātuḥṣaṣṭikair yogaiḥ sātmyānuviddhaiḥ saṃdhukṣya saṃdhukṣya rāgaṃ pravarteta / (12.1)
Par.?
tatkāryahetor anyatra saktayor vā kṛtrimarāgam // (12.2)
Par.?
tatra samuccayena yogāñ śāstrataḥ paśyet // (13.1)
Par.?
puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet / (14.1)
Par.?
saṃprayogāt prabhṛti ratiṃ yāvat / (14.2)
Par.?
atastadvyavahitarāgam // (14.3)
Par.?
nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ vā yāvadarthaṃ saṃprayogastatpoṭāratam // (15.1)
Par.?
tatropacārān nādriyeta // (16.1)
Par.?
tathā veśyāyā grāmīṇena saha yāvadarthaṃ khalaratam // (17.1)
Par.?
grāmavrajapratyantayoṣidbhiś ca nāgarakasya // (18.1)
Par.?
utpannavisrambhayośca parasparānukūlyād ayantritaratam / (19.1)
Par.?
iti ratāni // (19.2)
Par.?
quarrel
vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet / (20.1)
Par.?
nāyakavyalīkaṃ ca // (20.2)
Par.?
tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca // (21.1)
Par.?
tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet // (22.1)
Par.?
tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt / (23.1)
Par.?
dvāradeśaṃ gacchet / (23.2)
Par.?
tatropaviśyāśrukaraṇam iti / (23.3)
Par.?
atikruddhāpi tu na dvāradeśād bhūyo gacchet / (23.4)
Par.?
doṣavattvāt / (23.5)
Par.?
iti dattakaḥ / (23.6)
Par.?
tatra yuktito 'nunīyamānā prasādam ākāṅkṣet / (23.7)
Par.?
prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta // (23.8)
Par.?
svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet / (24.1)
Par.?
tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet / (24.2)
Par.?
tatra ca vaset / (24.3)
Par.?
iti praṇayakalahaḥ // (24.4)
Par.?
bhavanti cātra ślokāḥ / (25.1)
Par.?
evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām / (25.2)
Par.?
prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ // (25.3)
Par.?
bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ / (26.1)
Par.?
vidvatsaṃsadi nātyarthaṃ kathāsu paripūjyate // (26.2)
Par.?
varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ / (27.1)
Par.?
sa goṣṭhyāṃ naranārīṇāṃ kathāsvagraṃ vigāhate // (27.2)
Par.?
vidvadbhiḥ pūjitām enāṃ khalair api supūjitām / (28.1)
Par.?
pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet // (28.2)
Par.?
nandinī subhagā siddhā subhagaṃkaraṇīti ca / (29.1)
Par.?
nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate // (29.2)
Par.?
kanyābhiḥ parayoṣidbhir gaṇikābhiśca bhāvataḥ / (30.1)
Par.?
vīkṣyate bahumānena catuḥṣaṣṭivicakṣaṇaḥ // (30.2)
Par.?
Duration=0.13264799118042 secs.