UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 550
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt // (1) Par.?
kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti // (2)
Par.?
codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt // (3)
Par.?
tathā coktam / (4.1)
Par.?
śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / (4.2)
Par.?
iha kīrtim avāpnoti pretya cānuttamāṃ gatim iti // (4.3)
Par.?
tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam // (5)
Par.?
yad āha bhaṭṭaḥ / (6.1)
Par.?
tathātikrāntavedoktamaryādāvyavahāriṇām / (6.2)
Par.?
saṃvādiṣv api vākyeṣu neṣyate mānahetutā // (6.3)
Par.?
yā vedabāhyāḥ smṛtayo yāś ca kāścit kudṛṣṭayaḥ / (7.2)
Par.?
sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ // (7.3)
Par.?
ity evaṃ jaiminimatānusāriṇaḥ // (8)
Par.?
tasya vacaḥ śrutvā // (9)
Par.?
Duration=0.073204040527344 secs.