Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5477
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam // (1) Par.?
yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ // (2) Par.?
asmābhistu śrotṛhitārthāya te'pi varṇyante // (3) Par.?
na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam // (4) Par.?
tatra prasaṅgābhāvāt // (5) Par.?
atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ // (6) Par.?
te cāśramāścaturvidhāḥ // (7) Par.?
taduktaṃ skānde / (8.1) Par.?
brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ / (8.2) Par.?
ete krameṇa viprāṇāṃ catvāraḥ pṛthagāśramāḥ // (8.3) Par.?
iti // (9) Par.?
manurapi / (10.1) Par.?
brahmacārī gṛhasthaśca vānaprastho yatistathā / (10.2) Par.?
ete gṛhasthaprabhavāś catvāraḥ pṛthagāśramāḥ // (10.3) Par.?
iti // (11) Par.?
gṛhasthaprabhavāḥ gṛhasthopayogina ityarthaḥ // (12) Par.?
tatropanayanena saṃskṛto brahmacārī // (13) Par.?
brahmacaryam āgām upa mā nayasva // (14) Par.?
iti // (15) Par.?
mantravarṇāt // (16) Par.?
brahmacaryam uddiśyāgāṃ māmupanayasva ityarthaḥ // (17) Par.?
upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ // (18) Par.?
tadāha hārītaḥ / (19.1) Par.?
dvividho hi saṃskāro bhavati brāhmo daivaśca / (19.2) Par.?
garbhādhānādismārto brāhmaḥ / (19.3) Par.?
pākayajñā haviryajñāḥ saumāśca daivaḥ / (19.4) Par.?
brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati / (19.5) Par.?
daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati // (19.6) Par.?
iti // (20) Par.?
garbhādhānādayo gautamenānukrāntāḥ / (21.1) Par.?
garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam / (21.2) Par.?
catvāri vedavratāni / (21.3) Par.?
snānaṃ sahadharmacāriṇīsaṃyogaḥ / (21.4) Par.?
pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca / (21.5) Par.?
aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ / (21.6) Par.?
agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ / (21.7) Par.?
agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ / (21.8) Par.?
ityete catvāriṃśat saṃskārāḥ // (21.9) Par.?
iti // (22) Par.?
tatra garbhādhānādayaś cūḍāntāḥ saṃskārā bījagarbhajanitadoṣanivṛttyarthāḥ // (23) Par.?
ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha / (24.1) Par.?
evamenaḥ śamaṃ yāti bījagarbhasamudbhavam // (24.2) Par.?
iti // (25) Par.?
ato brahmacaryāśramāt prāk te varṇyante // (26) Par.?
tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ / (27.1) Par.?
tadāha yājñavalkyaḥ / (27.2) Par.?
brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ / (27.3) Par.?
niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (27.4) Par.?
iti // (28) Par.?
garbhādhāna
garbhādhānādīnāṃ kālaviśeṣamāha sa eva / (29.1) Par.?
garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (29.2) Par.?
ṣaṣṭhe'ṣṭame vā sīmanto māsyete jātakarma ca // (29.3) Par.?
ahanyekādaśe nāma caturthe māsi niṣkramaḥ / (30.1) Par.?
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // (30.2) Par.?
iti // (31) Par.?
rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ // (32) Par.?
tadāha manuḥ / (33.1) Par.?
ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ / (33.2) Par.?
caturbhiritare sārdhamahobhiḥ sadvigarhitaiḥ // (33.3) Par.?
tāsāmādyāścatasrastu ninditaikādaśī ca yā / (34.1) Par.?
trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ // (34.2) Par.?
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu / (35.1) Par.?
tasmād yugmāsu putrārthī saṃviśed ārtave striyam // (35.2) Par.?
iti // (36) Par.?
rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni // (37) Par.?
yugmāsu samāsu // (38) Par.?
saṃviśet gacchet // (39) Par.?
iti garbhādhānam // (40) Par.?
puṃsavana
atha puṃsavanam / (41.1) Par.?
evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam // (41.2) Par.?
taccalanaṃ dvitīye vā tṛtīye vā bhavati // (42) Par.?
tadāha baijavāpaḥ / (43.1) Par.?
māsi dvitīye vā tṛtīye vā purā spandate // (43.2) Par.?
iti // (44) Par.?
pāraskaro 'pi / (45.1) Par.?
māse dvitīye tṛtīye vā // (45.2) Par.?
yadahaḥ puṃsā nakṣatreṇa candramā yujyeta // (46) Par.?
iti // (47) Par.?
puṃnakṣatrāṇi ca hastādīni jyotiḥśāstre prasiddhāni // (48) Par.?
anavalobhanam āśvalāyanagṛhyapariśiṣṭe 'vagantavyam // (49) Par.?
iti puṃsavanam // (50) Par.?
sīmantonnayana
atha sīmantonnayanam // (51) Par.?
sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ // (52) Par.?
tatra laugākṣiḥ / (53.1) Par.?
tṛtīye garbhamāse sīmantonnayanaṃ kāryam // (53.2) Par.?
iti // (54) Par.?
āpastambo 'pi / (55.1) Par.?
prathame garbhe caturthe māsi // (55.2) Par.?
iti // (56) Par.?
baijavāpo 'pi / (57.1) Par.?
atha sīmantonnayanaṃ caturthe pañcame ṣaṣṭhe vāpi // (57.2) Par.?
iti // (58) Par.?
sāṃkhyāyanagṛhye 'pi / (59.1) Par.?
saptame māsi prathame garbhe sīmantonnayanam // (59.2) Par.?
iti // (60) Par.?
śaṅkho 'pi / (61.1) Par.?
garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ // (61.2) Par.?
iti // (62) Par.?
viśeṣāśravaṇāt sarve 'pyete vikalpyante // (63) Par.?
etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham // (64) Par.?
tathā ca hārītaḥ / (65.1) Par.?
sakṛt saṃskṛtasaṃskārā sīmantena dvijastriyaḥ // (65.2) Par.?
iti // (66) Par.?
devalo 'pi / (67.1) Par.?
yā sakṛt saṃskṛtā nārī sarvagarbheṣu saṃskṛtā // (67.2) Par.?
iti // (68) Par.?
garbhasaṃskārapakṣe tu pratigarbham āvartanīyam // (69) Par.?
tathā ca viṣṇuḥ / (70.1) Par.?
sīmantonnayanaṃ karma na strīsaṃskāra iṣyate / (70.2) Par.?
kecidgarbhasya saṃskārādgarbhaṃ garbhaṃ prayuñjate // (70.3) Par.?
anayoḥ pakṣayor yathāgṛhyaṃ vyavasthā // (71) Par.?
akṛtasīmantāyāḥ prasave satyavrata āha / (72.1) Par.?
strī yadyakṛtasīmantā prasūyeta kathañcana / (72.2) Par.?
gṛhītaputrā vidhivatpunaḥ saṃskāramarhati // (72.3) Par.?
iti sīmantonnayanam // (73) Par.?
jātakarman
atha jātakarma // (74) Par.?
tatra jātakarmaṇaḥ kālo yājñavalkyena darśitaḥ / (75.1) Par.?
māsyete jātakarma ca // (75.2) Par.?
iti // (76) Par.?
ete āgate jāta iti yāvat // (77) Par.?
viṣṇurapi / (78.1) Par.?
jātakarma tataḥ kuryāt putre jāte yathoditam // (78.2) Par.?
iti // (79) Par.?
svagṛhye iti śeṣaḥ // (80) Par.?
tacca snānānantaraṃ kāryam // (81) Par.?
tathā ca saṃvartaḥ / (82.1) Par.?
jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate // (82.2) Par.?
iti // (83) Par.?
jātakarma ca nābhivardhanāt prāgeva kāryam // (84) Par.?
tathā ca manuḥ / (85.1) Par.?
prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / (85.2) Par.?
mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // (85.3) Par.?
iti // (86) Par.?
vardhanaṃ chedanam // (87) Par.?
na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam // (88) Par.?
nābhicchedāt prāg āśaucābhāvāt // (89) Par.?
tadāha jaiminiḥ / (90.1) Par.?
yāvanna chidyate nālaṃ tāvannāpnoti sūtakam / (90.2) Par.?
chinne nāle tataḥ paścāt sūtakaṃ tu vidhīyate // (90.3) Par.?
iti // (91) Par.?
viṣṇudharmottare / (92.1) Par.?
acchinnanābhyāṃ kartavyaṃ śrāddhaṃ vai putrajanmani / (92.2) Par.?
āśaucoparame kāryamatha vā niyatātmabhiḥ // (92.3) Par.?
iti // (93) Par.?
tacca śrāddhaṃ hemadravyeṇa kāryam // (94) Par.?
tadāha vyāsaḥ / (95.1) Par.?
dravyābhāve dvijābhāve pravāse putrajanmani / (95.2) Par.?
hemaśrāddhaṃ prakurvīta yasya bhāryā rajasvalā // (95.3) Par.?
iti // (96) Par.?
ādityapurāṇe pakvānnaniṣedho darśitaḥ / (97.1) Par.?
jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi / (97.2) Par.?
yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā // (97.3) Par.?
iti // (98) Par.?
tasmin dine yathāśakti dānaṃ kartavyam // (99) Par.?
taduktaṃ ādipurāṇe / (100.1) Par.?
devāśca pitaraścaiva putre jāte dvijanmanām / (100.2) Par.?
āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā // (100.3) Par.?
tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham / (101.1) Par.?
iti // (101.2) Par.?
śaṅkho 'pi / (102.1) Par.?
sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt // (102.2) Par.?
iti // (103) Par.?
etaccāśaucamadhye 'pi kāryam // (104) Par.?
āśauce tu samutpanne putrajanma yadā bhavet / (105.1) Par.?
kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati // (105.2) Par.?
iti jātakarma // (106) Par.?
nāmakaraṇa
atha nāmakaraṇam // (107) Par.?
tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ / (108.1) Par.?
nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet / (108.2) Par.?
puṇye tithau muhūrte vā nakṣatre vā guṇānvite // (108.3) Par.?
iti // (109) Par.?
kārayediti svārthiko ṇic // (110) Par.?
tatastu nāma kurvīta pitaiva daśame 'hani // (111) Par.?
iti viṣṇupurāṇavacanāt // (112) Par.?
yadvā piturabhāve ayogyatve vānyena kārayet // (113) Par.?
tadāha śaṅkhaḥ / (114.1) Par.?
kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo vā kulavṛddhaḥ // (114.2) Par.?
iti // (115) Par.?
bhaviṣyatpurāṇe / (116.1) Par.?
nāmadheyaṃ daśamyāṃ ca kecidicchanti pārthiva / (116.2) Par.?
dvādaśyāmatha vā rātrau māse pūrṇe tathāpare // (116.3) Par.?
aṣṭādaśe 'hani tathā vadantyanye manīṣiṇaḥ / (117.1) Par.?
iti // (117.2) Par.?
gṛhyapariśiṣṭe 'pi / (118.1) Par.?
jananād daśarātre vyuṣṭe saṃvatsare vā nāmakaraṇam // (118.2) Par.?
iti // (119) Par.?
tatra svagṛhyānusāreṇa vyavasthā // (120) Par.?
nāmadheyasvarūpaṃ ca varṇabhedena darśayati manuḥ / (121.1) Par.?
maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam / (121.2) Par.?
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // (121.3) Par.?
śarmavad brāhmaṇasya syādrājño rakṣāsamanvitam / (122.1) Par.?
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // (122.2) Par.?
strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam / (123.1) Par.?
maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // (123.2) Par.?
iti // (124) Par.?
maṅgalyādīni pūrvapadāni // (125) Par.?
śarmādīnyuttarapadāni // (126) Par.?
tayā ca nāmānyevaṃvidhāni sampadyante śrīśarmā vikramapālaḥ māṇikyaśreṣṭhī hīnadāsaḥ ityādi // (127) Par.?
strīṇāṃ tu śrīdāsītyādi // (128) Par.?
sukhodyaṃ vadituṃ śakyamityarthaḥ // (129) Par.?
atra viśeṣamāha baijavāpaḥ / (130.1) Par.?
pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam // (130.2) Par.?
iti // (131) Par.?
ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi // (132) Par.?
antasthā yaralavā madhye kartavyāḥ // (133) Par.?
ante 'bhiniṣṭhāno visarjanīyaḥ // (134) Par.?
tathā ca bhadrapālo jātavedā ityādi nāma bhavati // (135) Par.?
yathoktanāmakaraṇasya phalamāhatuḥ śaṅkhalikhitau / (136.1) Par.?
evaṃ kṛte nāmni śuci tatkulaṃ bhavati // (136.2) Par.?
iti // (137) Par.?
iti nāmakaraṇam // (138) Par.?
niṣkramaṇa
atha niṣkramaṇam // (139) Par.?
tatra manuḥ / (140.1) Par.?
caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt // (140.2) Par.?
iti // (141) Par.?
tatra kartavyamāha yamaḥ / (142.1) Par.?
tatastṛtīye kartavyaṃ māsi sūryasya darśanam / (142.2) Par.?
caturthe māsi kartavyaṃ śiśoścandrasya darśanam // (142.3) Par.?
iti // (143) Par.?
laugākṣirapi / (144.1) Par.?
tṛtīye 'rdhamāse darśanam ādityasya // (144.2) Par.?
iti // (145) Par.?
purāṇe 'pi / (146.1) Par.?
dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt / (146.2) Par.?
caturthe māsi kartavyaṃ tathānyeṣāṃ ca saṃmatam // (146.3) Par.?
iti // (147) Par.?
atrāpi yathāsvaśākhaṃ vyavasthā // (148) Par.?
iti niṣkramaṇam // (149) Par.?
annaprāśana
athānnaprāśanam // (150) Par.?
tatra yamaḥ / (151.1) Par.?
tato 'nnaprāśanaṃ māsi ṣaṣṭhe kāryaṃ yathāvidhi / (151.2) Par.?
aṣṭame vāpi kartavyaṃ yacceṣṭaṃ maṅgalaṃ kule // (151.3) Par.?
iti // (152) Par.?
śaṅkho 'pi / (153.1) Par.?
saṃvatsare 'nnaprāśanamardhasaṃvatsara ityeke // (153.2) Par.?
iti // (154) Par.?
laugākṣiḥ / (155.1) Par.?
ṣaṣṭhe māsyannaprāśanaṃ jāteṣu danteṣu vā // (155.2) Par.?
iti // (156) Par.?
tatra viśeṣamāha mārkaṇḍeyaḥ / (157.1) Par.?
devatāpuratastasya dhātryutsaṅgagatasya ca / (157.2) Par.?
alaṃkṛtasya dātavyamannaṃ pātre ca kāñcane // (157.3) Par.?
madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam / (158.1) Par.?
kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet // (158.2) Par.?
iti // (159) Par.?
prāśanānantaraṃ jīvikāparīkṣā mārkaṇḍeyena darśitā / (160.1) Par.?
agrato 'tha pravinyasya śilpabhāṇḍāni sarvaśaḥ / (160.2) Par.?
śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam // (160.3) Par.?
prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā / (161.1) Par.?
jīvikā tasya bālasya tenaiva tu bhaviṣyati // (161.2) Par.?
ityannaprāśanam // (162) Par.?
cūḍākaraṇa
atha cūḍākaraṇam / (163.1) Par.?
tatra yamaḥ / (163.2) Par.?
tataḥ saṃvatsare pūrṇe cūḍākarma vidhīyate / (163.3) Par.?
dvitīye vā tṛtīye vā kartavyaṃ śrutidarśanāt // (163.4) Par.?
iti // (164) Par.?
baijavāpaḥ / (165.1) Par.?
tṛtīye varṣe cūḍākaraṇam // (165.2) Par.?
iti // (166) Par.?
śaṅkho'pi / (167.1) Par.?
tṛtīye varṣe cūḍākarma / (167.2) Par.?
pañcame vā // (167.3) Par.?
iti // (168) Par.?
laugākṣirapi / (169.1) Par.?
tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍākaraṇam // (169.2) Par.?
iti // (170) Par.?
śaunako 'pi / (171.1) Par.?
tṛtīye varṣe caulaṃ yathākuladharmaṃ vā // (171.2) Par.?
iti // (172) Par.?
tatra ṛṣibhedena cūḍāniyamamāha laugākṣiḥ / (173.1) Par.?
dakṣiṇataḥ kamuñjā vāsiṣṭhānām / (173.2) Par.?
ubhayato'trikāśyapānām / (173.3) Par.?
muṇḍā bhṛgavaḥ / (173.4) Par.?
pañcacūḍā aṅgirasaḥ / (173.5) Par.?
maṇḍanārthaṃ śikhino 'nye / (173.6) Par.?
yathākuladharmaṃ vā // (173.7) Par.?
iti // (174) Par.?
kamuñjā keśapaṅktiḥ // (175) Par.?
atra yathāsvaśākhaṃ vyavasthā // (176) Par.?
atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante // (177) Par.?
tatra gautamaḥ / (178.1) Par.?
prāgupanayanāt kāmacārakāmavādabhakṣaḥ // (178.2) Par.?
iti // (179) Par.?
kāmacāra icchāgatiḥ // (180) Par.?
kāmavādo 'ślīlādibhāṣaṇam // (181) Par.?
kāmabhakṣaḥ paryuṣitādibhakṣaṇam // (182) Par.?
viṣṇupurāṇe 'pi / (183.1) Par.?
bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte / (183.2) Par.?
asmin kāle na doṣaḥ syāt sa yāvannopanīyate // (183.3) Par.?
iti // (184) Par.?
etaccābhakṣyabhakṣaṇaṃ mahāpātakahetudravyavyatiriktaviṣayam // (185) Par.?
ata eva smṛtyantaram / (186.1) Par.?
syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte // (186.2) Par.?
iti // (187) Par.?
yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti // (188) Par.?
tadāha vasiṣṭhaḥ / (189.1) Par.?
na hyasya vidyate karma kiṃcid ā mauñjibandhanāt / (189.2) Par.?
vṛttyā śūdrasamastāvad yāvad vede na jāyate // (189.3) Par.?
iti // (190) Par.?
gautamo 'pi / (191.1) Par.?
yathopapādamūtrapurīṣo bhavati / (191.2) Par.?
nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt // (191.3) Par.?
iti // (192) Par.?
iti cūḍākaraṇam // (193) Par.?
akṣarābhyāsa
athākṣarābhyāsastu kartavyaḥ // (194) Par.?
tadāha mārkaṇḍeyaḥ / (195.1) Par.?
prāpte tu pañcame varṣe hyaprasupte janārdane / (195.2) Par.?
ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm // (195.3) Par.?
riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā / (196.1) Par.?
evaṃ suniścite kāle vidyārambhaṃ tu kārayet // (196.2) Par.?
pūjayitvā hariṃ lakṣmīṃ devīṃ caiva sarasvatīm / (197.1) Par.?
svavidyāsūtrakārāṃśca svāṃ vidyāṃ ca viśeṣataḥ // (197.2) Par.?
eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam / (198.1) Par.?
dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam // (198.2) Par.?
prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum / (199.1) Par.?
adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ // (199.2) Par.?
tataḥ prabhṛtyanadhyāyān varjanīyān vivarjayet / (200.1) Par.?
aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam / (200.2) Par.?
iti // (200.3) Par.?
iti garbhādhānādicūḍāntasaṃskāraprakaraṇam // (201) Par.?
upanayana
athopanayanam // (202) Par.?
tatra manuḥ / (203.1) Par.?
garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam / (203.2) Par.?
garbhād ekādaśe rājño garbhāttu dvādaśe viśaḥ // (203.3) Par.?
brahmavarcasakāmasya kāryaṃ viprasya pañcame / (204.1) Par.?
rājño balārthinaḥ ṣaṣṭhe vaiśyasyārthārthino 'ṣṭame // (204.2) Par.?
ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / (205.1) Par.?
ā dvāviṃśāt kṣatrabandhor ā catvāriṃśater viśaḥ // (205.2) Par.?
ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ / (206.1) Par.?
sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ // (206.2) Par.?
naitairapūtairvidhivadāpadyapi hi karhicit / (207.1) Par.?
brāhmān yaunāṃśca sambandhānācaret brāhmaṇaḥ saha // (207.2) Par.?
iti // (208) Par.?
āpastambo 'pi / (209.1) Par.?
saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam // (209.2) Par.?
iti // (210) Par.?
etacca varṇatrayasya sādhāraṇam // (211) Par.?
varṇavyavasthayā kālaniyamamāha sa eva / (212.1) Par.?
vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam // (212.2) Par.?
iti // (213) Par.?
varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ / (214.1) Par.?
kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ / (214.2) Par.?
vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca // (214.3) Par.?
iti // (215) Par.?
kārṣṇādīni carmāṇi uttarīyāṇi // (216) Par.?
tathā ca śaṅkhaḥ / (217.1) Par.?
kṛṣṇarurubastājinānyuttarīyāṇi // (217.2) Par.?
iti // (218) Par.?
vasiṣṭho 'pi / (219.1) Par.?
kṛṣṇājinamuttarīyaṃ brāhmaṇasya / (219.2) Par.?
rauravaṃ rājanyasya / (219.3) Par.?
gavyaṃ bastājinaṃ vā vaiśyasya // (219.4) Par.?
iti // (220) Par.?
tathā ca pāraskaraḥ / (221.1) Par.?
aiṇeyam ajinamuttarīyaṃ brāhmaṇasya / (221.2) Par.?
rauravaṃ rājanyasya / (221.3) Par.?
ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam // (221.4) Par.?
iti // (222) Par.?
śāṇādīnyuttarīyāṇi // (223) Par.?
atrāpastambaḥ / (224.1) Par.?
vāsaḥ / (224.2) Par.?
śāṇakṣaumājināni / (224.3) Par.?
kāṣāyaṃ caike vastramupadiśanti brāhmaṇasya / (224.4) Par.?
māñjiṣṭhaṃ rājanyasya / (224.5) Par.?
hāridraṃ vaiśyasya // (224.6) Par.?
iti // (225) Par.?
vasiṣṭhaḥ / (226.1) Par.?
śuklamahataṃ vāso brāhmaṇasya / (226.2) Par.?
kārpāsaṃ māñjiṣṭhaṃ kṣaumaṃ vā kṣatriyasya / (226.3) Par.?
hāridraṃ kauśeyaṃ vā vaiśyasya // (226.4) Par.?
iti // (227) Par.?
mekhalāmāha manuḥ / (228.1) Par.?
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / (228.2) Par.?
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // (228.3) Par.?
iti // (229) Par.?
trivṛt triguṇā // (230) Par.?
yamo 'pi / (231.1) Par.?
viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu / (231.2) Par.?
śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ // (231.3) Par.?
etāsāmapyabhāve tu kuśāśmantakabalvajaiḥ / (232.1) Par.?
mekhalā trivṛtā kāryā granthinaikena vā trivṛt // (232.2) Par.?
iti // (233) Par.?
manurapi / (234.1) Par.?
muñjābhāve tu kartavyāḥ kuśāśmantakabalvajaiḥ / (234.2) Par.?
trivṛtā granthinaikena tribhiḥ pañcabhireva vā // (234.3) Par.?
iti // (235) Par.?
daṇḍamāha manuḥ / (236.1) Par.?
brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau / (236.2) Par.?
pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ // (236.3) Par.?
iti // (237) Par.?
anukalpamāha yamaḥ / (238.1) Par.?
eteṣāmapyabhāve tu sarveṣāṃ sarvayajñiyāḥ // (238.2) Par.?
iti // (239) Par.?
manur daṇḍaparimāṇamāha / (240.1) Par.?
keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / (240.2) Par.?
lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ // (240.3) Par.?
iti // (241) Par.?
gautamo 'pi / (242.1) Par.?
mūrdhalalāṭanāsāgrapramāṇāḥ // (242.2) Par.?
iti // (243) Par.?
daṇḍalakṣaṇamāha manuḥ / (244.1) Par.?
ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ / (244.2) Par.?
anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ // (244.3) Par.?
iti // (245) Par.?
gautamo 'pi / (246.1) Par.?
apīḍitā yūpavaktrāḥ saśalkāḥ // (246.2) Par.?
iti // (247) Par.?
material for yajñopavīta
yajñopavītamāha manuḥ / (248.1) Par.?
kārpāsamupavītaṃ syād viprasyordhvavṛtaṃ trivṛt / (248.2) Par.?
śaṇamayaṃ rājño vaiśyasyāvikasūtrakam // (248.3) Par.?
iti // (249) Par.?
paiṭhīnasir api / (250.1) Par.?
karpāsamupavītaṃ brāhmaṇasya / (250.2) Par.?
kṣaumeyaṃ rājanyasya / (250.3) Par.?
āvikaṃ vaiśyasya // (250.4) Par.?
iti // (251) Par.?
uktopavītālābhe yathāsambhavaṃ govālādikaṃ grāhyam // (252) Par.?
tadāha devalaḥ / (253.1) Par.?
kārpāsakṣaumagovālaśaṇavalkatṛṇādikam / (253.2) Par.?
sadā sambhavataḥ kāryam upavītaṃ dvijātibhiḥ // (253.3) Par.?
iti // (254) Par.?
ṛṣyaśṛṅgaḥ / (255.1) Par.?
api vā vāsasī yajñopavītārthaṃ kuryāttadabhāve trivṛtā sūtreṇa // (255.2) Par.?
iti // (256) Par.?
form of yajñopavīta
tacca navatantukaṃ kāryam // (257) Par.?
tadāha devalaḥ / (258.1) Par.?
yajñopavītaṃ kurvīta sūtreṇa navatantukam // (258.2) Par.?
iti // (259) Par.?
kātyāyanaḥ / (260.1) Par.?
trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam // (260.2) Par.?
iti // (261) Par.?
ūrdhvavṛtasya lakṣaṇamāha saṃgrahakāraḥ / (262.1) Par.?
kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam / (262.2) Par.?
valitaṃ mānavaiḥ sūtraṃ śāstra ūrdhvavṛtaṃ smṛtam // (262.3) Par.?
iti // (263) Par.?
ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ // (264) Par.?
yajñopavītaprayogamāha devalaḥ / (265.1) Par.?
grāmān niṣkramya saṃkhyāya ṣaṣṇavatyaṅgulīṣu tat / (265.2) Par.?
tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ // (265.3) Par.?
devāgāre 'thavā goṣṭhe nadyāṃ vānyatra vā śucau / (266.1) Par.?
sāvitryā trivṛtaṃ kuryānnavasūtraṃ tu tadbhavet // (266.2) Par.?
bilvāśvatthādiyajñiyavṛkṣasyānyatamasya tu / (267.1) Par.?
badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha // (267.2) Par.?
vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat / (268.1) Par.?
tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat // (268.2) Par.?
savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan / (269.1) Par.?
patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet // (269.2) Par.?
abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ / (270.1) Par.?
haribrahmeśvarebhyaśca praṇamyaivāvadhārayet // (270.2) Par.?
iti // (271) Par.?
avadhāraṇamantrastu yajñopavītam ityādiḥ // (272) Par.?
granthiniyamamāha kātyāyanaḥ / (273.1) Par.?
trivṛtaṃ copavītaṃ syāttasyaiko granthiriṣyate // (273.2) Par.?
iti // (274) Par.?
yajñopavītaparimāṇamāha sa eva / (275.1) Par.?
pṛṣṭhavaṃśe ca nābhyāṃ ca dhṛtaṃ yad vindate kaṭim / (275.2) Par.?
taddhāryamupavītaṃ syānnātilambaṃ na cocchritam // (275.3) Par.?
iti // (276) Par.?
devalo 'pi / (277.1) Par.?
stanādūrdhvamadho nābherna kartavyaṃ kadācana // (277.2) Par.?
iti // (278) Par.?
upavītasaṅkhyāmāha bhṛguḥ / (279.1) Par.?
upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte / (279.2) Par.?
ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ // (279.3) Par.?
iti // (280) Par.?
etacca nityābhiprāyam // (281) Par.?
bahuṣu kāmaśravaṇāt // (282) Par.?
tadāha devalaḥ / (283.1) Par.?
bahūni cāyuḥkāmasya // (283.2) Par.?
iti // (284) Par.?
etadupavītaṃ sadā dhāryam // (285) Par.?
tadāha bhṛguḥ / (286.1) Par.?
sadopavītinā bhāvyaṃ sadā baddhaśikhena ca / (286.2) Par.?
viśikho vyupavītaśca yat karoti na tat kṛtam // (286.3) Par.?
mantrapūtaṃ sthitaṃ kāye yasya yajñopavītakam / (287.1) Par.?
noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ // (287.2) Par.?
sakṛccoddharaṇāttasya prāyaścittī bhaved dvijaḥ / (288.1) Par.?
iti // (288.2) Par.?
upavīte viśeṣamāha devalaḥ / (289.1) Par.?
sūtraṃ salomakaṃ cetsyāttataḥ kṛtvā vilomakam / (289.2) Par.?
sāvitryā daśakṛtvo'dbhirmantritābhistadukṣayet // (289.3) Par.?
vicchinnaṃ vāpyadho yātaṃ bhuktvā nirmitamutsṛjet / (290.1) Par.?
iti // (290.2) Par.?
yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ / (291.1) Par.?
mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / (291.2) Par.?
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // (291.3) Par.?
iti // (292) Par.?
daṇḍadhāraṇa
atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam // (293) Par.?
tathāha manuḥ / (294.1) Par.?
pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram / (294.2) Par.?
pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi // (294.3) Par.?
iti // (295) Par.?
daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ // (296) Par.?
agniparicaryā manunā darśitā / (297.1) Par.?
dūrādāhṛtya samidhaḥ saṃnidadhyād vihāyasi / (297.2) Par.?
sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ // (297.3) Par.?
iti // (298) Par.?
vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ // (299) Par.?
samidāharaṇe viśeṣamāha baijavāpaḥ / (300.1) Par.?
purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet / (300.2) Par.?
śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ // (300.3) Par.?
iti // (301) Par.?
samillakṣaṇamāha kātyāyanaḥ / (302.1) Par.?
nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit / (302.2) Par.?
na viyuktā tvacā caiva na sakīṭā na pāṭitā // (302.3) Par.?
prādeśānnādhikā nyūnā tathā na syādviśākhikā / (303.1) Par.?
na saparṇā nātiyāmā homeṣu tu vijānatā // (303.2) Par.?
viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā / (304.1) Par.?
dīrghā sthūlā guṇairduṣṭā karmasiddhivināśikā // (304.2) Par.?
iti // (305) Par.?
saminniyama ukto vāyupurāṇe / (306.1) Par.?
pālāśyaḥ samidhaḥ kāryāḥ khādiryas tadalābhataḥ / (306.2) Par.?
śamīrohitakāśvatthās tadabhāve 'rkavetasau // (306.3) Par.?
iti // (307) Par.?
agnikāryākaraṇe pratyavāyamāha hārītaḥ / (308.1) Par.?
purā jagrāha vai mṛtyurhiṃsayan brahmacāriṇam / (308.2) Par.?
agnistaṃ mocayāmāsa tasmāt paricarecca tam // (308.3) Par.?
iti // (309) Par.?
bhaikṣya
bhikṣācaryāprakāramāha yājñavalkyaḥ / (310.1) Par.?
brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye / (310.2) Par.?
ādimadhyāvasāneṣu bhavacchabdopalakṣitā // (310.3) Par.?
brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam / (311.1) Par.?
iti // (311.2) Par.?
brāhmaṇeṣviti svasvajātīyopalakṣaṇam // (312) Par.?
ata eva vyāsaḥ / (313.1) Par.?
brāhmaṇakṣatriyaviśaś careyur bhaikṣyamanvaham / (313.2) Par.?
sajātīyagṛheṣveva sārvavarṇikameva vā // (313.3) Par.?
iti // (314) Par.?
sārvavarṇikatvam āpadviṣayam // (315) Par.?
ata eva bhaviṣyatpurāṇe darśitam / (316.1) Par.?
caturvarṇaṃ caredbhaikṣyamalābhe kurunandana // (316.2) Par.?
iti // (317) Par.?
āpadyapi na śūdrāt pakvaṃ gṛhṇīyāt // (318) Par.?
tadāhāṅgirāḥ / (319.1) Par.?
āmam evādadītāntyād avṛttāvaikarātrikam // (319.2) Par.?
āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam // (320) Par.?
tasmādāmaṃ grahītavyaṃ śūdrād apyaṅgirābravīt / (321.1) Par.?
iti // (321.2) Par.?
anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret // (322) Par.?
tadāha manuḥ / (323.1) Par.?
vedayajñair ahīnānāṃ praśastānāṃ svakarmasu / (323.2) Par.?