Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan // (1) Par.?
yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ // (2) Par.?
tathā hi codanā nāma liḍloṭtavyadādiśabdavyavasthāpitavidhiniṣedharūpayajanādikriyāpravartakavacanam abhidhīyate // (3) Par.?
yathā jyotiṣṭomena yajeta svargakāmaḥ na kalañjaṃ bhakṣayet ityādi // (4) Par.?
tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api // (5) Par.?
tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare // (6) Par.?
iti tathā // (7) Par.?
vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / (8.1) Par.?
iti // (8.2) Par.?
tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam // (9) Par.?
yathā mahābhāratādau / (10.1) Par.?
ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim / (10.2) Par.?
ihaloke sukhaṃ prāpya te yānti paramāṃ gatim // (10.3) Par.?
iti // (11) Par.?
sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum / (12.1) Par.?
tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ // (12.2) Par.?
iti // (13) Par.?
tathā / (14.1) Par.?
ādityā vasavo rudrā munayaś ca mahaujasaḥ / (14.2) Par.?
vidhival liṅgam ārādhya padam iṣṭatamaṃ gatāḥ // (14.3) Par.?
iti // (15) Par.?
tathā / (16.1) Par.?
mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam / (16.2) Par.?
sampūjayan pratiṣṭhāpya śraddhāvān adhigacchati // (16.3) Par.?
iti // (17) Par.?
tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi // (18) Par.?
Duration=0.091278076171875 secs.