Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ // (1.1) Par.?
śāstre prakṛtatvāt // (2.1) Par.?
tatsamayāvabodhakebhyaścācāryebhyaḥ // (3.1) Par.?
tatsaṃbandhāt // (4.1) Par.?
composition of Kāmasūtra
prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca // (5.1) Par.?
tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra // (6.1) Par.?
bṛhaspatir arthādhikārikam // (7.1) Par.?
mahādevānucaraśca nandī sahasreṇādhyāyānāṃ pṛthak kāmasūtraṃ provāca // (8.1) Par.?
tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa // (9.1) Par.?
tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa // (10.1) Par.?
tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra // (11.1) Par.?
tatprasaṅgāccārāyaṇaḥ sādhāraṇam adhikaraṇaṃ pṛthak provāca / (12.1) Par.?
suvarṇanābhaḥ sāmprayogikam / (12.2) Par.?
ghoṭakamukhaḥ kanyāsamprayuktakam / (12.3) Par.?
gonardīyo bhāryādhikārikam / (12.4) Par.?
goṇikāputraḥ pāradārikam / (12.5) Par.?
kucumāra aupaniṣadikam iti / (12.6) Par.?
evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt / (12.7) Par.?
tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam // (12.8) Par.?
table of contents
tasyāyaṃ prakaraṇādhikaraṇasamuddeśaḥ / (13.1) Par.?
śāstrasaṃgrahaḥ / (13.2) Par.?
trivargapratipattiḥ / (13.3) Par.?
vidyāsamuddeśaḥ / (13.4) Par.?
nāgarikavṛttam / (13.5) Par.?
nāyakasahāyadūtīkarmavimarśaḥ / (13.6) Par.?
iti sādhāraṇaṃ prathamam adhikaraṇam / (13.7) Par.?
adhyāyāḥ pañca / (13.8) Par.?
prakaraṇāni pañca / (13.9) Par.?
pramāṇakālabhāvebhyo ratāvasthāpanam / (13.10) Par.?
prītiviśeṣāḥ / (13.11) Par.?
āliṅganavicārāḥ / (13.12) Par.?
cumbanavikalpāḥ / (13.13) Par.?
nakharadanajātayaḥ / (13.14) Par.?
daśanacchedyavidhayaḥ / (13.15) Par.?
deśyā upacārāḥ / (13.16) Par.?
saṃveśanaprakārāḥ / (13.17) Par.?
citraratāni / (13.18) Par.?
prahaṇanayogāḥ / (13.19) Par.?
tadyuktāśca śītkṛtopakramāḥ / (13.20) Par.?
puruṣāyitam / (13.21) Par.?
puruṣopasṛptāni / (13.22) Par.?
aupariṣṭakam / (13.23) Par.?
ratārambhāvasānikam / (13.24) Par.?
rataviśeṣāḥ / (13.25) Par.?
praṇayakalahaḥ / (13.26) Par.?
iti sāmprayogikaṃ dvitīyam adhikaraṇam / (13.27) Par.?
adhyāyā daśa / (13.28) Par.?
prakaraṇāni saptadaśa / (13.29) Par.?
varaṇavidhānam / (13.30) Par.?
saṃbandhanirṇayaḥ / (13.31) Par.?
kanyāviśrambhaṇam / (13.32) Par.?
bālāyā upakramāḥ / (13.33) Par.?
iṅgitākārasūcanam / (13.34) Par.?
ekapuruṣābhiyogaḥ / (13.35) Par.?
prayojyasyopāvartanam / (13.36) Par.?
abhiyogataśca kanyāyāḥ pratipattiḥ / (13.37) Par.?
vivāhayogaḥ / (13.38) Par.?
iti kanyāsamprayuktakaṃ tṛtīyam adhikaraṇam / (13.39) Par.?
adhyāyāḥ pañca / (13.40) Par.?
prakaraṇāni nava / (13.41) Par.?
ekacāriṇīvṛttam / (13.42) Par.?
pravāsacaryā / (13.43) Par.?
sapatnīṣu jyeṣṭhāvṛttam / (13.44) Par.?
kaniṣṭhāvṛttam / (13.45) Par.?
punarbhūvṛttam / (13.46) Par.?
durbhagāvṛttam / (13.47) Par.?
āntaḥpurikam / (13.48) Par.?
puruṣasya bahvīṣu pratipattiḥ / (13.49) Par.?
iti bhāryādhikārikaṃ caturtham adhikaraṇam / (13.50) Par.?
adhyāyau dvau / (13.51) Par.?
prakaraṇānyaṣṭau / (13.52) Par.?
strīpuruṣaśīlāvasthāpanam / (13.53) Par.?
vyāvartanakāraṇāni / (13.54) Par.?
strīṣu siddhāḥ puruṣāḥ / (13.55) Par.?
ayatnasādhyā yoṣitaḥ / (13.56) Par.?
paricayakāraṇāni / (13.57) Par.?
abhiyogāḥ / (13.58) Par.?
bhāvaparīkṣā / (13.59) Par.?
dūtīkarmāṇi / (13.60) Par.?
īśvarakāmitam / (13.61) Par.?
āntaḥpurikaṃ dārarakṣitakam / (13.62) Par.?
iti pāradārikaṃ pañcamam adhikaraṇam / (13.63) Par.?
adhyāyāḥ ṣaṭ / (13.64) Par.?
prakaraṇāni daśa / (13.65) Par.?
gamyacintā / (13.66) Par.?
gamanakāraṇāni / (13.67) Par.?
upāvartanavidhiḥ / (13.68) Par.?
kāntānuvartanam / (13.69) Par.?
arthāgamopāyāḥ / (13.70) Par.?
viraktaliṅgāni / (13.71) Par.?
viraktapratipattiḥ / (13.72) Par.?
niṣkāsanaprakārāḥ / (13.73) Par.?
viśīrṇapratisaṃdhānam / (13.74) Par.?
lābhaviśeṣaḥ / (13.75) Par.?
arthānarthānubandhasaṃśayavicāraḥ / (13.76) Par.?
veśyāviśeṣāśca / (13.77) Par.?
iti vaiśikaṃ ṣaṣṭham adhikaraṇam / (13.78) Par.?
adhyāyāḥ ṣaṭ / (13.79) Par.?
prakaraṇāni dvādaśa / (13.80) Par.?
subhagaṃkaraṇam / (13.81) Par.?
vaśīkaraṇam / (13.82) Par.?
vṛṣyāśca yogāḥ / (13.83) Par.?
naṣṭarāgapratyānayanam / (13.84) Par.?
vṛddhividhayaḥ / (13.85) Par.?
citrāśca yogāḥ / (13.86) Par.?
ityaupaniṣadikaṃ saptamam adhikaraṇam / (13.87) Par.?
adhyāyau dvau / (13.88) Par.?
prakaraṇāni ṣaṭ / (13.89) Par.?
evaṃ ṣaṭtriṃśad adhyāyāḥ / (13.90) Par.?
catuḥṣaṣṭiḥ prakaraṇāni / (13.91) Par.?
adhikaraṇāni sapta / (13.92) Par.?
sapādaṃ ślokasahasram / (13.93) Par.?
iti śāstrasya saṃgrahaḥ // (13.94) Par.?
saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate / (14.1) Par.?
iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam // (14.2) Par.?
Duration=0.27920889854431 secs.