Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta // (1.1) Par.?
bālye vidyāgrahaṇādīn arthān // (2.1) Par.?
kāmaṃ ca yauvane // (3.1) Par.?
sthāvire dharmaṃ mokṣaṃ ca // (4.1) Par.?
anityatvād āyuṣo yathopapādaṃ vā seveta // (5.1) Par.?
brahmacaryam eva tv ā vidyāgrahaṇāt // (6.1) Par.?
def. dharma
alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ // (7.1) Par.?
taṃ śruter dharmajñasamavāyāc ca pratipadyeta // (8.1) Par.?
def. artha
vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ // (9.1) Par.?
tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti // (10.1) Par.?
def. kāma
śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ // (11.1) Par.?
sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ // (12.1) Par.?
taṃ kāmasūtrān nāgarikajanasamavāyāc ca pratipadyeta // (13.1) Par.?
eṣāṃ samavāye pūrvaḥ pūrvo garīyān // (14.1) Par.?
arthaśca rājñaḥ / (15.1) Par.?
tanmūlatvāllokayātrāyāḥ / (15.2) Par.?
veśyāyāśceti trivargapratipattiḥ // (15.3) Par.?
dharmasyālaukikatvāt tadabhidhāyakaṃ śāstraṃ yuktam / (16.1) Par.?
upāyapūrvakatvād arthasiddheḥ / (16.2) Par.?
upāyapratipattiḥ śāstrāt // (16.3) Par.?
tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ // (17.1) Par.?
saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate // (18.1) Par.?
sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ // (19.1) Par.?
tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ // (20.1) Par.?
na dharmāṃścaret / (21.1) Par.?
eṣyatphalatvāt sāṃśayikatvācca // (21.2) Par.?
ko hyabāliśo hastagataṃ paragataṃ kuryāt // (22.1) Par.?
varam adya kapotaḥ śvo mayūrāt // (23.1) Par.?
varaṃ sāṃśayikān niṣkād asāṃśayikaḥ kārṣāpaṇaḥ / (24.1) Par.?
iti laukāyatikāḥ // (24.2) Par.?
śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ // (25.1) Par.?
nārthāṃścaret / (26.1) Par.?
prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ / (26.2) Par.?
ananuṣṭhīyamānā api yadṛcchayā bhaveyuḥ // (26.3) Par.?
tatsarvaṃ kālakāritam iti // (27.1) Par.?
kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati // (28.1) Par.?
kālena balir indraḥ kṛtaḥ / (29.1) Par.?
kālena vyavaropitaḥ / (29.2) Par.?
kāla eva punar apyenaṃ karteti kālakāraṇikāḥ // (29.3) Par.?
puruṣakārapūrvakatvāt sarvapravṛttīnām upāyaḥ pratyayaḥ // (30.1) Par.?
avaśyaṃ bhāvino 'pyarthasyopāyapūrvakatvād eva / (31.1) Par.?
na niṣkarmaṇo bhadram astīti vātsyāyanaḥ // (31.2) Par.?
na kāmāṃścaret / (32.1) Par.?
dharmārthayoḥ pradhānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt / (32.2) Par.?
anarthajanasaṃsargam asadvyavasāyam aśaucam anāyatiṃ caite puruṣasya janayanti // (32.3) Par.?
tathā pramādaṃ lāghavam apratyayam agrāhyatāṃ ca / (33.1) Par.?
bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante // (33.2) Par.?
yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa // (34.1) Par.?
devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ // (35.1) Par.?
śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ / (36.1) Par.?
phalabhūtāśca dharmārthayoḥ // (36.2) Par.?
boddhavyaṃ tu doṣeṣviva / (37.1) Par.?
na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante / (37.2) Par.?
na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ // (37.3) Par.?
bhavanti cātra ślokāḥ / (38.1) Par.?
evam arthaṃ ca kāmaṃ ca dharmaṃ copācaran naraḥ / (38.2) Par.?
ihāmutra ca niḥśalyam atyantaṃ sukham aśnute // (38.3) Par.?
kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate / (39.1) Par.?
na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ // (39.2) Par.?
trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ / (40.1) Par.?
kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam // (40.2) Par.?
Duration=0.10188508033752 secs.