Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dharmārthāṅgavidyākālān anuparodhayan kāmasūtraṃ tadaṅgavidyāśca puruṣo 'dhīyīta // (1.1) Par.?
prāgyauvanāt strī / (2.1) Par.?
prattā ca patyur abhiprāyāt / (2.2) Par.?
yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ // (2.3) Par.?
prayogagrahaṇaṃ tvāsām / (3.1) Par.?
prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ // (3.2) Par.?
tan na kevalam ihaiva / (4.1) Par.?
sarvatra hi loke katicid eva śāstrajñāḥ / (4.2) Par.?
sarvajanaviṣayaśca prayogaḥ // (4.3) Par.?
prayogasya ca dūrastham api śāstram eva hetuḥ // (5.1) Par.?
asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate // (6.1) Par.?
asti jyautiṣam iti puṇyāheṣu karma kurvate // (7.1) Par.?
tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante // (8.1) Par.?
tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat // (9.1) Par.?
santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca // (10.1) Par.?
tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt // (11.1) Par.?
abhyāsaprayojyāṃśca cātuḥṣaṣṭikān yogān kanyā rahasyekākinyabhyaset // (12.1) Par.?
ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā / (13.1) Par.?
tathābhūtā vā niratyayasaṃbhāṣaṇā sakhī / (13.2) Par.?
savayāśca mātṛṣvasā / (13.3) Par.?
viśrabdhā tatsthānīyā vṛddhadāsī / (13.4) Par.?
pūrvasaṃsṛṣṭā vā bhikṣukī / (13.5) Par.?
svasā ca viśvāsaprayogāt // (13.6) Par.?
gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ // (14.1) Par.?
pāñcālikī ca catuḥṣaṣṭir aparā / (15.1) Par.?
tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ / (15.2) Par.?
kāmasya tadātmakatvāt // (15.3) Par.?
ābhir abhyucchritā veśyā śīlarūpaguṇānvitā / (16.1) Par.?
labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi // (16.2) Par.?
pūjitā sā sadā rājñā guṇavadbhiśca saṃstutā / (17.1) Par.?
prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate // (17.2) Par.?
yogajñā rājaputrī ca mahāmātrasutā tathā / (18.1) Par.?
sahasrāntaḥpunar api svavaśe kurute patim // (18.2) Par.?
tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā / (19.1) Par.?
deśāntare api vidyābhiḥ sā sukhenaiva jīvati // (19.2) Par.?
naraḥ kalāsu kuśalo vācālaścāṭukārakaḥ / (20.1) Par.?
asaṃstuto 'pi nārīṇāṃ cittam āśv eva vindati // (20.2) Par.?
kalānāṃ grahaṇād eva saubhāgyam upajāyate / (21.1) Par.?
deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā // (21.2) Par.?
Duration=0.068783044815063 secs.