Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta // (1.1) Par.?
nagare pattane kharvaṭe mahati vā sajjanāśraye sthānam / (2.1) Par.?
yātrāvaśād vā // (2.2) Par.?
tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet // (3.1) Par.?
bāhye ca vāsagṛhe suślakṣṇam ubhayopadhānaṃ madhye vinataṃ śuklottaracchadaṃ śayanīyaṃ syāt / (4.1) Par.?
pratiśayyikā ca / (4.2) Par.?
tasya śirobhāge kūrcasthānam vedikā ca / (4.3) Par.?
tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ / (4.4) Par.?
bhūmau patadgrahaḥ / (4.5) Par.?
nāgadantāvasaktā vīṇā / (4.6) Par.?
citraphalakam / (4.7) Par.?
vartikāsamudgakaḥ / (4.8) Par.?
yaḥ kaścit pustakaḥ / (4.9) Par.?
kuraṇṭakamālāśca / (4.10) Par.?
nātidūre bhūmau vṛttāstaraṇaṃ samastakam / (4.11) Par.?
ākarṣaphalakaṃ dyūtaphalakaṃ ca / (4.12) Par.?
tasya bahiḥ krīḍāśakunipañjarāṇi / (4.13) Par.?
ekānte ca takṣatakṣaṇasthānam anyāsāṃ ca krīḍānām / (4.14) Par.?
svāstīrṇā preṅkhādolā vṛkṣavāṭikāyāṃ sapracchāyā / (4.15) Par.?
sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ // (4.16) Par.?
daily routine
sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet // (5.1) Par.?
nityaṃ snānam / (6.1) Par.?
dvitīyakam utsādanam / (6.2) Par.?
tṛtīyakaḥ phenakaḥ / (6.3) Par.?
caturthakam āyuṣyam / (6.4) Par.?
pañcamakaṃ daśamakaṃ vā pratyāyuṣyam ityahīnam / (6.5) Par.?
sātatyācca saṃvṛtakakṣāsvedāpanodaḥ / (6.6) Par.?
pūrvāhṇāparāhṇayor bhojanam / (6.7) Par.?
sāyaṃ cārāyaṇasya / (6.8) Par.?
bhojanānantaraṃ śukasārikāpralāpanavyāpārāḥ / (6.9) Par.?
lāvakakukkuṭameṣayuddhāni / (6.10) Par.?
tāstāśca kalākrīḍāḥ / (6.11) Par.?
pīṭhamardaviṭavidūṣakāyattā vyāpārāḥ / (6.12) Par.?
divāśayyā ca / (6.13) Par.?
gṛhītaprasādhanasyāparāhṇe goṣṭhīvihārāḥ / (6.14) Par.?
pradoṣe ca saṃgītakāni / (6.15) Par.?
tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ vā gamanam / (6.16) Par.?
āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ / (6.17) Par.?
varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam // (6.18) Par.?
ghaṭānibandhanam goṣṭhīsamavāyaḥ samāpānakam udyānagamanam samasyāḥ krīḍāśca pravartayet / (7.1) Par.?
pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ / (7.2) Par.?
kuśīlavāścāgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ / (7.3) Par.?
dvitīye ahani tebhyaḥ pūjā niyataṃ labheran / (7.4) Par.?
tato yathāśraddham eṣāṃ darśanam utsargo vā / (7.5) Par.?
vyasanotsaveṣu caiṣāṃ parasparasyaikakāryatā / (7.6) Par.?
āgantūnāṃ ca kṛtasamavāyānāṃ pūjanam abhyupapattiśca / (7.7) Par.?
iti gaṇadharmaḥ / (7.8) Par.?
etena taṃ taṃ devatāviśeṣam uddiśya saṃbhāvitasthitayo ghaṭā vyākhyātāḥ // (7.9) Par.?
goṣṭhī (def.)
veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī / (8.1) Par.?
tatra caiṣāṃ kāvyasamasyā kalāsamasyā vā / (8.2) Par.?
tasyām ujjvalā lokakāntāḥ pūjyāḥ / (8.3) Par.?
prītisamānāś cāhāritāḥ // (8.4) Par.?
parasparabhavaneṣu cāpānakāni // (9.1) Par.?
tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca / (10.1) Par.?
etenodyānagamanaṃ vyākhyātam // (10.2) Par.?
pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ / (11.1) Par.?
daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ / (11.2) Par.?
etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākhyātam // (11.3) Par.?
yakṣarātriḥ / (12.1) Par.?
kaumudījāgaraḥ / (12.2) Par.?
suvasantakaḥ // (12.3) Par.?
sahakārabhañjikā abhyūṣakhādikā bisakhādikā navapattrikā udakakṣveḍikā pāñcālānuyānam ekaśālmalī kadambayuddhāni tāstāśca māhimānyo deśyāśca krīḍā janebhyo viśiṣṭam ācareyuḥ / (13.1) Par.?
iti sambhūya krīḍāḥ // (13.2) Par.?
ekacāriṇaśca vibhavasāmarthyād gaṇikāyā nāyikāyāśca sakhībhir nāgarakaiśca saha caritam etena vyākhyātam // (14.1) Par.?
avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ // (15.1) Par.?
bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ // (16.1) Par.?
ekadeśavidyastu krīḍanako viśvāsyaśca vidūṣakaḥ / (17.1) Par.?
vaihāsiko vā / (17.2) Par.?
ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhivigrahaniyuktāḥ // (17.3) Par.?
tair bhikṣukyaḥ kalāvidagdhā muṇḍā vṛṣalyo vṛddhagaṇikāśca vyākhyātāḥ // (18.1) Par.?
grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta / (19.1) Par.?
goṣṭhīśca pravartayet / (19.2) Par.?
saṃgatyā janam anurañjayet / (19.3) Par.?
karmasu ca sāhāyyena cānugṛhṇīyāt / (19.4) Par.?
upakārayecca / (19.5) Par.?
iti nāgarakavṛttam // (19.6) Par.?
nātyantaṃ saṃskṛtenaiva nātyantaṃ deśabhāṣayā / (20.1) Par.?
kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet // (20.2) Par.?
yā goṣṭhī lokavidviṣṭā yā ca svairavisarpiṇī / (21.1) Par.?
parahiṃsātmikā yā ca na tām avatared budhaḥ // (21.2) Par.?
lokacittānuvartinyā krīḍāmātraikakāryayā / (22.1) Par.?
goṣṭhyā sahacaran vidvāṃlloke siddhiṃ niyacchati // (22.2) Par.?
Duration=0.25030899047852 secs.