Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5566
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate / (1.1) Par.?
catuḥṣaṣṭiprakaraṇatvāt // (1.2) Par.?
śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ // (2.1) Par.?
kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti / (3.1) Par.?
ṛcāṃ daśatayīnāṃ ca saṃjñitatvāt / (3.2) Par.?
ihāpi tadarthasaṃbandhāt / (3.3) Par.?
pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke // (3.4) Par.?
āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ // (4.1) Par.?
vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam / (5.1) Par.?
yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ // (5.2) Par.?
tatrāsamāgatayoḥ prītiliṅgadyotanārtham āliṅganacatuṣṭayam / (6.1) Par.?
spṛṣṭakam viddhakam uddhṛṣṭakaṃ pīḍitakam iti // (6.2) Par.?
sarvatra saṃjñārthenaiva karmātideśaḥ // (7.1) Par.?
saṃmukhāgatāyāṃ prayojyāyām anyāpadeśena gacchato gātreṇa gātrasya sparśanaṃ spṛṣṭakam // (8.1) Par.?
prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa vidhyet / (9.1) Par.?
nāyako 'pi tām avapīḍya gṛhṇīyād iti viddhakam // (9.2) Par.?
tadubhayam anatipravṛttasaṃbhāṣaṇayoḥ // (10.1) Par.?
tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam // (11.1) Par.?
tad eva kuḍyasaṃdaṃśena stambhasaṃdaṃśena vā sphuṭakam avapīḍayed iti pīḍitakam // (12.1) Par.?
tad ubhayam avagataparasparākārayoḥ // (13.1) Par.?
latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle // (14.1) Par.?
lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet / (15.1) Par.?
uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam // (15.2) Par.?
caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam // (16.1) Par.?
tad ubhayaṃ sthitakarma // (17.1) Par.?
śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam // (18.1) Par.?
rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam // (19.1) Par.?
tadubhayaṃ rāgakāle // (20.1) Par.?
ityupasūhanayogā bābhravīyāḥ // (21.1) Par.?
suvarṇanābhasya tvadhikam ekāṅgopagūhanacatuṣṭayam // (22.1) Par.?
tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam // (23.1) Par.?
jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam // (24.1) Par.?
stanābhyām uraḥ praviśya tatraiva bhāram āropayed iti stanāliṅganam // (25.1) Par.?
mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā // (26.1) Par.?
saṃvāhanam apyupagūhanaprakāram ityeke manyante saṃsparśatvāt // (27.1) Par.?
pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ // (28.1) Par.?
pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api / (29.1) Par.?
upagūhavidhiṃ kṛtsnaṃ riraṃsā jāyate nṛṇām // (29.2) Par.?
ye api hyaśāstritāḥ kecit saṃyogā rāgavardhanāḥ / (30.1) Par.?
ādareṇaiva te apyatra prayojyāḥ sāṃprayogikāḥ // (30.2) Par.?
śāstrāṇāṃ viṣayastāvad yāvan mandarasā narāḥ / (31.1) Par.?
raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ // (31.2) Par.?
Duration=0.10496592521667 secs.