Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 553
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha // (1) Par.?
kiṃ tat // (2) Par.?
mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ // (3) Par.?
yataḥ karmānuṣṭhānād eva phalaṃ na devatātaḥ // (4) Par.?
śabdamātraṃ hi devatā // (5) Par.?
na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe // (6) Par.?
kiṃ tarhi // (7) Par.?
vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate // (8) Par.?
tad uktam / (9.1) Par.?
avinirbhinnaśabdārthaṃ dhyāyed oṃkāram īśvaram / (9.2) Par.?
iti // (9.3) Par.?
na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt // (10) Par.?
tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti // (11) Par.?
tathaiva śrutiḥ / (12.1) Par.?
indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān / (12.2) Par.?
ekaṃ sadviprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ // (12.3) Par.?
iti // (13) Par.?
tat saṃsthitam etac chabdātmikā devateti // (14) Par.?
evam anvayenābhidhāya vyatirekeṇāmum evārthaṃ draḍhayitum āha // (15) Par.?
Duration=0.085395097732544 secs.