UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5730
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1)
Par.?
five sargas
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā / (1.2)
Par.?
abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ // (1.3)
Par.?
tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ / (2.1)
Par.?
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // (2.2)
Par.?
pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ / (3.1)
Par.?
saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ // (3.2)
Par.?
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca / (4.1)
Par.?
mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ // (4.2)
Par.?
taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ prabhuḥ / (5.1)
Par.?
tasyābhidhyāyataḥ sargastiryaksroto 'bhyavartata // (5.2)
Par.?
yasmāt tiryak pravṛttaḥ sa tiryaksrotastataḥ smṛtaḥ / (6.1)
Par.?
paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ // (6.2) Par.?
tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha / (7.1)
Par.?
ūrdhvasrota iti prokto devasargastu sāttvikaḥ // (7.2)
Par.?
te sukhaprītibahulā bahirantaśca nāvṛtāḥ / (8.1)
Par.?
prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ // (8.2)
Par.?
tato 'bhidhyāyatastasya satyābhidhyāyinastadā / (9.1)
Par.?
prādurāsīt tadāvyaktād arvāksrotastu sādhakaḥ // (9.2)
Par.?
te ca prakāśabahulāstamodriktā rajodhikāḥ / (10.1)
Par.?
duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ // (10.2)
Par.?
taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ / (11.1)
Par.?
tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat // (11.2)
Par.?
te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ / (12.1)
Par.?
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ / (12.2)
Par.?
ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ // (12.3)
Par.?
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ / (13.1)
Par.?
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // (13.2)
Par.?
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ / (14.1)
Par.?
ityeṣa prākṛtaḥ sargaḥ sambhūto 'buddhipūrvakaḥ // (14.2)
Par.?
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ / (15.1)
Par.?
tiryaksrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // (15.2)
Par.?
tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / (16.1)
Par.?
tato'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // (16.2)
Par.?
aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ / (17.1)
Par.?
navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // (17.2)
Par.?
prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ / (18.1)
Par.?
buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ // (18.2)
Par.?
sons of Brahmā
agre sasarja vai brahmā mānasānātmanaḥ samān / (19.1)
Par.?
sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam / (19.2)
Par.?
ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ // (19.3)
Par.?
pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ / (20.1)
Par.?
īśvarāsaktamanaso na sṛṣṭau dadhire matim // (20.2)
Par.?
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ / (21.1)
Par.?
mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ // (21.2)
Par.?
taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ / (22.1)
Par.?
nārāyaṇo mahāyogī yogicittānurañjanaḥ // (22.2)
Par.?
bodhitastena viśvātmā tatāpa paramaṃ tapaḥ / (23.1)
Par.?
sa tapyamāno bhagavān na kiṃcit pratipadyata // (23.2)
Par.?
origin of Śiva
tato dīrgheṇa kālena duḥkhāt krodho vyajāyata / (24.1)
Par.?
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // (24.2)
Par.?
bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ / (25.1)
Par.?
samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ // (25.2)
Par.?
sa eva bhagavānīśastejorāśiḥ sanātanaḥ / (26.1)
Par.?
yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram // (26.2)
Par.?
oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ / (27.1)
Par.?
Śiva creates Rudras
tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ // (27.2)
Par.?
niśamya bhagavān vākyaṃ śaṅkaro dharmavāhanaḥ / (28.1)
Par.?
svātmanā sadṛśān rudrān sasarja manasā śivaḥ / (28.2)
Par.?
kapardino nirātaṅkāṃstrinetrān nīlalohitān // (28.3)
Par.?
taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ / (29.1)
Par.?
sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ / (29.2)
Par.?
prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ // (29.3)
Par.?
Brahmā creates further beings
nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ / (30.1)
Par.?
sthānābhimāninaḥ sarvān gadatastān nibodhata // (30.2)
Par.?
āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā / (31.1)
Par.?
nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca // (31.2)
Par.?
lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ / (32.1)
Par.?
ardhamāsāśca māsāśca ayanābdayugādayaḥ // (32.2)
Par.?
sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ / (33.1)
Par.?
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum / (33.2)
Par.?
dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca // (33.3)
Par.?
prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam / (34.1)
Par.?
śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca // (34.2)
Par.?
śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ / (35.1)
Par.?
saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ // (35.2)
Par.?
pulastyaṃ ca tathodānād vyānācca pulahaṃ munim / (36.1)
Par.?
apānāt kratumavyagraṃ samānācca vasiṣṭhakam // (36.2)
Par.?
ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ / (37.1)
Par.?
āsthāya mānavaṃ rūpaṃ dharmastaiḥ sampravartitaḥ // (37.2)
Par.?
tato devāsurapitṝn manuṣyāṃśca catuṣṭayam / (38.1)
Par.?
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // (38.2)
Par.?
yuktātmanastamomātrā udriktābhūt prajāpateḥ / (39.1)
Par.?
tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ // (39.2)
Par.?
utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ / (40.1)
Par.?
sā cotsṛṣṭā tanustena sadyo rātrirajāyata / (40.2)
Par.?
sā tamobahulā yasmāt prajāstasyāṃ svapantyataḥ // (40.3)
Par.?
sattvamātrātmikāṃ devastanumanyāmagṛhṇata / (41.1)
Par.?
tato 'sya mukhato devā dīvyataḥ samprajajñire // (41.2)
Par.?
tyaktā sāpi tanustena sattvaprāyamabhūd dinam / (42.1)
Par.?
tasmādaho dharmayuktā devatāḥ samupāsate // (42.2)
Par.?
sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum / (43.1)
Par.?
pitṛvanmanyamānasya pitaraḥ samprajajñire // (43.2)
Par.?
utsasarja pitṝn sṛṣṭvā tatastāmapi viśvasṛk / (44.1)
Par.?
sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata // (44.2)
Par.?
tasmādahardevatānāṃ rātriḥ syād devavidviṣām / (45.1)
Par.?
tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī // (45.2)
Par.?
tasmād devāsurāḥ sarve manavo mānavāstathā / (46.1)
Par.?
upāsate tadā yuktā rātryahnor madhyamāṃ tanum // (46.2)
Par.?
rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata / (47.1)
Par.?
tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ // (47.2)
Par.?
tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ / (48.1)
Par.?
jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate // (48.2)
Par.?
tataḥ sa bhagavān brahmā samprāpya dvijapuṅgavāḥ / (49.1)
Par.?
mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat // (49.2)
Par.?
andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire / (50.1)
Par.?
putrāstamorajaḥprāyā balinaste niśācarāḥ // (50.2)
Par.?
sarpā yakṣāstathā bhūtā gandharvāḥ samprajajñire / (51.1)
Par.?
rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ // (51.2)
Par.?
vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat / (52.1)
Par.?
mukhato 'jān sasarjānyān udarād gāśca nirmame // (52.2)
Par.?
padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān / (53.1)
Par.?
uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ / (53.2)
Par.?
auṣadhyaḥ phalamūlinyo romabhyastasya jajñire // (53.3)
Par.?
gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram / (54.1)
Par.?
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // (54.2)
Par.?
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā / (55.1)
Par.?
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // (55.2)
Par.?
sāmāni jāgataṃ chandaḥ stomaṃ saptadaśaṃ tathā / (56.1)
Par.?
vairūpamatirātraṃ ca paścimādasṛjanmukhāt // (56.2)
Par.?
ekaviṃśam atharvāṇam āptoryāmāṇam eva ca / (57.1)
Par.?
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // (57.2)
Par.?
uccāvacāni bhūtāni gātrebhyastasya jajñire / (58.1)
Par.?
brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ // (58.2)
Par.?
sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam / (59.1)
Par.?
tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca // (59.2)
Par.?
yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ / (60.1)
Par.?
narakinnararakṣāṃsi vayaḥ paśumṛgoragān / (60.2)
Par.?
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // (60.3)
Par.?
teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire / (61.1)
Par.?
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ // (61.2)
Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte / (62.1)
Par.?
tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // (62.2)
Par.?
mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu / (63.1)
Par.?
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam // (63.2)
Par.?
nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam / (64.1)
Par.?
vedaśabdebhya evādau nirmame sa maheśvaraḥ // (64.2)
Par.?
ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ / (65.1)
Par.?
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ // (65.2)
Par.?
yathartāvṛtuliṅgāni nānārūpāṇi paryaye / (66.1)
Par.?
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // (66.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ // (67.1)
Par.?
Duration=1.0271661281586 secs.