Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate // (1.1) Par.?
avahrāsayantīva hastinī nīcarate // (2.1) Par.?
nyāyyo yatra yogastatra samapṛṣṭham // (3.1) Par.?
ābhyāṃ vaḍavā vyākhyātā // (4.1) Par.?
tatra jaghanena nāyakaṃ pratigṛhṇīyāt // (5.1) Par.?
apadravyāṇi ca saviśeṣaṃ nīcarate // (6.1) Par.?
utphullakaṃ vijṛmbhitakam indrāṇikaṃ ceti tritayaṃ mṛgyāḥ prāyeṇa // (7.1) Par.?
śiro vinipātyordhvaṃ jaghanam utphullakam // (8.1) Par.?
tatrāpasāraṃ dadyāt // (9.1) Par.?
anīce sakthinī tiryag avasajya pratīcched iti vijṛmbhitakam // (10.1) Par.?
pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī // (11.1) Par.?
tayoccatararatasyāpi parigrahaḥ // (12.1) Par.?
saṃpuṭena pratigraho nīcarate // (13.1) Par.?
etena nīcatararate api hastinyāḥ // (14.1) Par.?
saṃpuṭakaṃ pīḍitakaṃ veṣṭitakaṃ vāḍavakam iti // (15.1) Par.?
ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ // (16.1) Par.?
sa dvividhaḥ pārśvasaṃpuṭa uttānasaṃpuṭaśca / (17.1) Par.?
tathā karmayogāt / (17.2) Par.?
pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat // (17.3) Par.?
saṃpuṭakaprayuktayantreṇaiva dṛḍham ūrū pīḍayed iti pīḍitakam // (18.1) Par.?
ūrū vyatyasyed iti veṣṭitakam // (19.1) Par.?
vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam // (20.1) Par.?
tadāndhrīṣu prāyeṇa / (21.1) Par.?
iti saṃveśanaprakārā bābhravīyāḥ // (21.2) Par.?
sauvarṇanābhāstu / (22.1) Par.?
ubhāvapyūrū ūrdhvāv iti tad bhugnakam // (22.2) Par.?
caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam // (23.1) Par.?
tatkuñcitāv utpīḍitakam // (24.1) Par.?
tad ekasmin prasārite ardhapīḍitakam // (25.1) Par.?
nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam // (26.1) Par.?
ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam // (27.1) Par.?
saṃkucitau svabastideśe nidadhyād iti kārkaṭakam // (28.1) Par.?
ūrdhvāv ūrū vyatyasyed iti pīḍitakam // (29.1) Par.?
jaṅghāvyatyāsena padmāsanavat // (30.1) Par.?
pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam // (31.1) Par.?
jale ca saṃviṣṭopaviṣṭasthitātmakāṃścitrān yogān upalakṣayet / (32.1) Par.?
tathā sukaratvād iti suvarṇanābhaḥ // (32.2) Par.?
vārttaṃ tu tat / (33.1) Par.?
śiṣṭair apasmṛtatvād iti vātsyāyanaḥ // (33.2) Par.?
atha citraratāni // (34.1) Par.?
ūrdhvasthitayor yūnoḥ parasparāpāśrayayoḥ kuḍyastambhāpāśritayor vā sthitaratam / (35.1) Par.?
kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam // (35.2) Par.?
bhūmau vā catuṣpadavad āsthitāyā vṛṣalīlayāvaskandanaṃ dhenukam // (36.1) Par.?
tatra pṛṣṭham uraḥkarmāṇi labhate // (37.1) Par.?
etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet // (38.1) Par.?
miśrīkṛtasadbhāvābhyāṃ dvābhyāṃ saha saṃghāṭakaṃ ratam // (39.1) Par.?
bahvībhiś ca saha goyūthikam // (40.1) Par.?
vārikrīḍitakaṃ chāgalamaiṇeyam iti tatkarmānukṛtiyogāt // (41.1) Par.?
grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ / (42.1) Par.?
teṣām ekaikaśo yugapacca yathāsātmyaṃ yathāyogaṃ ca rañjayeyuḥ // (42.2) Par.?
eko dhārayed enām anyo niṣeveta / (43.1) Par.?
anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ // (43.2) Par.?
etayā goṣṭhīparigrahā veśyā rājayoṣāparigrahaś ca vyākhyātaḥ // (44.1) Par.?
aghorataṃ pāyāvapi dākṣiṇātyānām / (45.1) Par.?
iti citraratāni // (45.2) Par.?
puruṣopasṛptakāni puruṣāyite vakṣyāmaḥ // (46.1) Par.?
bhavataścātra ślokau / (47.1) Par.?
paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ / (47.2) Par.?
taistair upāyaiścittajño ratiyogān vivardhayet // (47.3) Par.?
tatsātmyād deśasātmyācca taistair bhāvaiḥ prayojitaiḥ / (48.1) Par.?
strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate // (48.2) Par.?
Duration=0.1558690071106 secs.