UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5732
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ / (1.2)
Par.?
praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitāḥ // (1.3)
Par.?
kathito bhavatā sargo mukhyādīnāṃ janārdana / (2.2)
Par.?
idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi // (2.3)
Par.?
kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk / (3.1)
Par.?
putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ // (3.2)
Par.?
kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ / (4.1)
Par.?
aṇḍajo jagatāmīśastanno vaktumihārhasi // (4.2)
Par.?
śrīkūrma uvāca / (5.1)
Par.?
śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ / (5.2)
Par.?
putratvaṃ brahmaṇastasya padmayonitvameva ca // (5.3)
Par.?
atītakalpāvasāne tamobhūtaṃ jagattrayam / (6.1)
Par.?
āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ // (6.2)
Par.?
tatra nārāyaṇo devo nirjane nirupaplave / (7.1)
Par.?
āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ // (7.2)
Par.?
sahasraśīrṣā bhūtvā sa sahasrākṣaḥ sahasrapāt / (8.1)
Par.?
sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ // (8.2)
Par.?
pītavāsā viśālākṣo nīlajīmūtasannibhaḥ / (9.1)
Par.?
mahāvibhūtir yogātmā yogināṃ hṛdayālayaḥ // (9.2)
Par.?
kadācit tasya suptasya līlārthaṃ divyamadbhutam / (10.1)
Par.?
trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajam udbabhau // (10.2) Par.?
śatayojanavistīrṇaṃ taruṇādityasannibham / (11.1)
Par.?
divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam // (11.2)
Par.?
tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ / (12.1)
Par.?
hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame // (12.2)
Par.?
sa taṃ kareṇa viśvātmā samutthāpya sanātanam / (13.1)
Par.?
provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ // (13.2)
Par.?
asminnekārṇave ghore nirjane tamasāvṛte / (14.1)
Par.?
ekākī ko bhavāñchete brūhi me puruṣarṣabha // (14.2)
Par.?
tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ / (15.1)
Par.?
uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ // (15.2)
Par.?
bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam / (16.1)
Par.?
mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam // (16.2)
Par.?
mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham / (17.1)
Par.?
saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam // (17.2)
Par.?
evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ / (18.1)
Par.?
jānannapi mahāyogī ko bhavāniti vedhasam // (18.2)
Par.?
tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ / (19.1)
Par.?
pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā // (19.2)
Par.?
ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ / (20.1)
Par.?
mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ // (20.2)
Par.?
trailokya in the belly of Brahmā
śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ / (21.1)
Par.?
anujñāpyātha yogena praviṣṭo brahmaṇastanum // (21.2)
Par.?
trailokyametat sakalaṃ sadevāsuramānuṣam / (22.1)
Par.?
udare tasya devasya dṛṣṭvā vismayamāgataḥ // (22.2)
Par.?
tadāsya vaktrānniṣkramya pannagendraniketanaḥ / (23.1)
Par.?
ajātaśatrurbhagavān pitāmahamathābravīt // (23.2)
Par.?
bhavānapyevamevādya śāśvataṃ hi mamodaram / (24.1)
Par.?
praviśya lokān paśyaitān vicitrān puruṣarṣabha // (24.2)
Par.?
tataḥ prahlādanīṃ vāṇīṃ śrutvā tasyābhinandya ca / (25.1)
Par.?
śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ // (25.2)
Par.?
tāneva lokān garbhasthānapaśyat satyavikramaḥ / (26.1)
Par.?
paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ // (26.2)
Par.?
tato dvārāṇi sarvāṇi pihitāni mahātmanā / (27.1)
Par.?
janārdanena brahmāsau nābhyāṃ dvāramavindata // (27.2)
Par.?
tatra yogabalenāsau praviśya kanakāṇḍajaḥ / (28.1)
Par.?
ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // (28.2)
Par.?
virarājāravindasthaḥ padmagarbhasamadyutiḥ / (29.1)
Par.?
brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ // (29.2)
Par.?
sa manyamāno viśveśamātmānaṃ paramaṃ padam / (30.1)
Par.?
provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā // (30.2)
Par.?
kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā / (31.1)
Par.?
eko 'haṃ prabalo nānyo māṃ vai ko 'bhibhaviṣyati // (31.2)
Par.?
śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ / (32.1)
Par.?
sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ // (32.2)
Par.?
bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ / (33.1)
Par.?
na mātsaryābhiyogena dvārāṇi pihitāni me // (33.2)
Par.?
kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā / (34.1)
Par.?
ko hi bādhitumanvicched devadevaṃ pitāmaham // (34.2)
Par.?
na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān / (35.1)
Par.?
sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava // (35.2)
Par.?
asmācca kāraṇād brahman putro bhavatu me bhavān / (36.1)
Par.?
padmayoniriti khyāto matpriyārthaṃ jaganmaya // (36.2)
Par.?
tataḥ sa bhagavān devo varaṃ dattvā kirīṭine / (37.1)
Par.?
praharṣamatulaṃ gatvā punarviṣṇumabhāṣata // (37.2)
Par.?
bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ / (38.1)
Par.?
sarvabhūtāntarātmā vai paraṃ brahma sanātanam // (38.2)
Par.?
ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ / (39.1)
Par.?
manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ // (39.2)
Par.?
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ / (40.1)
Par.?
ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau // (40.2)
Par.?
tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam / (41.1)
Par.?
iyaṃ pratijñā bhavato vināśāya bhaviṣyati // (41.2)
Par.?
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam / (42.1)
Par.?
pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram // (42.2)
Par.?
yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram / (43.1)
Par.?
anādinidhanaṃ brahma tameva śaraṇaṃ vraja // (43.2)
Par.?
tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam / (44.1)
Par.?
bhavān na nūnamātmānaṃ vetti tat paramakṣaram // (44.2)
Par.?
brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam / (45.1)
Par.?
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ // (45.2)
Par.?
saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya / (46.1)
Par.?
tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata // (46.2)
Par.?
mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ / (47.1)
Par.?
na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te // (47.2)
Par.?
kiṃtu mohayati brahman bhavantaṃ pārameśvarī / (48.1)
Par.?
māyāśeṣaviśeṣāṇāṃ hetur ātmasamudbhavā // (48.2)
Par.?
etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha / (49.1)
Par.?
jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram // (49.2)
Par.?
kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ / (50.1)
Par.?
prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ // (50.2)
Par.?
lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ / (51.1)
Par.?
triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ // (51.2)
Par.?
divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ / (52.1)
Par.?
mālāmatyadbhutākārāṃ dhārayan pādalambinīm // (52.2)
Par.?
taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ / (53.1)
Par.?
mohito māyayātyarthaṃ pītavāsasam abravīt // (53.2)
Par.?
ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ / (54.1)
Par.?
tejorāśir ameyātmā samāyāti janārdana // (54.2)
Par.?
tasya tad vacanaṃ śrutvā viṣṇurdānavamardanaḥ / (55.1)
Par.?
apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi // (55.2)
Par.?
jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam / (56.1)
Par.?
provācotthāya bhagavān devadevaṃ pitāmaham // (56.2)
Par.?
ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ / (57.1)
Par.?
anādinidhano 'cintyo lokānāmīśvaro mahān // (57.2)
Par.?
śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ / (58.1)
Par.?
bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ // (58.2)
Par.?
eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ / (59.1)
Par.?
yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ // (59.2)
Par.?
sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā / (60.1)
Par.?
kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ // (60.2)
Par.?
brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ / (61.1)
Par.?
vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ // (61.2)
Par.?
asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm / (62.1)
Par.?
vāsudevābhidhānāṃ māmavehi prapitāmaha // (62.2)
Par.?
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam / (63.1)
Par.?
divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam // (63.2)
Par.?
labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ / (64.1)
Par.?
bubudhe parameśānaṃ purataḥ samavasthitam // (64.2)
Par.?
sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ / (65.1)
Par.?
prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam // (65.2)
Par.?
oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā / (66.1)
Par.?
atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ // (66.2)
Par.?
saṃstutastena bhagavān brahmaṇā parameśvaraḥ / (67.1)
Par.?
avāpa paramāṃ prītiṃ vyājahāra smayanniva // (67.2)
Par.?
matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān / (68.1)
Par.?
mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam // (68.2)
Par.?
tvamātmā hyādipuruṣo mama dehasamudbhavaḥ / (69.1)
Par.?
varaṃ varaya viśvātman varado 'haṃ tavānagha // (69.2)
Par.?
sa devadevavacanaṃ niśamya kamalodbhavaḥ / (70.1)
Par.?
nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam // (70.2)
Par.?
bhagavan bhūtabhavyeśa mahādevāmbikāpate / (71.1)
Par.?
tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam // (71.2)
Par.?
mohito 'smi mahādeva māyayā sūkṣmayā tvayā / (72.1)
Par.?
na jāne paramaṃ bhāvaṃ yāthātathyena te śiva // (72.2)
Par.?
tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt / (73.1)
Par.?
prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ // (73.2)
Par.?
sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ / (74.1)
Par.?
vyājahāra tadā putraṃ samālokya janārdanam // (74.2)
Par.?
yadarthitaṃ bhagavatā tat kariṣyāmi putraka / (75.1)
Par.?
vijñānamaiśvaraṃ divyamutpatsyati tavānagha // (75.2)
Par.?
tvameva sarvabhūtānāmādikartā niyojitaḥ / (76.1)
Par.?
tathā kuruṣva deveśa mayā lokapitāmaha // (76.2)
Par.?
eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ / (77.1)
Par.?
bhaviṣyati taveśāno yogakṣemavaho hariḥ // (77.2)
Par.?
evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ / (78.1)
Par.?
saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt // (78.2)
Par.?
tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya / (79.1)
Par.?
varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ // (79.2)
Par.?
śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ / (80.1)
Par.?
prāha prasannayā vācā samālokya caturmukham // (80.2)
Par.?
eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram / (81.1)
Par.?
paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi // (81.2)
Par.?
tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata / (82.1)
Par.?
bhavān sarvasya kāryasya kartāham adhidaivatam // (82.2)
Par.?
manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ / (83.1)
Par.?
bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam // (83.2)
Par.?
bhavān prakṛtiravyaktamahaṃ puruṣa eva ca / (84.1)
Par.?
bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ // (84.2)
Par.?
bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ / (85.1)
Par.?
yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ // (85.2)
Par.?
ekībhāvena paśyanti yogino brahmavādinaḥ / (86.1)
Par.?
tvām anāśritya viśvātman na yogī māmupaiṣyati / (86.2)
Par.?
pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam // (86.3)
Par.?
itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ / (87.1)
Par.?
jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ // (87.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ // (88.1)
Par.?
Duration=1.1035130023956 secs.