Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca // (1.1) Par.?
tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta // (2.1) Par.?
tasyā vadane jaghanakarma / (3.1) Par.?
tadaupariṣṭakam ācakṣate // (3.2) Par.?
sā tato ratim ābhimānikīṃ vṛttiṃ ca lipset / (4.1) Par.?
veśyāvaccaritaṃ prakāśayet / (4.2) Par.?
iti strīrūpiṇī // (4.3) Par.?
puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet / (5.1) Par.?
saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt / (5.2) Par.?
prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet / (5.3) Par.?
tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet / (5.4) Par.?
cāpalam asya kutsayantīva haset / (5.5) Par.?
kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet / (5.6) Par.?
puruṣeṇa ca codyamānā vivadet / (5.7) Par.?
kṛcchreṇa cābhyupagacchet // (5.8) Par.?
tatra karmāṣṭavidhaṃ samuccayaprayojyam / (6.1) Par.?
nimitaṃ pārśvatodaṣṭaṃ bahiḥsaṃdaṃśo 'ntaḥsaṃdaṃśaś cumbitakaṃ parimṛṣṭakam āmracūṣitakaṃ saṃgara iti // (6.2) Par.?
teṣv ekaikam abhyupagamya virāmābhīpsāṃ darśayet // (7.1) Par.?
itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet / (8.1) Par.?
tasminn api siddhe taduttaram iti // (8.2) Par.?
karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt / (9.1) Par.?
tan nimitam // (9.2) Par.?
hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet / (10.1) Par.?
tat pārśvatodaṣṭam // (10.2) Par.?
bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet / (11.1) Par.?
iti bahiḥsaṃdaṃśaḥ // (11.2) Par.?
tasminn evābhyarthanayā kiṃcid adhikaṃ praveśayet / (12.1) Par.?
ity antaḥsaṃdaṃśaḥ // (12.2) Par.?
karāvalambitasyauṣṭhavad grahaṇaṃ cumbitakam // (13.1) Par.?
tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam // (14.1) Par.?
tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet / (15.1) Par.?
iti āmracūṣitakam // (15.2) Par.?
puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ / (16.1) Par.?
iti saṃgaraḥ // (16.2) Par.?
yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ / (17.1) Par.?
ityaupariṣṭakam // (17.2) Par.?
kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti // (18.1) Par.?
tad etat tu na kāryam / (19.1) Par.?
punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta / (19.2) Par.?
ityācāryāḥ // (19.3) Par.?
veśyākāmino 'yam adoṣaḥ / (20.1) Par.?
iti vātsyāyanaḥ // (20.2) Par.?
tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ // (21.1) Par.?
veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti // (22.1) Par.?
nirapekṣāḥ sāketāḥ saṃsṛjyante // (23.1) Par.?
na tu svayam aupariṣṭakam ācaranti nāgarakāḥ // (24.1) Par.?
sarvam aviśaṅkayā prayojayanti saurasenāḥ // (25.1) Par.?
evaṃ hyāhuḥ / (26.1) Par.?
ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati / (26.2) Par.?
nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ / (26.3) Par.?
evaṃ hyāhuḥ / (26.4) Par.?
vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ / (26.5) Par.?
śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame // (26.6) Par.?
śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta / (27.1) Par.?
iti vātsyāyanaḥ // (27.2) Par.?
bhavanti cātra ślokāḥ / (28.1) Par.?
pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ / (28.2) Par.?
keṣāṃcid eva kurvanti narāṇām aupariṣṭakam // (28.3) Par.?
tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ / (29.1) Par.?
kurvanti rūḍhaviśvāsāḥ parasparaparigraham // (29.2) Par.?
puruṣāśca tathā strīṣu karmaitat kila kurvate / (30.1) Par.?
vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ // (30.2) Par.?
parivartitadehau tu strīpuṃsau yat parasparam / (31.1) Par.?
yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ // (31.2) Par.?
tasmād guṇavatastyaktvā caturāṃstyāgino narān / (32.1) Par.?
veśyāḥ khaleṣu rajyante dāsahastipakādiṣu // (32.2) Par.?
na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ // (33.1) Par.?
gṛhītapratyayo vāpi kārayed aupariṣṭakam // (34.1) Par.?
na śāstram astītyetāvat prayoge kāraṇaṃ bhavet / (35.1) Par.?
śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān // (35.2) Par.?
rasavīryavipākā hi śvamāṃsasyāpi vaidyake / (36.1) Par.?
kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ // (36.2) Par.?
santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ / (37.1) Par.?
santi kālāśca yeṣv ete yogā na syur nirarthakāḥ // (37.2) Par.?
tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca / (38.1) Par.?
ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā // (38.2) Par.?
arthasyāsya rahasyatvāccalatvān manasastathā / (39.1) Par.?
kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati // (39.2) Par.?
Duration=0.224524974823 secs.