Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
foreplay
nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet / (1.1) Par.?
dakṣiṇataścāsyā upaveśanam / (1.2) Par.?
keśahaste vastrānte nīvyām ityavalambanam / (1.3) Par.?
ratyarthaṃ savyena bāhunānuddhataḥ pariṣvaṅgaḥ / (1.4) Par.?
pūrvaprakaraṇasambaddhaiḥ parihāsānurāgair vacobhir anuvṛttiḥ / (1.5) Par.?
gūḍhāślīlānāṃ ca vastūnāṃ samasyayā paribhāṣaṇam / (1.6) Par.?
sanṛttam anṛttaṃ vā gītaṃ vāditram / (1.7) Par.?
kalāsu saṃkathāḥ / (1.8) Par.?
punaḥ pānenopacchandanam / (1.9) Par.?
jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ / (1.10) Par.?
vijane ca yathoktair āliṅganādibhir enām uddharṣayet / (1.11) Par.?
tato nīvīviśleṣaṇādi yathoktam upakrameta / (1.12) Par.?
ityayaṃ ratārambhaḥ // (1.13) Par.?
ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam / (2.1) Par.?
pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet / (2.2) Par.?
savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet / (2.3) Par.?
jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām / (2.4) Par.?
accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca / (2.5) Par.?
tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet / (2.6) Par.?
harmyatalasthitayor vā candrikāsevanārtham āsanam / (2.7) Par.?
tadaṅkasaṃlīnāyāścandramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam / (2.8) Par.?
arundhatīdhruvasaptarṣimālādarśanaṃ ca / (2.9) Par.?
iti ratāvasānikam // (2.10) Par.?
avasāne api ca prītir upacārair upaskṛtā / (3.1) Par.?
savisrambhakathāyogai ratiṃ janayate parām // (3.2) Par.?
parasparaprītikarair ātmabhāvānuvartanaiḥ / (4.1) Par.?
kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ // (4.2) Par.?
hallīsakakrīḍanakair gāyanair lāṭarāsakaiḥ / (5.1) Par.?
rāgalolārdranayanaiś candramaṇḍalavīkṣaṇaiḥ // (5.2) Par.?
ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ / (6.1) Par.?
punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ // (6.2) Par.?
kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ / (7.1) Par.?
taistaiśca bhāvaiḥ saṃyukto yūno rāgo vivardhate // (7.2) Par.?
rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ // (8.1) Par.?
saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat // (9.1) Par.?
tatrātmābhiprāyād yāvadarthaṃ ca pravṛttiḥ // (10.1) Par.?
madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam // (11.1) Par.?
tatra cātuḥṣaṣṭikair yogaiḥ sātmyānuviddhaiḥ saṃdhukṣya saṃdhukṣya rāgaṃ pravarteta / (12.1) Par.?
tatkāryahetor anyatra saktayor vā kṛtrimarāgam // (12.2) Par.?
tatra samuccayena yogāñ śāstrataḥ paśyet // (13.1) Par.?
puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet / (14.1) Par.?
saṃprayogāt prabhṛti ratiṃ yāvat / (14.2) Par.?
atastadvyavahitarāgam // (14.3) Par.?
nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ vā yāvadarthaṃ saṃprayogastatpoṭāratam // (15.1) Par.?
tatropacārān nādriyeta // (16.1) Par.?
tathā veśyāyā grāmīṇena saha yāvadarthaṃ khalaratam // (17.1) Par.?
grāmavrajapratyantayoṣidbhiś ca nāgarakasya // (18.1) Par.?
utpannavisrambhayośca parasparānukūlyād ayantritaratam / (19.1) Par.?
iti ratāni // (19.2) Par.?
quarrel
vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet / (20.1) Par.?
nāyakavyalīkaṃ ca // (20.2) Par.?
tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca // (21.1) Par.?
tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet // (22.1) Par.?
tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt / (23.1) Par.?
dvāradeśaṃ gacchet / (23.2) Par.?
tatropaviśyāśrukaraṇam iti / (23.3) Par.?
atikruddhāpi tu na dvāradeśād bhūyo gacchet / (23.4) Par.?
doṣavattvāt / (23.5) Par.?
iti dattakaḥ / (23.6) Par.?
tatra yuktito 'nunīyamānā prasādam ākāṅkṣet / (23.7) Par.?
prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta // (23.8) Par.?
svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet / (24.1) Par.?
tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet / (24.2) Par.?
tatra ca vaset / (24.3) Par.?
iti praṇayakalahaḥ // (24.4) Par.?
bhavanti cātra ślokāḥ / (25.1) Par.?
evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām / (25.2) Par.?
prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ // (25.3) Par.?
bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ / (26.1) Par.?
vidvatsaṃsadi nātyarthaṃ kathāsu paripūjyate // (26.2) Par.?
varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ / (27.1) Par.?
sa goṣṭhyāṃ naranārīṇāṃ kathāsvagraṃ vigāhate // (27.2) Par.?
vidvadbhiḥ pūjitām enāṃ khalair api supūjitām / (28.1) Par.?
pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet // (28.2) Par.?
nandinī subhagā siddhā subhagaṃkaraṇīti ca / (29.1) Par.?
nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate // (29.2) Par.?
kanyābhiḥ parayoṣidbhir gaṇikābhiśca bhāvataḥ / (30.1) Par.?
vīkṣyate bahumānena catuḥṣaṣṭivicakṣaṇaḥ // (30.2) Par.?
Duration=0.22068786621094 secs.