Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Family, Kāmaśāstra, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savarṇāyām ananyapūrvāyāṃ śāstrato 'dhigatāyāṃ dharmo 'rthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiśca // (1.1) Par.?
tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet // (2.1) Par.?
yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ // (3.1) Par.?
tasyā varaṇe mātāpitarau saṃbandhinaśca prayateran / (4.1) Par.?
mitrāṇi ca gṛhītavākyānyubhayasambaddhāni // (4.2) Par.?
tānyanyeṣāṃ varayitṝṇāṃ doṣān pratyakṣānāgamikāṃśca śrāvayeyuḥ / (5.1) Par.?
kaulān pauruṣeyān abhiprāyasaṃvardhakāṃśca nāyakaguṇān / (5.2) Par.?
viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ // (5.3) Par.?
daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet // (6.1) Par.?
apare punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ // (7.1) Par.?
daivanimittaśakunopaśrutīnām ānulomyena kanyāṃ varayed dadyācca // (8.1) Par.?
na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ // (9.1) Par.?
suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet / (10.1) Par.?
apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet // (10.2) Par.?
nakṣatrākhyāṃ nadīnāmnīṃ vṛkṣanāmnīṃ ca garhitām / (11.1) Par.?
lakārarephopāntāṃ ca varaṇe parivarjayet // (11.2) Par.?
yasyāṃ manaścakṣuṣor nibandhastasyām ṛddhiḥ / (12.1) Par.?
netarām ādriyeta / (12.2) Par.?
ityeke // (12.3) Par.?
tasmāt pradānasamaye kanyām udāraveṣāṃ sthāpayeyuḥ / (13.1) Par.?
aparāhṇikaṃ ca nityaṃ prasādhitāyāḥ sakhībhiḥ saha krīḍā / (13.2) Par.?
yajñavivāhādiṣu janasaṃdrāveṣu prāyatnikaṃ darśanam / (13.3) Par.?
tathotsaveṣu ca / (13.4) Par.?
paṇyasadharmatvāt // (13.5) Par.?
varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ / (14.1) Par.?
kanyāṃ caiṣām alaṃkṛtām anyāpadeśena darśayeyuḥ / (14.2) Par.?
daivaṃ parīkṣaṇaṃ cāvadhiṃ sthāpayeyuḥ / (14.3) Par.?
ā pradānaniścayāt // (14.4) Par.?
snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ // (15.1) Par.?
deśapravṛttisātmyād vā brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet / (16.1) Par.?
iti varaṇavidhānam // (16.2) Par.?
bhavanti cātra ślokāḥ / (17.1) Par.?
samasyādyāḥ sahakrīḍā vivāhāḥ saṃgatāni ca / (17.2) Par.?
samānair eva kāryāṇi nottamair nāpi vādhamaiḥ // (17.3) Par.?
kanyāṃ gṛhītvā varteta preṣyavad yatra nāyakaḥ / (18.1) Par.?
taṃ vidyād uccasaṃbandhaṃ parityaktaṃ manasvibhiḥ // (18.2) Par.?
svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ / (19.1) Par.?
aślāghyo hīnasaṃbandhaḥ so 'pi sadbhir vinindyate // (19.2) Par.?
parasparasukhāsvādā krīḍā yatra prayujyate / (20.1) Par.?
viśeṣayantī cānyonyaṃ saṃbandhaḥ sa vidhīyate // (20.2) Par.?
kṛtvāpi coccasaṃbandhaṃ paścājjñātiṣu saṃnamet / (21.1) Par.?
na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam // (21.2) Par.?
Duration=0.072190999984741 secs.