Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam / (1.1) Par.?
iti sārvavarṇikam // (1.2) Par.?
tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta // (2.1) Par.?
trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim / (3.1) Par.?
iti bābhravīyāḥ // (3.2) Par.?
upakrameta viśrambhayecca na tu brahmacaryam ativarteta / (4.1) Par.?
iti vātsyāyanaḥ // (4.2) Par.?
upakramamāṇaśca na prasahya kiṃcid ācaret // (5.1) Par.?
kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ / (6.1) Par.?
tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti / (6.2) Par.?
tasmāt sāmnaivopacaret // (6.3) Par.?
yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet // (7.1) Par.?
tatpriyeṇāliṅganenācaritena / (8.1) Par.?
nātikālatvāt // (8.2) Par.?
pūrvakāyeṇa copakramet / (9.1) Par.?
viṣahyatvāt // (9.2) Par.?
dīpāloke vigāḍhayauvanāyāḥ pūrvasaṃstutāyāḥ / (10.1) Par.?
bālāyā apūrvāyāścāndhakāre // (10.2) Par.?
aṅgīkṛtapariṣvaṅgāyāśca vadanena tāmbūladānam / (11.1) Par.?
tadapratipadyamānāṃ ca sāntvanair vākyaiḥ śapathaiḥ pratiyācitaiḥ pādapatanaiśca grāhayet / (11.2) Par.?
vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam // (11.3) Par.?
taddānaprasaṅgeṇa mṛdu viśadam akāhalam asyāścumbanam / (12.1) Par.?
tatra siddhām ālāpayet / (12.2) Par.?
tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet / (12.3) Par.?
tatra niṣpratipattim anudvejayan sāntvanāyuktaṃ bahuśa eva pṛcchet / (12.4) Par.?
tatra apyavadantīṃ nirbadhnīyāt // (12.5) Par.?
sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante / (13.1) Par.?
na tu laghumiśrām api vācaṃ vadanti / (13.2) Par.?
iti ghoṭakamukhaḥ // (13.3) Par.?
nirbadhyamānā tu śiraḥkampena prativacanāni yojayet / (14.1) Par.?
kalahe tu na śiraḥ kampayet // (14.2) Par.?
icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet / (15.1) Par.?
prapañcyamānā tu vivadet // (15.2) Par.?
saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet / (16.1) Par.?
tasminn adhomukhī vihaset / (16.2) Par.?
tāṃ cātivādinīm adhikṣiped vivadecca / (16.3) Par.?
sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt / (16.4) Par.?
tatra tām apanudya prativacanārtham abhyarthyamānā tūṣṇīm āsīta / (16.5) Par.?
nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt / (16.6) Par.?
nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta / (16.7) Par.?
ityālāpayojanam // (16.8) Par.?
evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt / (17.1) Par.?
uttarīye vāsya nibadhnīyāt / (17.2) Par.?
tathā yuktām ācchuritakena stanamukulayor upari spṛśet / (17.3) Par.?
vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet / (17.4) Par.?
svaṃ ca hastam ā nābhideśāt prasārya nirvartayet / (17.5) Par.?
krameṇa cainām utsaṅgam āropyādhikam adhikam upakramet / (17.6) Par.?
apratipadyamānāṃ ca bhīṣayet // (17.7) Par.?
ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam / (18.1) Par.?
ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi / (18.2) Par.?
sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet / (18.3) Par.?
dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃ hastena yojayet // (18.4) Par.?
sarvāṅgikaṃ cumbanam upakrameta // (19.1) Par.?
ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet / (20.1) Par.?
nivārite saṃvāhane ko doṣa ityākulayed enām / (20.2) Par.?
tacca sthirīkuryāt / (20.3) Par.?
tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca / (20.4) Par.?
ete cāsyānyāpadeśāḥ / (20.5) Par.?
yuktayantrāṃ rañjayet / (20.6) Par.?
na tvakāle vratakhaṇḍanam anuśiṣyācca / (20.7) Par.?
ātmānurāgaṃ darśayet / (20.8) Par.?
manorathāṃśca pūrvakālikān anuvarṇayet / (20.9) Par.?
āyatyāṃ ca tadānukūlyena pravṛttiṃ pratijānīyāt / (20.10) Par.?
sapatnībhyaśca sādhvasam avacchindyāt / (20.11) Par.?
kālena ca krameṇa vimuktakanyābhāvām anudvejayann upakrameta / (20.12) Par.?
iti kanyāvisrambhaṇam // (20.13) Par.?
bhavanti cātra ślokāḥ / (21.1) Par.?
evaṃ cittānugo bālām upāyena prasādhayet / (21.2) Par.?
tathāsya sānuraktā ca suvisrabdhā prajāyate // (21.3) Par.?
nātyantam ānulomyena na cātiprātilomyataḥ / (22.1) Par.?
siddhiṃ gacchati kanyāsu tasmān madhyena sādhayet // (22.2) Par.?
ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam / (23.1) Par.?
kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet // (23.2) Par.?
atilajjānvitety eyaṃ yastu kanyām upekṣate / (24.1) Par.?
so 'nabhiprāyavedīti paśuvat paribhūyate // (24.2) Par.?
sahasā vāpyupakrāntā kanyācittam avindatā / (25.1) Par.?
bhayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gacchati // (25.2) Par.?
sā prītiyogam aprāptā tenodvegena dūṣitā / (26.1) Par.?
puruṣadveṣiṇī vā syād vidviṣṭā vā tato 'nyagā // (26.2) Par.?
Duration=0.16717100143433 secs.