Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7666
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
darśiteṅgitākārāṃ kanyām upāyato 'bhiyuñjīta // (1.1) Par.?
dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta // (2.1) Par.?
yathoktaṃ ca spṛṣṭakādikam āliṅganavidhiṃ vidadhyāt // (3.1) Par.?
patracchedyakriyāyāṃ ca svābhiprāyāsūcakaṃ mithunam asyā darśayet // (4.1) Par.?
evam anyadviralaśo darśayet // (5.1) Par.?
jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet // (6.1) Par.?
navapatrikādiṣu ca saviśeṣabhāvanivedanam // (7.1) Par.?
ātmaduḥkhasyānirvedena kathanam // (8.1) Par.?
svapnasya ca bhāvayuktasyānyāpadeśena // (9.1) Par.?
prekṣaṇake svajanasamāje vā samīpopaveśanam / (10.1) Par.?
tatrānyāpadiṣṭaṃ sparśanam // (10.2) Par.?
apāśrayārthaṃ ca caraṇena caraṇasya pīḍanam // (11.1) Par.?
tataḥ śanakair ekaikām aṅgulim abhispṛśet // (12.1) Par.?
pādāṅguṣṭhena ca nakhāgrāṇi ghaṭṭayet // (13.1) Par.?
tatra siddhaḥ padāt padam adhikam ākāṅkṣet // (14.1) Par.?
kṣāntyarthaṃ ca tad evābhyaset // (15.1) Par.?
pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam // (16.1) Par.?
dravyasya samarpaṇe pratigrahe vā tadgato vikāraḥ // (17.1) Par.?
ācamanānte codakenāsekaḥ // (18.1) Par.?
vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta / (19.1) Par.?
samānadeśaśayyāyāṃ ca // (19.2) Par.?
tatra yathārtham anudvejayato bhāvanivedanam // (20.1) Par.?
vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet / (21.1) Par.?
yathā pāradārike vakṣyāmaḥ // (21.2) Par.?
viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet // (22.1) Par.?
āgatāyāśca śiraḥpīḍane niyogaḥ / (23.1) Par.?
pāṇim avalambya cāsyāḥ sākāraṃ nayanayor lalāṭe ca nidadhyāt // (23.2) Par.?
auṣadhāpadeśārthaṃ cāsyāḥ karma vinirdiśet // (24.1) Par.?
idaṃ tvayā kartavyam / (25.1) Par.?
na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet // (25.2) Par.?
asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ // (26.1) Par.?
abhīkṣṇadarśanārtham āgatāyāśca goṣṭhīṃ vardhayet // (27.1) Par.?
anyābhir api saha viśvāsanārtham adhikam adhikaṃ cābhiyuñjīta / (28.1) Par.?
na tu vācā nirvadet // (28.2) Par.?
dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ // (29.1) Par.?
yadā tu bahusiddhāṃ manyeta tadaivopakramet // (30.1) Par.?
pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti / (31.1) Par.?
na ca puruṣaṃ pratyācakṣate / (31.2) Par.?
tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ // (31.3) Par.?
ekapuruṣābhiyogānāṃ tvasaṃbhave gṛhītārthayā dhātreyikayā sakhyā vā tasyām antarbhūtayā tam artham anirvadantyā sahainām aṅkam ānāyayet / (32.1) Par.?
tato yathoktam abhiyuñjīta // (32.2) Par.?
svāṃ vā paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt // (33.1) Par.?
yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta / (34.1) Par.?
na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ / (34.2) Par.?
ityekapuruṣābhiyogāḥ / (34.3) Par.?
Winning the favour of a man
mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta // (34.4) Par.?
sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet // (35.1) Par.?
yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet // (36.1) Par.?
mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt // (37.1) Par.?
puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam / (38.1) Par.?
kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam / (38.2) Par.?
prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret // (38.3) Par.?
na caivāntarāpi puruṣaṃ svayam abhiyuñjīta / (39.1) Par.?
svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ // (39.2) Par.?
tatprayuktānāṃ tvabhiyogānām ānulomyena grahaṇam / (40.1) Par.?
pariṣvaktā ca na vikṛtiṃ bhajet / (40.2) Par.?
ślakṣṇam ākāram ajānatīva pratigṛhṇīyāt / (40.3) Par.?
vadanagrahaṇe balāt kāraḥ / (40.4) Par.?
ratibhāvanām abhyarthyamānāyāḥ kṛcchrād guhyasaṃsparśanam // (40.5) Par.?
abhyarthitāpi nātivivṛtā svayaṃ syāt / (41.1) Par.?
anyatrāniścayakālāt / (41.2) Par.?
yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet / (41.3) Par.?
vimuktakanyābhāvā ca viśvāsyeṣu prakāśayet / (41.4) Par.?
iti prayojyasyopāvartanam // (41.5) Par.?
kanyābhiyujyamānā tu yaṃ manyetāśrayaṃ sukham / (42.1) Par.?
anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham // (42.2) Par.?
anapekṣya guṇān yatra rūpamaucityam eva ca / (43.1) Par.?
kurvīta dhanalobhena patiṃ sāpatnakeṣvapi // (43.2) Par.?
tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavadarthinam / (44.1) Par.?
upāyair abhiyuñjānaṃ kanyā na pratilobhayet // (44.2) Par.?
varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ / (45.1) Par.?
guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ // (45.2) Par.?
prāyeṇa dhanināṃ dārā bahavo niravagrahāḥ / (46.1) Par.?
bāhye satyupabhoge api nirvisrambhā bahiḥsukhāḥ // (46.2) Par.?
nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā / (47.1) Par.?
videśagatiśīlaśca na sa saṃyogam arhati // (47.2) Par.?
yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā / (48.1) Par.?
sapatnīkaśca sāpatyo na sa saṃyogam arhati // (48.2) Par.?
guṇasāmye abhiyoktṝṇām eko varayitā varaḥ / (49.1) Par.?
tatrābhiyoktari śraiṣṭhyam anurāgātmako hi saḥ // (49.2) Par.?
Duration=0.13955903053284 secs.