Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhāryaikacāriṇī gūḍhaviśrambhā devavat patim ānukūlyena varteta // (1.1) Par.?
bhāryā
n.s.f.
∞ ekacārin
n.s.f.
guh
PPP, comp.
∞ viśrambha
n.s.f.
deva
comp.
∞ vat
indecl.
pati
ac.s.m.
vṛt.
3. sg., Pre. opt.
root
tanmatena kuṭumbacintām ātmani saṃniveśayet // (2.1) Par.?
tad
comp.
∞ mata
i.s.n.
∞ cintā
ac.s.f.
ātman
l.s.m.
saṃniveśay.
3. sg., Pre. opt.
root
veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt // (3.1) Par.?
na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ // (4.1) Par.?
guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṃ pratipattiḥ // (5.1) Par.?
paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet // (6.1) Par.?
kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet // (7.1) Par.?
madhye kūpaṃ vāpīṃ dīrghikāṃ vā khānayet // (8.1) Par.?
madhya
l.s.n.
kūpa
ac.s.m.
vāpī
ac.s.f.
dīrghikā
ac.s.f.

indecl.
khānay.
3. sg., Pre. opt.
root
bhikṣukīśramaṇākṣapaṇākulaṭākuhakekṣaṇikāmūlakārikābhir na saṃsṛjyeta // (9.1) Par.?
∞ śramaṇā
comp.
∞ kṣapaṇā
comp.
∞ kulaṭā
comp.
∞ kuhakā
comp.
∞ īkṣaṇika
comp.
∞ mūlakārikā
i.p.f.
na
indecl.
saṃsṛj.
3. sg., Pre. opt.
root
bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt // (10.1) Par.?
svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet // (11.1) Par.?
paricārikām apanudya svayaṃ pādau prakṣālayet // (12.1) Par.?
nāyakasya ca na vimuktabhūṣaṇaṃ vijane saṃdarśane tiṣṭhet // (13.1) Par.?
ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet // (14.1) Par.?
āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt // (15.1) Par.?
sarvakrīḍāsu ca tadānulomyena pravṛttiḥ // (16.1) Par.?
paścāt saṃveśanaṃ pūrvam utthānam anavabodhanaṃ ca suptasya // (17.1) Par.?
mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca // (18.1) Par.?
nāyakāpacāreṣu kiṃcit kaluṣitā nātyarthaṃ nirvadet // (19.1) Par.?
sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta / (20.1) Par.?
na ca mūlakārikā syāt // (20.2) Par.?
na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ // (21.1) Par.?
durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet // (22.1) Par.?
svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam // (23.1) Par.?
bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ / (24.1) Par.?
pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam / (24.2) Par.?
tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ // (24.3) Par.?
nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta / (25.1) Par.?
vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam // (25.2) Par.?
mṛdvidalakāṣṭhacarmalohabhāṇḍānāṃ ca kāle samarghagrahaṇam // (26.1) Par.?
tathā lavaṇasnehayośca gandhadravyakaṭukabhāṇḍauṣadhānāṃ ca durlabhānāṃ bhavaneṣu pracchannaṃ nidhānam // (27.1) Par.?
mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca // (28.1) Par.?
svasya ca sārasya parebhyo nākhyānaṃ bhartṛmantritasya ca // (29.1) Par.?
samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta // (30.1) Par.?
sāṃvatsarikamāyaṃ saṃkhyāya tadanurūpaṃ vyayaṃ kuryāt // (31.1) Par.?
bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ / (32.1) Par.?
karpāsasya ca sūtrakartanam sūtrasya vānam / (32.2) Par.?
śikyarajjupāśavalkalasaṃgrahaṇam / (32.3) Par.?
kuṭṭanakaṇḍanāvekṣaṇam / (32.4) Par.?
ācāmamaṇḍatuṣakaṇakuṭyaṅgārāṇām upayojanam / (32.5) Par.?
bhṛtyavetanabharaṇajñānam / (32.6) Par.?
kṛṣipaśupālanacintāvāhanavidhānayogāḥ / (32.7) Par.?
meṣakukkuṭalāvakaśukaśārikāparabhṛtamayūravānaramṛgāṇām avekṣaṇam / (32.8) Par.?
daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt // (32.9) Par.?
tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ // (33.1) Par.?
surākumbhīnām āsavakumbhīnāṃ ca sthāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam // (34.1) Par.?
nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ / (35.1) Par.?
śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ / (35.2) Par.?
bhogeṣv anutsekaḥ / (35.3) Par.?
parijane dākṣiṇyam / (35.4) Par.?
nāyakasyānivedya na kasmaicid dānam / (35.5) Par.?
svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam // (35.6) Par.?
pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṃ sthitā gṛhān avekṣeta // (36.1) Par.?
śayyā ca gurujanamūle / (37.1) Par.?
tadabhimatā kāryaniṣpattiḥ / (37.2) Par.?
nāyakābhimatānāṃ cārthānām arjane pratisaṃskāre ca yatnaḥ // (37.3) Par.?
nityanaimittikeṣu karmasūcito vyayaḥ / (38.1) Par.?
tadārabdhānāṃ ca karmaṇāṃ samāpane matiḥ // (38.2) Par.?
jñātikulasyānabhigamanam anyatra vyasanotsavābhyām / (39.1) Par.?
tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca // (39.2) Par.?
gurujanānujñātānāṃ karaṇam upavāsānām / (40.1) Par.?
paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām // (40.2) Par.?
āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā // (41.1) Par.?
sadvṛttam anuvarteta nāyakasya hitaiṣiṇī / (42.1) Par.?
kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī // (42.2) Par.?
dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca / (43.1) Par.?
niḥsapatnaṃ ca bhartāraṃ nāryaḥ sadvṛttam āśritāḥ // (43.2) Par.?
Duration=0.18273782730103 secs.