Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet / (1.1) Par.?
saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet / (1.2) Par.?
katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet / (1.3) Par.?
na tava subhage dāsyam api kartuṃ yukta iti brūyāt / (1.4) Par.?
mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta / (1.5) Par.?
yena ca doṣeṇodvignāṃ lakṣayet tenaivānupraviśet / (1.6) Par.?
yadāsau mṛgī tadā naiva śaśatādoṣaḥ / (1.7) Par.?
etenaiva vaḍavāhastinīviṣayaścoktaḥ // (1.8) Par.?
nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ // (2.1) Par.?
sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet / (3.1) Par.?
prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet / (3.2) Par.?
śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati / (3.3) Par.?
prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī / (3.4) Par.?
tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet / (3.5) Par.?
tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet / (3.6) Par.?
śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni / (3.7) Par.?
vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya / (3.8) Par.?
ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet / (3.9) Par.?
ākāraṃ cāsyā lakṣayet // (3.10) Par.?
savihasitaṃ dṛṣṭvā sambhāṣate / (4.1) Par.?
āsane copanimantrayate / (4.2) Par.?
kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati / (4.3) Par.?
vivikte darśayatyātmānam / (4.4) Par.?
ākhyānakāni niyuṅkte / (4.5) Par.?
cintayantī niḥśvasiti vijṛmbhate ca / (4.6) Par.?
prītidāyaṃ ca dadāti / (4.7) Par.?
iṣṭeṣūtsaveṣu ca smarati / (4.8) Par.?
punar darśanānubandhaṃ visṛjati / (4.9) Par.?
sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti / (4.10) Par.?
nāyakasya śāṭhyacāpalyasambaddhān doṣān dadāti / (4.11) Par.?
pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati / (4.12) Par.?
nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati / (4.13) Par.?
na ca nirvadatīti // (4.14) Par.?
dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet / (5.1) Par.?
asaṃstutāṃ tu guṇakathanair anurāgakathābhiścāvarjayet // (5.2) Par.?
nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ / (6.1) Par.?
asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ / (6.2) Par.?
saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ / (6.3) Par.?
asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ // (6.4) Par.?
tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet / (7.1) Par.?
teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ / (7.2) Par.?
vāsasi ca kuṅkumāṅkam añjaliṃ nidadhyāt / (7.3) Par.?
pattrachedyāni nānābhiprāyākṛtini darśayet / (7.4) Par.?
lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam / (7.5) Par.?
pratiprābhṛtadāne caināṃ niyojayet / (7.6) Par.?
evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ // (7.7) Par.?
sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ / (8.1) Par.?
sakhībhikṣukīkṣapaṇikātāpasībhavaneṣu sukhopāya iti goṇikāputraḥ / (8.2) Par.?
tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ // (8.3) Par.?
Female messengers
nisṛṣṭārthā parimitārthā patrahārī svayaṃdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ // (9.1) Par.?
nāyakasya nāyikāyāśca yathāmanīṣitam artham upalabhya svabuddhyā kāryasaṃpādinī nisṛṣṭārthā // (10.1) Par.?
sā prāyeṇa saṃstutasaṃbhāṣaṇayoḥ / (11.1) Par.?
nāyikayā prayuktāsaṃstutasaṃbhāṣaṇayor api / (11.2) Par.?
kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api // (11.3) Par.?
kāryaikadeśam abhiyogaikadeśaṃ copalabhya śeṣaṃ sampādayatīti parimitārthā // (12.1) Par.?
sā dṛṣṭaparasparākārayoḥ praviraladarśanayoḥ // (13.1) Par.?
saṃdeśamātraṃ prāpayatīti patrahārī // (14.1) Par.?
sā pragāḍhasadbhāvayoḥ saṃsṛṣṭayośca deśakālasaṃbodhanārtham // (15.1) Par.?
dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet / (16.1) Par.?
gotraskhalitaṃ bhāryāṃ cāsya nindet / (16.2) Par.?
tadvyapadeśena svayam īrṣyāṃ darśayet / (16.3) Par.?
nakhadaśanacihnitaṃ vā kiṃcid dadyāt / (16.4) Par.?
bhavate aham adau dātuṃ saṃkalpiteti cābhidadhīta / (16.5) Par.?
mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī / (16.6) Par.?
tasyā vivikte darśanaṃ pratigrahaśca / (16.7) Par.?
pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī / (16.8) Par.?
etayā nāyako 'pyanyadūtaśca vyākhyātaḥ // (16.9) Par.?
nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet / (17.1) Par.?
yogāñ śikṣayet / (17.2) Par.?
sākāraṃ maṇḍayet / (17.3) Par.?
kopam enāṃ grāhayet / (17.4) Par.?
evaṃ ca pratipadyasveti śrāvayet / (17.5) Par.?
svayaṃ cāsyāṃ nakhadaśanapadāni nirvartayet / (17.6) Par.?
tena dvāreṇa nāyakam ākārayet sā mūḍhadūtī // (17.7) Par.?
tasyāstayaiva pratyuttarāṇi yojayet // (18.1) Par.?
svabhāryāṃ vā mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet / (19.1) Par.?
ātmanaśca vaicakṣaṇyaṃ prakāśayet / (19.2) Par.?
sā bhāryādūtī / (19.3) Par.?
tasyāstayaivākāragrahaṇam // (19.4) Par.?
bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt / (20.1) Par.?
tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī / (20.2) Par.?
tasyāstayā eva pratyuttaraprārthanam // (20.3) Par.?
pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī / (21.1) Par.?
tasyā api tayaiva pratyuttaraprārthanam iti tāsāṃ viśeṣāḥ // (21.2) Par.?
bhavanti cātra ślokāḥ / (22.1) Par.?
vidhavekṣaṇikā dāsī bhikṣukī śilpakārikā / (22.2) Par.?
praviśatyāśu viśvāsaṃ dūtīkāryaṃ ca vindati // (22.3) Par.?
vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet / (23.1) Par.?
citrān suratasaṃbhogān anyāsām api darśayet // (23.2) Par.?
nāyakasyānurāgaṃ ca punaśca ratikauśalam / (24.1) Par.?
prārthanāṃ cādhikastrībhir avaṣṭambhaṃ ca varṇayet // (24.2) Par.?
asaṃkalpitam apyartham utsṛṣṭaṃ doṣakāraṇāt / (25.1) Par.?
punar āvartayatyeva dūtī vacanakauśalāt // (25.2) Par.?
Duration=0.15169906616211 secs.