Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
veśyānāṃ puruṣādhigame ratir vṛttiśca sargāt / (1.1) Par.?
ratitaḥ pravartanaṃ svābhāvikaṃ kṛtrimam arthārtham / (1.2) Par.?
tad api svābhāvikavad rūpayet / (1.3) Par.?
kāmaparāsu hi puṃsāṃ viśvāsayogāt / (1.4) Par.?
alubdhatāṃ ca khyāpayet tasya nidarśanārtham / (1.5) Par.?
na cānupāyenārthān sādhayed āyatisaṃrakṣaṇārtham / (1.6) Par.?
nityam alaṃkārayoginī rājamārgāvalokinī dṛśyamānā na cātivivṛtā tiṣṭhet / (1.7) Par.?
paṇyasadharmatvāt // (1.8) Par.?
yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt / (2.1) Par.?
te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt // (2.2) Par.?
kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ / (3.1) Par.?
saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī / (3.2) Par.?
samānaspardhī svabhāvatastyāgī / (3.3) Par.?
rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti // (3.4) Par.?
prītiyaśo'rthāstu guṇato 'dhigamyāḥ // (4.1) Par.?
mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca / (5.1) Par.?
na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ // (5.2) Par.?
nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti // (6.1) Par.?
nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ / (7.1) Par.?
guṇaviparyaye doṣāḥ // (7.2) Par.?
kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ // (8.1) Par.?
rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ / (9.1) Par.?
artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ / (9.2) Par.?
arthastu prītyā na bādhitaḥ / (9.3) Par.?
asya prādhānyāt / (9.4) Par.?
bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā // (9.5) Par.?
upamantritāpi gamyena sahasā na pratijānīyāt / (10.1) Par.?
puruṣāṇāṃ sulabhāvamānitvāt / (10.2) Par.?
bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt / (10.3) Par.?
tadabhāve pīṭhamardādīn / (10.4) Par.?
tebhyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt / (10.5) Par.?
saṃbhāvitena ca saha viṭapurogāṃ prītiṃ yojayet // (10.6) Par.?
lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet / (11.1) Par.?
tāṃ vā tasya / (11.2) Par.?
āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt / (11.3) Par.?
yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet // (11.4) Par.?
gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abhīkṣṇaṃ preṣayet / (12.1) Par.?
sapīṭhamardāyāśca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam // (12.2) Par.?
bhavanti cātra ślokāḥ / (13.1) Par.?
tāmbūlāni srajaścaiva saṃskṛtaṃ cānulepanam / (13.2) Par.?
āgatasyāharet prītyā kalāgoṣṭhīśca yojayet // (13.3) Par.?
dravyāṇi praṇaye dadyāt kuryācca parivartanam / (14.1) Par.?
saṃprayogasya cākūtaṃ nijenaiva prayojayet // (14.2) Par.?
prītidāyair upanyāsair upacāraiśca kevalaiḥ / (15.1) Par.?
gamyena saha saṃsṛṣṭā rañjayet taṃ tataḥ param // (15.2) Par.?
Duration=0.089112043380737 secs.