UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5760
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
priyavratottānapādau manoḥ svāyaṃbhuvasya tu / (1.2)
Par.?
dharmajñau sumahāvīryau śatarūpā vyajījanat // (1.3)
Par.?
tatastūttānapādasya dhruvo nāma suto 'bhavat / (2.1)
Par.?
bhakto nārāyaṇe deve prāptavān sthānamuttamam // (2.2)
Par.?
dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata / (3.1)
Par.?
śliṣṭer ādhatta succhāyā pañca putrānakalmaṣān // (3.2)
Par.?
vasiṣṭhavacanād devī tapastaptvā suduścaram / (4.1)
Par.?
ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam // (4.2)
Par.?
ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam / (5.1)
Par.?
nārāyaṇaparān śuddhān svadharmaparipālakān // (5.2)
Par.?
riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam / (6.1)
Par.?
so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum / (6.2)
Par.?
prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ // (6.3)
Par.?
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ / (7.1)
Par.?
kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ // (7.2)
Par.?
ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ / (8.1)
Par.?
agniṣṭudatirātraśca sudyumnaścābhimanyukaḥ // (8.2)
Par.?
ūrorajanayat putrān ṣaḍāgneyī mahābalān / (9.1)
Par.?
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam // (9.2)
Par.?
aṅgād veno 'bhavat paścād vainyo venādajāyata / (10.1)
Par.?
yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ // (10.2)
Par.?
yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt / (11.1)
Par.?
niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā // (11.2)
Par.?
venaputrasya vitate purā paitāmahe makhe / (12.1)
Par.?
sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ // (12.2)
Par.?
pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ / (13.1)
Par.?
taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam // (13.2)
Par.?
asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam / (14.1)
Par.?
śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ // (14.2)
Par.?
madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ / (15.1)
Par.?
teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā // (15.2)
Par.?
sa tu vainyaḥ pṛthur dhīmān satyasaṃdho jitendriyaḥ / (16.1)
Par.?
sārvabhaumo mahātejāḥ svadharmaparipālakaḥ // (16.2)
Par.?
tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat / (17.1)
Par.?
govardhanagiriṃ prāpya tapastepe jitendriyaḥ // (17.2)
Par.?
tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ / (18.1)
Par.?
āgatya devo rājānaṃ prāha dāmodaraḥ svayam // (18.2)
Par.?
dhārmikau rūpasampannau sarvaśastrabhṛtāṃ varau / (19.1)
Par.?
matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ / (19.2)
Par.?
ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ // (19.3)
Par.?
vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan / (20.1)
Par.?
apālayat svakaṃ rājyaṃ nyāyena madhusūdane // (20.2)
Par.?
acirādeva tanvaṅgī bhāryā tasya śucismitā / (21.1)
Par.?
śikhaṇḍinaṃ havirdhānam antardhānā vyajāyata // (21.2)
Par.?
śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ / (22.1)
Par.?
dhārmiko rūpasampanno vedavedāṅgapāragaḥ // (22.2)
Par.?
so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ / (23.1)
Par.?
matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit // (23.2)
Par.?
sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ / (24.1)
Par.?
jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam // (24.2)
Par.?
tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam / (25.1)
Par.?
apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām // (25.2)
Par.?
tatra mandākinī nāma supuṇyā vimalā nadī / (26.1)
Par.?
padmotpalavanopetā siddhāśramavibhūṣitā // (26.2)
Par.?
sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam / (27.1)
Par.?
supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ // (27.2)
Par.?
mandākinījale snātvā saṃtarpya pitṛdevatāḥ / (28.1)
Par.?
arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ // (28.2)
Par.?
dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim / (29.1)
Par.?
samprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram // (29.2)
Par.?
rudrādhyāyena giriśaṃ rudrasya caritena ca / (30.1)
Par.?
anyaiśca vividhaiḥ stotraiḥ śāṃbhavair vedasaṃbhavaiḥ // (30.2)
Par.?
athāsminnantare 'paśyat samāyāntaṃ mahāmunim / (31.1)
Par.?
śvetāśvataranāmānaṃ mahāpāśupatottamam // (31.2)
Par.?
bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam / (32.1)
Par.?
tapasā karṣitātmānaṃ śuklayajñopavītinam // (32.2)
Par.?
samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ / (33.1)
Par.?
vavande śirasā pādau prāñjalirvākyamabravīt // (33.2)
Par.?
dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ / (34.1)
Par.?
yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ // (34.2)
Par.?
aho me sumahadbhāgyaṃ tapāṃsi saphalāni me / (35.1)
Par.?
kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha // (35.2)
Par.?
so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam / (36.1)
Par.?
śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam // (36.2)
Par.?
sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ / (37.1)
Par.?
dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam // (37.2)
Par.?
aśeṣavedasāraṃ tat paśupāśavimocanam / (38.1) Par.?
antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam // (38.2)
Par.?
uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ / (39.1)
Par.?
brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān // (39.2)
Par.?
mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ / (40.1)
Par.?
samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam // (40.2)
Par.?
iha devo mahādevo ramamāṇaḥ sahomayā / (41.1)
Par.?
adhyāste bhagavānīśo bhaktānāmanukampayā // (41.2)
Par.?
ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam / (42.1)
Par.?
ārādhayanmahādevaṃ lokānāṃ hitakāmyayā // (42.2)
Par.?
ihaiva devamīśānaṃ devānāmapi daivatam / (43.1)
Par.?
ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ // (43.2)
Par.?
ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram / (44.1)
Par.?
dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam // (44.2)
Par.?
tasmāt tvamapi rājendra tapoyogasamanvitaḥ / (45.1)
Par.?
tiṣṭha nityaṃ mayā sārdhaṃ tataḥ siddhimavāpsyasi // (45.2)
Par.?
evamābhāṣya viprendro devaṃ dhyātvā pinākinam / (46.1)
Par.?
ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye // (46.2)
Par.?
sarvapāpopaśamanaṃ vedasāraṃ vimuktidam / (47.1)
Par.?
agnirityādikaṃ puṇyamṛṣibhiḥ sampravartitam // (47.2)
Par.?
so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ / (48.1)
Par.?
sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat // (48.2)
Par.?
bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ / (49.1)
Par.?
śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ // (49.2)
Par.?
havirdhānastathāgneyyāṃ janayāmāsa satsutam / (50.1)
Par.?
prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam // (50.2)
Par.?
prācīnabarhir bhagavān sarvaśastrabhṛtāṃ varaḥ / (51.1)
Par.?
samudratanayāyāṃ vai daśa putrānajījanat // (51.2)
Par.?
pracetasaste vikhyātā rājānaḥ prathitaujasaḥ / (52.1)
Par.?
adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ // (52.2)
Par.?
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ / (53.1)
Par.?
Dakṣa and Śiva
dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ // (53.2)
Par.?
sa tu dakṣo maheśena rudreṇa saha dhīmatā / (54.1)
Par.?
kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat // (54.2)
Par.?
samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ / (55.1)
Par.?
dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam // (55.2)
Par.?
tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ / (56.1)
Par.?
pūjāmanarhāmanvicchan jagāma kupito gṛham // (56.2)
Par.?
kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ / (57.1)
Par.?
bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā // (57.2)
Par.?
anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ / (58.1)
Par.?
tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam // (58.2)
Par.?
tasya tadvākyamākarṇya sā devī śaṅkarapriyā / (59.1)
Par.?
vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā // (59.2)
Par.?
praṇamya paśubhartāraṃ bhartāraṃ kṛttivāsasam / (60.1)
Par.?
himavadduhitā sābhūt tapasā tasya toṣitā // (60.2)
Par.?
jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ / (61.1)
Par.?
śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham // (61.2)
Par.?
tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ / (62.1)
Par.?
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // (62.2)
Par.?
evamuktvā mahādevo yayau kailāsaparvatam / (63.1)
Par.?
svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat // (63.2)
Par.?
etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu / (64.1)
Par.?
visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam // (64.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ // (65.1)
Par.?
Duration=1.7226150035858 secs.