Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra, Prostitution

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saktādivittādānaṃ svābhāvikam upāyataśca / (1.1) Par.?
tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ / (1.2) Par.?
viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ // (1.3) Par.?
alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena / (2.1) Par.?
tatsamakṣaṃ tadvittapraśaṃsā / (2.2) Par.?
vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ / (2.3) Par.?
tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ / (2.4) Par.?
dāhāt kuḍyacchedāt pramādād bhavane cārthanāśaḥ / (2.5) Par.?
tathā yācitālaṃkārāṇāṃ nāyakālaṃkārāṇāṃ ca tadabhigamanārthasya vyayasya praṇidhibhir nivedanam / (2.6) Par.?
tadartham ṛṇagrahaṇam / (2.7) Par.?
suhṛtkāryeṣvanabhigamanam anabhihārahetoḥ / (2.8) Par.?
taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ / (2.9) Par.?
ucitānāṃ kriyāṇāṃ vicchittiḥ / (2.10) Par.?
nāyakārthaṃ ca śilpiṣu kāryam / (2.11) Par.?
vaidyamahāmātrayor upakārikriyā kāryahetoḥ / (2.12) Par.?
mitrāṇāṃ copakāriṇāṃ vyasaneṣvabhyupapattiḥ / (2.13) Par.?
gṛhakarma / (2.14) Par.?
sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti / (2.15) Par.?
alaṃkāraikadeśavikrayo nāyakasyārthe / (2.16) Par.?
tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṃ darśanam / (2.17) Par.?
pratigaṇikānāṃ ca sadṛśasya bhāṇḍasya vyatikare prativiśiṣṭasya grahaṇam / (2.18) Par.?
pūrvopakārāṇām avismaraṇam anukīrtanaṃ ca / (2.19) Par.?
praṇidhibhiḥ pratigaṇikānāṃ lābhātiśayaṃ śrāvayet / (2.20) Par.?
tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet / (2.21) Par.?
pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ / (2.22) Par.?
tatspardhināṃ tyāgayogināṃ nidarśanam / (2.23) Par.?
na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ // (2.24) Par.?
viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca // (3.1) Par.?
ūnam atiriktaṃ vā dadāti / (4.1) Par.?
pratilomaiḥ sambadhyate / (4.2) Par.?
vyapadiśyānyat karoti / (4.3) Par.?
ucitam ācchinatti / (4.4) Par.?
pratijñātam vismarati / (4.5) Par.?
svapakṣaiḥ saṃjñayā bhāṣate / (4.6) Par.?
mitrakāryam apadiśyānyatra śete / (4.7) Par.?
pūrvasaṃsṛṣṭāyāśca parijanena mithaḥ kathayati // (4.8) Par.?
tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta / (5.1) Par.?
tāni cāsyā hastād uttamarṇaḥ prasahya gṛhṇīyāt / (5.2) Par.?
vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ // (5.3) Par.?
saktaṃ tu pūrvopakāriṇam apyalpaphalaṃ vyalīkenānupālayet / (6.1) Par.?
asāraṃ tu niṣpratipattikam upāyayo 'pavāhayet / (6.2) Par.?
anyam avaṣṭabhya // (6.3) Par.?
tadaniṣṭhasevā / (7.1) Par.?
ninditābhyāsaḥ / (7.2) Par.?
oṣṭhanirbhogaḥ / (7.3) Par.?
pādena bhūmer abhighātaḥ / (7.4) Par.?
avijñātaviṣayasya saṃkathā / (7.5) Par.?
tadvijñāteṣvavismayaḥ kutsā ca / (7.6) Par.?
darpavighātaḥ / (7.7) Par.?
adhikaiḥ saha saṃvāsaḥ / (7.8) Par.?
anapekṣaṇam / (7.9) Par.?
samānadoṣāṇāṃ nindā / (7.10) Par.?
rahasi cāvasthānam // (7.11) Par.?
ratopacāreṣūdvegaḥ / (8.1) Par.?
mukhasyādānam / (8.2) Par.?
jaghanasya rakṣaṇam / (8.3) Par.?
nakhadaśanakṣatebhyo jugupsā / (8.4) Par.?
parisvaṅge bhujamayyā sūcyā vyavadhānam / (8.5) Par.?
stabdhatā gātrāṇām / (8.6) Par.?
sakthnor vyatyāsaḥ / (8.7) Par.?
nidrāparatvaṃ ca / (8.8) Par.?
śrāntam upalabhya codanā / (8.9) Par.?
aśaktau hāsaḥ / (8.10) Par.?
śaktāvanabhinandanam / (8.11) Par.?
divāpi / (8.12) Par.?
bhāvam upalabhya mahājanābhigamanam // (8.13) Par.?
vākyeṣu chalagrahaṇam / (9.1) Par.?
anarmaṇi hāsaḥ / (9.2) Par.?
narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca / (9.3) Par.?
āhatya cāsya kathām anyāḥ kathāḥ / (9.4) Par.?
tadvyalīkānāṃ vyasanānāṃ cāparihāryāṇām anukīrtanam / (9.5) Par.?
marmaṇāṃ ca ceṭikayopakṣepaṇam / (9.6) Par.?
āgate cādarśanam / (9.7) Par.?
ayācyayācanam / (9.8) Par.?
ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya // (9.9) Par.?
bhavataścātra ślokau / (10.1) Par.?
parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasyānurañjanam / (10.2) Par.?
raktād arthasya cādānam ante mokṣaśca vaiśikam // (10.3) Par.?
evam etena kalpena sthitā veśyā parigrahe / (11.1) Par.?
nātisaṃdhīyate gamyaiḥ karotyarthāṃśca puṣkalān // (11.2) Par.?
Duration=0.24647998809814 secs.