Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam / (1.1) Par.?
ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt / (1.2) Par.?
yadi ca saṃvādīny api vacāṃsi mithyā tarhi na kiṃcit satyavacanam / (1.3) Par.?
praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam // (1.4) Par.?
kiṃ ca // (2) Par.?
Duration=0.01072096824646 secs.