Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra, Prostitution

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca // (1.1) Par.?
te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ // (2.1) Par.?
teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ / (3.1) Par.?
tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṃścopekṣeta // (3.2) Par.?
artho dharmaḥ kāma ityarthatrivargaḥ / (4.1) Par.?
anartho 'dharmo dveṣa ityanarthatrivargaḥ / (4.2) Par.?
teṣv ācaryamāṇeṣvanyasyāpi niṣpattir anubandhaḥ / (4.3) Par.?
saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ / (4.4) Par.?
idaṃ vā syād idaṃ veti saṃkīrṇaḥ / (4.5) Par.?
ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubhayato yogaḥ / (4.6) Par.?
samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ // (4.7) Par.?
vicāritarūpo 'rthatrivargaḥ / (5.1) Par.?
tadviparīta evānarthatrivargaḥ // (5.2) Par.?
yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ // (6.1) Par.?
lābhamātre kasyacid anyasya gamanaṃ so 'rtho niranubandhaḥ // (7.1) Par.?
anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ // (8.1) Par.?
svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ // (9.1) Par.?
kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ // (10.1) Par.?
tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ // (11.1) Par.?
evaṃ dharmakāmayor apyanubandhān yojayet // (12.1) Par.?
paraspareṇa ca yuktyā saṃkired ityanubandhāḥ // (13.1) Par.?
paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ / (14.1) Par.?
niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ / (14.2) Par.?
abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ / (14.3) Par.?
prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ / (14.4) Par.?
atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ / (14.5) Par.?
rāgasyāpi vivakṣāyām abhipretam anupalabhya virāgaḥ / (14.6) Par.?
iti śuddhasaṃśayāḥ // (14.7) Par.?
atha saṃkīrṇāḥ // (15.1) Par.?
āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ / (16.1) Par.?
śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ / (16.2) Par.?
lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ / (16.3) Par.?
saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ // (16.4) Par.?
yatra parasyābhigamane arthaḥ saktācca saṃgharṣataḥ sa ubhayayo 'rthaḥ / (17.1) Par.?
yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ / (17.2) Par.?
yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ / (17.3) Par.?
yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ / (17.4) Par.?
ityauddālaker ubhayatoyogāḥ // (17.5) Par.?
bābhravīyāstu / (18.1) Par.?
yatrābhigamane artho 'nabhigamane ca saktād arthaḥ sa ubhayato 'rthaḥ / (18.2) Par.?
yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ / (18.3) Par.?
yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ / (18.4) Par.?
yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ // (18.5) Par.?
eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ // (19.1) Par.?
teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta // (20.1) Par.?
evaṃ dharmakāmavapyanayaiva yuktyodāharet / (21.1) Par.?
saṃkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ // (21.2) Par.?
sambhūya ca viṭāḥ parigṛhṇantyekām asau goṣṭhīparigrahaḥ / (22.1) Par.?
sā teṣām itastataḥ saṃsṛjyamānā pratyekaṃ saṃgharṣād arthaṃ nirvartayet / (22.2) Par.?
suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet / (22.3) Par.?
teṣāṃ ca saṃgharṣaje abhigamane kāryāṇi lakṣayet / (22.4) Par.?
ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ / (22.5) Par.?
iti samantato yogāḥ // (22.6) Par.?
arthasaṃśayam anarthasaṃśayaṃ ca pūrvavad yojayet / (23.1) Par.?
saṃkirecca tathā dharmakāmāvapi / (23.2) Par.?
ity anubandhārthānarthasaṃśayavicārāḥ // (23.3) Par.?
kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ // (24.1) Par.?
sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam // (25.1) Par.?
bhavataścātra ślokau / (26.1) Par.?
ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ // (26.2) Par.?
śāstrasyārthapradhānatvāt tena yogo 'tra yoṣitām // (27.1) Par.?
santi rāgaparā nāryaḥ santi cārthaparā api / (28.1) Par.?
prāk tatra varṇito rāgo veśyāyogāśca vaiśike // (28.2) Par.?
Duration=0.14615607261658 secs.