UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 573
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam // (1)
Par.?
jñānaṃ hi dvirūpam avabodharūpaṃ śabdarūpaṃ ca // (2)
Par.?
tad avabodharūpaṃ śabdarūpārūḍhaṃ sarveṣu pravartate // (3)
Par.?
tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam // (4)
Par.?
kiṃ cākalayya bhagavān idam akarot // (5)
Par.?
na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ // (6) Par.?
tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ // (7)
Par.?
athātra prativacanam // (8)
Par.?
Duration=0.039858102798462 secs.