Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Aphrodisiacs, Kāmaśāstra, Materia medica

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyākhyātaṃ ca kāmasūtraṃ / (1.1) Par.?
tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret / (1.2) Par.?
rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam / (1.3) Par.?
tagarakuṣṭhatālīsapatrakānulepanaṃ subhagaṃkaraṇam / (1.4) Par.?
etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca / (1.5) Par.?
punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam / (1.6) Par.?
tadyuktā eva srajaśca / (1.7) Par.?
padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati / (1.8) Par.?
tānyeva tagaratālīsatamālapatrayuktāny anulepanam / (1.9) Par.?
mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam / (1.10) Par.?
tathā bādaraṃ maṇiṃ śaṅkhamaṇiṃ ca teṣāṃ cātharvaṇān yogān gamayet / (1.11) Par.?
vidyātantrācca vidyāyogāt prāptayauvanāṃ paricārikāṃ svāmī saṃvatsaramātram anyato dhārayet / (1.12) Par.?
tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam / (1.13) Par.?
gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti / (1.14) Par.?
sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta / (1.15) Par.?
teṣāṃ kalāgrahaṇe gandharvaśālāyāṃ bhikṣukībhavane tatra tatra ca saṃdarśanayogāḥ / (1.16) Par.?
teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet / (1.17) Par.?
tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet // (1.18) Par.?
pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet / (2.1) Par.?
sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ / (2.2) Par.?
pāṇigrahaśca saṃvatsaram avyabhicāryas tato yathā kāminī syāt / (2.3) Par.?
ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca / (2.4) Par.?
etena raṅgopajīvināṃ kanyā vyākhyātāḥ / (2.5) Par.?
tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt / (2.6) Par.?
iti subhagaṃkaraṇam // (2.7) Par.?
dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam / (3.1) Par.?
vātodbhāntapatraṃ mṛtakanirmālyaṃ mayūrāsthicūrṇāvacūrṇaṃ vaśīkaraṇam / (3.2) Par.?
svayaṃmṛtāyā maṇḍalakārikāyāścūrṇaṃ madhusaṃyuktaṃ sahāmalakaiḥ snānaṃ vaśīkaraṇam / (3.3) Par.?
vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam / (3.4) Par.?
etenaiva rātrau dhūmaṃ kṛtvā taddhūmatiraskṛtaṃ sauvarṇaṃ candramasaṃ darśayati / (3.5) Par.?
etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate / (3.6) Par.?
vacāgaṇḍakāni sahakāratailaliptāni śiṃśapāvṛkṣaskandham utkīrya nidadhyāt / (3.7) Par.?
ṣaḍbhir māsair apanītāni devakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate / (3.8) Par.?
tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti / (3.9) Par.?
gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate / (3.10) Par.?
uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate / (3.11) Par.?
etena śyenabhāsamayūrāsthimayānyañjanāni vyākhyātāni // (3.12) Par.?
uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati / (4.1) Par.?
meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ / (4.2) Par.?
tathā vidāryāḥ kṣīrikāyāḥ svayaṃguptāyāś ca kṣīreṇa pānam / (4.3) Par.?
tathā piyālabījānāṃ moraṭākṣīravidāryośca kṣīreṇaiva / (4.4) Par.?
śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate / (4.5) Par.?
māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate / (4.6) Par.?
vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate / (4.7) Par.?
caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa / (4.8) Par.?
caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa / (4.9) Par.?
sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate / (4.10) Par.?
śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate / (4.11) Par.?
śatāvaryāḥ śvadaṃṣṭrāyāḥ śrīparṇīphalānāṃ ca kṣuṇṇānāṃ caturguṇe jale pāka ā prakṛtyavasthānāt / (4.12) Par.?
śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate // (4.13) Par.?
āyurvedācca vedācca vidyātantrebhya eva ca / (5.1) Par.?
āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ // (5.2) Par.?
na prayuñjīta saṃdigdhān na śarīrātyayāvahān / (6.1) Par.?
na jīvaghātasambaddhān nāśucidravyasaṃyutān // (6.2) Par.?
tathā yuktān prayuñjīta śiṣṭair api na ninditān / (7.1) Par.?
brāhmaṇaiśca suhṛdbhiśca maṅgalair abhinanditān // (7.2) Par.?
Duration=0.17613506317139 secs.