Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe / (1.1) Par.?
purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā // (1.2) Par.?
satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ / (2.1) Par.?
purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam // (2.2) Par.?
tvayā sūta mahābuddhe bhagavān brahmavittamaḥ / (3.1) Par.?
itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ // (3.2) Par.?
tasya te sarvaromāṇi vacasā hṛṣitāni yat / (4.1) Par.?
dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ // (4.2) Par.?
bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ / (5.1) Par.?
munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā // (5.2) Par.?
tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ / (6.1) Par.?
sambhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ // (6.2) Par.?
tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam / (7.1) Par.?
vaktumarhasi cāsmākaṃ purāṇārthaviśārada // (7.2) Par.?
munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ / (8.1) Par.?
praṇamya manasā prāha guruṃ satyavatīsutam // (8.2) Par.?
romaharṣaṇa uvāca / (9.1) Par.?
namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim / (9.2) Par.?
vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm // (9.3) Par.?
yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim / (10.1) Par.?
na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana // (10.2) Par.?
śraddadhānāya śāntāya dhārmikāya dvijātaye / (11.1) Par.?
imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām // (11.2) Par.?
Purāṇas: list and contents
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (12.1) Par.?
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // (12.2) Par.?
brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca / (13.1) Par.?
śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam // (13.2) Par.?
mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca / (14.1) Par.?
laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca // (14.2) Par.?
kaurmaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram / (15.1) Par.?
aṣṭādaśaṃ samuddiṣṭaṃ brahmāṇḍamiti saṃjñitam // (15.2) Par.?
anyānyupapurāṇāni munibhiḥ kathitāni tu / (16.1) Par.?
aṣṭādaśa purāṇāni śrutvā saṃkṣepato dvijāḥ // (16.2) Par.?
ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param / (17.1) Par.?
tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam // (17.2) Par.?
caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam / (18.1) Par.?
durvāsasoktamāścaryaṃ nāradoktamataḥ param // (18.2) Par.?
kāpilaṃ mānavaṃ caiva tathaivośanaseritam / (19.1) Par.?
brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca // (19.2) Par.?
māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam / (20.1) Par.?
parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam // (20.2) Par.?
idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam / (21.1) Par.?
caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ // (21.2) Par.?
brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ / (22.1) Par.?
catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ // (22.2) Par.?
iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā / (23.1) Par.?
bhavanti ṣaṭsahasrāṇi ślokānāmatra saṃkhyayā // (23.2) Par.?
yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ / (24.1) Par.?
māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ // (24.2) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (25.1) Par.?
vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ // (25.2) Par.?
brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ / (26.1) Par.?
tāmahaṃ vartayiṣyāmi vyāsena kathitāṃ purā // (26.2) Par.?
origin of Śrī
purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ / (27.1) Par.?
manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram // (27.2) Par.?
mathyamāne tadā tasmin kūrmarūpī janārdanaḥ / (28.1) Par.?
babhāra mandaraṃ devo devānāṃ hitakāmyayā // (28.2) Par.?
devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ / (29.1) Par.?
kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam // (29.2) Par.?
tadantare 'bhavad devī śrīrnārāyaṇavallabhā / (30.1) Par.?
jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ // (30.2) Par.?
tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ / (31.1) Par.?
mohitāḥ saha śakreṇa śriyo vacanamabruvan // (31.2) Par.?
bhagavan devadeveśa nārāyaṇa jaganmaya / (32.1) Par.?
kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām // (32.2) Par.?
śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ / (33.1) Par.?
provāca devīṃ samprekṣya nāradādīnakalmaṣān // (33.2) Par.?
iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī / (34.1) Par.?
māyā mama priyānantā yayedaṃ mohitaṃ jagat // (34.2) Par.?
anayaiva jagatsarvaṃ sadevāsuramānuṣam / (35.1) Par.?
mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca // (35.2) Par.?
utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim / (36.1) Par.?
vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām // (36.2) Par.?
asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ / (37.1) Par.?
brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama // (37.2) Par.?
saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā / (38.1) Par.?
prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī // (38.2) Par.?
caturbhujā śaṅkhacakrapadmahastā śubhānvitā / (39.1) Par.?
koṭisūryapratīkāśā mohinī sarvadehinām // (39.2) Par.?
nālaṃ devā na pitaro mānavā vasavo 'pi ca / (40.1) Par.?
māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ // (40.2) Par.?
ityukto vāsudevena munayo viṣṇumabruvan / (41.1) Par.?
story of Indradyumna
brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca / (41.2) Par.?
ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām // (41.3) Par.?
athovāca hṛṣīkeśo munīn munigaṇārcitaḥ / (42.1) Par.?
asti dvijātipravara indradyumna iti śrutaḥ // (42.2) Par.?
pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ / (43.1) Par.?
dṛṣṭvā māṃ kūrmasaṃsthānaṃ śrutvā paurāṇikīṃ svayam / (43.2) Par.?
saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān // (43.3) Par.?
brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ / (44.1) Par.?
macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ // (44.2) Par.?
saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi / (45.1) Par.?
indradyumna iti khyāto jātiṃ smarasi paurvikīm // (45.2) Par.?
sarveṣāmeva bhūtānāṃ devānāmapyagocaram / (46.1) Par.?
vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha / (46.2) Par.?
labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi // (46.3) Par.?
aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ / (47.1) Par.?
vaivasvate 'ntare 'tīte kāryārthaṃ māṃ pravekṣyasi // (47.2) Par.?
māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm / (48.1) Par.?
kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha // (48.2) Par.?
bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān / (49.1) Par.?
madājñayā muniśreṣṭhā jajñe viprakule punaḥ // (49.2) Par.?
jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare / (50.1) Par.?
vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ // (50.2) Par.?
so 'rcayāmāsa bhūtānāmāśrayaṃ parameśvaram / (51.1) Par.?
vratopavāsaniyamair homair brāhmaṇatarpaṇaiḥ // (51.2) Par.?
tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ / (52.1) Par.?
ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam // (52.2) Par.?
tasyaivaṃ vartamānasya kadācit paramā kalā / (53.1) Par.?
svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam // (53.2) Par.?
dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām / (54.1) Par.?
saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata // (54.2) Par.?
indradyumna uvāca / (55.1) Par.?
kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe / (55.2) Par.?
yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me // (55.3) Par.?
tasya tad vākyamākarṇya suprasannā sumaṅgalā / (56.1) Par.?
hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt // (56.2) Par.?
na māṃ paśyanti munayo devāḥ śakrapurogamāḥ / (57.1) Par.?
nārāyaṇātmikā caikā māyāhaṃ tanmayā parā // (57.2) Par.?
na me nārāyaṇād bhedo vidyate hi vicārataḥ / (58.1) Par.?
tanmayāhaṃ paraṃ brahma sa viṣṇuḥ parameśvaraḥ // (58.2) Par.?
ye 'rcayantīha bhūtānāmāśrayaṃ parameśvaram / (59.1) Par.?
jñānena karmayogena na teṣāṃ prabhavāmyaham // (59.2) Par.?
tasmādanādinidhanaṃ karmayogaparāyaṇaḥ / (60.1) Par.?
jñānenārādhayānantaṃ tato mokṣamavāpsyasi // (60.2) Par.?
ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ / (61.1) Par.?
praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // (61.2) Par.?
kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ / (62.1) Par.?
jñātuṃ hi śakyate devi brūhi me parameśvari // (62.2) Par.?
evam uktātha vipreṇa devī kamalavāsinī / (63.1) Par.?
sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim // (63.2) Par.?
ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim / (64.1) Par.?
smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata // (64.2) Par.?
so 'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā / (65.1) Par.?
ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam // (65.2) Par.?
tato bahutithe kāle gate nārāyaṇaḥ svayam / (66.1) Par.?
prādurāsīnmahāyogī pītavāsā jaganmayaḥ // (66.2) Par.?
dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam / (67.1) Par.?
jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam // (67.2) Par.?
indradyumna uvāca / (68.1) Par.?
yajñeśācyuta govinda mādhavānanta keśava / (68.2) Par.?
kṛṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ // (68.3) Par.?
namo 'stu te purāṇāya haraye viśvamūrtaye / (69.1) Par.?
sargasthitivināśānāṃ hetave 'nantaśaktaye // (69.2) Par.?
nirguṇāya namastubhyaṃ niṣkalāyāmalātmane / (70.1) Par.?
puruṣāya namastubhyaṃ viśvarūpāya te namaḥ // (70.2) Par.?
namaste vāsudevāya viṣṇave viśvayonaye / (71.1) Par.?
ādimadhyāntahīnāya jñānagamyāya te namaḥ // (71.2) Par.?
namaste nirvikārāya niṣprapañcāya te namaḥ / (72.1) Par.?
bhedābhedavihīnāya namo 'stvānandarūpiṇe // (72.2) Par.?
namastārāya śāntāya namo 'pratihatātmane / (73.1) Par.?
anantamūrtaye tubhyamamūrtāya namo namaḥ // (73.2) Par.?
namaste paramārthāya māyātītāya te namaḥ / (74.1) Par.?
namaste parameśāya brahmaṇe paramātmane // (74.2) Par.?
namo 'stu te susūkṣmāya mahādevāya te namaḥ / (75.1) Par.?
namaḥ śivāya śuddhāya namaste parameṣṭhine // (75.2) Par.?
tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ / (76.1) Par.?
tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama // (76.2) Par.?
tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam / (77.1) Par.?
sarvasyādhāramavyaktamanantaṃ tamasaḥ param // (77.2) Par.?
prapaśyanti parātmānaṃ jñānadīpena kevalam / (78.1) Par.?
prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam // (78.2) Par.?
evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ / (79.1) Par.?
ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva // (79.2) Par.?
spṛṣṭamātro bhagavatā viṣṇunā munipuṅgavaḥ / (80.1) Par.?
yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ // (80.2) Par.?
tataḥ prahṛṣṭamanasā praṇipatya janārdanam / (81.1) Par.?
provāconnidrapadmākṣaṃ pītavāsasamacyutam // (81.2) Par.?
tvatprasādādasaṃdigdhamutpannaṃ puruṣottama / (82.1) Par.?
jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam // (82.2) Par.?
namo bhagavate tubhyaṃ vāsudevāya vedhase / (83.1) Par.?
kiṃ kariṣyāmi yogeśa tanme vada jaganmaya // (83.2) Par.?
śrutvā nārāyaṇo vākyamindradyumnasya mādhavaḥ / (84.1) Par.?
uvāca sasmitaṃ vākyamaśeṣajagato hitam // (84.2) Par.?
śrībhagavānuvāca / (85.1) Par.?
varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ / (85.2) Par.?
jñānena bhaktiyogena pūjanīyo na cānyathā // (85.3) Par.?
vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam / (86.1) Par.?
pravṛttiṃ cāpi me jñātvā mokṣārthīśvaram arcayet // (86.2) Par.?
sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat / (87.1) Par.?
advaitaṃ bhāvayātmānaṃ drakṣyase parameśvaram // (87.2) Par.?
trividhā bhāvanā brahman procyamānā nibodha me / (88.1) Par.?
ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā / (88.2) Par.?
anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā // (88.3) Par.?
āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ / (89.1) Par.?
aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ // (89.2) Par.?
tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ / (90.1) Par.?
samārādhaya viśveśaṃ tato mokṣamavāpsyasi // (90.2) Par.?
indradyumna uvāca / (91.1) Par.?
kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana / (91.2) Par.?
kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava // (91.3) Par.?
parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam / (92.1) Par.?
nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param // (92.2) Par.?
aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate / (93.1) Par.?
kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram // (93.2) Par.?
ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ / (94.1) Par.?
sargasthityantakartṛtvaṃ pravṛttirmama gīyate // (94.2) Par.?
etad vijñāya bhāvena yathāvadakhilaṃ dvija / (95.1) Par.?
tatastvaṃ karmayogena śāśvataṃ samyagarcaya // (95.2) Par.?
indradyumna uvāca / (96.1) Par.?
ke te varṇāśramācārā yaiḥ samārādhyate paraḥ / (96.2) Par.?
jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam // (96.3) Par.?
kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ / (97.1) Par.?
kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca / (97.2) Par.?
kāni teṣāṃ pramāṇāni pāvanāni vratāni ca // (97.3) Par.?
tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare / (98.1) Par.?
kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ / (98.2) Par.?
brūhi me puṇḍarīkākṣa yathāvadadhunākhilam // (98.3) Par.?
śrīkūrma uvāca / (99.1) Par.?
evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā / (99.2) Par.?
yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ // (99.3) Par.?
vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu / (100.1) Par.?
anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam // (100.2) Par.?
so 'pi tena vidhānena maduktena dvijottamaḥ / (101.1) Par.?
ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ // (101.2) Par.?
tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ / (102.1) Par.?
saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ // (102.2) Par.?
ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat / (103.1) Par.?
samprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām // (103.2) Par.?
avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati / (104.1) Par.?
yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ // (104.2) Par.?
tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam / (105.1) Par.?
jagāmādityanirdeśānmānasottaraparvatam / (105.2) Par.?
ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ // (105.3) Par.?
vimānaṃ sūryasaṃkāśaṃ prādurbhūtam anuttamam / (106.1) Par.?
anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ / (106.2) Par.?
dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ // (106.3) Par.?
tataḥ sa gatvā tu giriṃ viveśa suravanditam / (107.1) Par.?
sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān // (107.2) Par.?
samprāpya paramaṃ sthānaṃ sūryāyutasamaprabham / (108.1) Par.?
viveśa cāntarbhavanaṃ devānāṃ ca durāsadam // (108.2) Par.?
vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām / (109.1) Par.?
anādinidhanaṃ devaṃ devadevaṃ pitāmaham // (109.2) Par.?
tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ / (110.1) Par.?
tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam // (110.2) Par.?
mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām / (111.1) Par.?
caturmukhamudārāṅgamarcibhirupaśobhitam // (111.2) Par.?
so 'pi yoginamanvīkṣya praṇamantamupasthitam / (112.1) Par.?
pratyudgamya svayaṃ devo viśvātmā pariṣasvaje // (112.2) Par.?
pariṣvaktasya devena dvijendrasyātha dehataḥ / (113.1) Par.?
nirgatya mahatī jyotsnā viveśādityamaṇḍalam / (113.2) Par.?
ṛgyajuḥsāmasaṃjñaṃ tat pavitramamalaṃ padam // (113.3) Par.?
hiraṇyagarbho bhagavān yatrāste havyakavyabhuk / (114.1) Par.?
dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam / (114.2) Par.?
brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām // (114.3) Par.?
dṛṣṭamātro bhagavatā brahmaṇārcirmayo muniḥ / (115.1) Par.?
apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam // (115.2) Par.?
svātmānamakṣaraṃ vyoma tad viṣṇoḥ paramaṃ padam / (116.1) Par.?
ānandamacalaṃ brahma sthānaṃ tatpārameśvaram // (116.2) Par.?
sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ / (117.1) Par.?
prāptavānātmano dhāma yattanmokṣākhyamavyayam // (117.2) Par.?
tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ / (118.1) Par.?
samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ // (118.2) Par.?
sūta uvāca / (119.1) Par.?
vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ / (119.2) Par.?
śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam // (119.3) Par.?
ṛṣaya ūcuḥ / (120.1) Par.?
devadeva hṛṣīkeśa nātha nārāyaṇāmala / (120.2) Par.?
tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā // (120.3) Par.?
indradyumnāya viprāya jñānaṃ dharmādigocaram / (121.1) Par.?
śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya // (121.2) Par.?
tataḥ sa bhagavān viṣṇuḥ kūrmarūpī janārdanaḥ / (122.1) Par.?
rasātalagato devo nāradādyairmaharṣibhiḥ // (122.2) Par.?
pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam / (123.1) Par.?
sannidhau devarājasya tad vakṣye bhavatāmaham // (123.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām / (124.1) Par.?
purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ // (124.2) Par.?
śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate / (125.1) Par.?
upākhyānamathaikaṃ vā brahmaloke mahīyate // (125.2) Par.?
idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā / (126.1) Par.?
uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ // (126.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ // (127.1) Par.?
Duration=0.41985297203064 secs.