UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5763
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1)
Par.?
story of Virocana
andhake nigṛhīte vai prahlādasya mahātmanaḥ / (1.2)
Par.?
virocano nāma suto babhūva nṛpatiḥ purā // (1.3)
Par.?
devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ / (2.1)
Par.?
pālayāmāsa dharmeṇa trailokyaṃ sacarācaram // (2.2)
Par.?
tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ / (3.1)
Par.?
sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ // (3.2)
Par.?
dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ / (4.1)
Par.?
nanāmotthāya śirasā prāñjalirvākyamabravīt // (4.2)
Par.?
dhanyo 'smyanugṛhīto 'smi samprāpto me purātanaḥ / (5.1)
Par.?
yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam // (5.2)
Par.?
kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ / (6.1)
Par.?
brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham // (6.2)
Par.?
so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram / (7.1)
Par.?
draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi // (7.2)
Par.?
sudurlabhā nītireṣā daityānāṃ daityasattama / (8.1)
Par.?
triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate // (8.2)
Par.?
ityukto 'surarājastaṃ punaḥ prāha mahāmunim / (9.1)
Par.?
dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama // (9.2)
Par.?
so 'bravīd bhagavān yogī daityendrāya mahātmane / (10.1)
Par.?
sarvaguhyatamaṃ dharmamātmajñānamanuttamam // (10.2)
Par.?
sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām / (11.1)
Par.?
nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat // (11.2)
Par.?
story of Bali
sa tasya putro matimān balirnāma mahāsuraḥ / (12.1)
Par.?
brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram // (12.2)
Par.?
kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ / (13.1)
Par.?
jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam // (13.2)
Par.?
tadantare 'ditirdevī devamātā suduḥkhitā / (14.1)
Par.?
daityendrāṇāṃ vadhārthāya putro me syāditi svayam // (14.2)
Par.?
tatāpa sumahad ghoraṃ taporāśistapaḥ param / (15.1)
Par.?
prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim // (15.2)
Par.?
kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam / (16.1)
Par.?
vāsudevamanādyantamānandaṃ vyoma kevalam // (16.2)
Par.?
prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ / (17.1)
Par.?
āvirbabhūva yogātmā devamātuḥ puro hariḥ // (17.2)
Par.?
dṛṣṭvā samāgataṃ viṣṇumaditirbhaktisaṃyutā / (18.1)
Par.?
mene kṛtārthamātmānaṃ toṣayāmāsa keśavam // (18.2)
Par.?
aditiruvāca / (19.1)
Par.?
jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta / (19.2)
Par.?
jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa // (19.3)
Par.?
namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam / (20.1)
Par.?
namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste // (20.2)
Par.?
namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam / (21.1)
Par.?
namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste // (21.2)
Par.?
namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya / (22.1)
Par.?
namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste // (22.2)
Par.?
namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam / (23.1)
Par.?
namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste // (23.2)
Par.?
evaṃ sa bhagavān kṛṣṇo devamātrā jaganmayaḥ / (24.1)
Par.?
toṣitaśchandayāmāsa vareṇa prahasanniva // (24.2)
Par.?
praṇamya śirasā bhūmau sā vavre varamuttamam / (25.1)
Par.?
tvāmeva putraṃ devānāṃ hitāya varaye varam // (25.2)
Par.?
tathāstvityāha bhagavān prapannajanavatsalaḥ / (26.1)
Par.?
dattvā varānaprameyastatraivāntaradhīyata // (26.2)
Par.?
tato bahutithe kāle bhagavantaṃ janārdanam / (27.1)
Par.?
dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam // (27.2)
Par.?
samāviṣṭe hṛṣīkeśe devamāturathodaram / (28.1)
Par.?
utpātā jajñire ghorā balervairocaneḥ pure // (28.2)
Par.?
nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ / (29.1)
Par.?
prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham // (29.2)
Par.?
baliruvāca / (30.1)
Par.?
pitāmaha mahāprājña jāyante 'smatpure 'dhunā / (30.2)
Par.?
kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ // (30.3)
Par.?
niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ / (31.1)
Par.?
namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt // (31.2)
Par.?
prahlāda uvāca / (32.1)
Par.?
yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat / (32.2)
Par.?
dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām // (32.3)
Par.?
yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi / (33.1)
Par.?
sa vāsudevo devānāṃ māturdehaṃ samāviśat // (33.2)
Par.?
na yasya devā jānanti svarūpaṃ paramārthataḥ / (34.1)
Par.?
sa viṣṇuraditerdehaṃ svecchayādya samāviśat // (34.2)
Par.?
yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam / (35.1)
Par.?
so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ // (35.2)
Par.?
na yatra vidyate nāmajātyādiparikalpanā / (36.1)
Par.?
sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate // (36.2)
Par.?
yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī / (37.1)
Par.?
māyā bhagavatī lakṣmīḥ so 'vatīrṇo janārdanaḥ // (37.2)
Par.?
yasya sā tāmasī mūrtiḥ śaṅkaro rājasī tanuḥ / (38.1)
Par.?
brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt // (38.2)
Par.?
itthaṃ vicintya govindaṃ bhaktinamreṇa cetasā / (39.1)
Par.?
tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim // (39.2)
Par.?
tataḥ prahlādavacanād balirvairocanirharim / (40.1)
Par.?
jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ // (40.2)
Par.?
kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam / (41.1)
Par.?
asūta kaśyapāccainaṃ devamātāditiḥ svayam // (41.2)
Par.?
caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam / (42.1)
Par.?
nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // (42.2)
Par.?
upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ / (43.1)
Par.?
upendramindrapramukhā brahmā carṣigaṇair vṛtaḥ // (43.2)
Par.?
kṛtopanayano vedān adhyaiṣṭa bhagavān hariḥ / (44.1)
Par.?
samācāraṃ bharadvājāt trilokāya pradarśayan // (44.2)
Par.?
evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ / (45.1)
Par.?
sa yat pramāṇaṃ kurute lokastadanuvartate // (45.2)
Par.?
Bali's sacrifice
tataḥ kālena matimān balirvairocaniḥ svayam / (46.1)
Par.?
yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam // (46.2)
Par.?
brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam / (47.1)
Par.?
brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ // (47.2)
Par.?
vijñāya viṣṇurbhagavān bharadvājapracoditaḥ / (48.1)
Par.?
āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat // (48.2)
Par.?
kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ / (49.1)
Par.?
brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ // (49.2)
Par.?
samprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ / (50.1)
Par.?
svapādair vimitaṃ deśamayācata baliṃ tribhiḥ // (50.2)
Par.?
prakṣālya caraṇau viṣṇor balir bhāvasamanvitaḥ / (51.1)
Par.?
ācāmayitvā bhṛṅgāramādāya svarṇanirmitam // (51.2)
Par.?
dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ / (52.1)
Par.?
vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam // (52.2)
Par.?
vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ / (53.1)
Par.?
vyapetarāgaṃ ditijeśvaraṃ taṃ prakartukāmaḥ śaraṇaṃ prapannam // (53.2)
Par.?
ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma / (54.1)
Par.?
praṇemur ādityasahasrakalpaṃ ye tatra loke nivasanti siddhāḥ // (54.2)
Par.?
athopatasthe bhagavānanādiḥ pitāmahāstoṣayāmāsa viṣṇum / (55.1)
Par.?
bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ // (55.2)
Par.?
athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam / (56.1)
Par.?
pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā // (56.2)
Par.?
gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam / (57.1)
Par.?
atiṣṭhadīśasya padaṃ tadavyayaṃ dṛṣṭvā devāstatra tatra stuvanti // (57.2)
Par.?
ālokya taṃ puruṣaṃ viśvakāyaṃ mahān balirbhaktiyogena viṣṇum / (58.1)
Par.?
nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ // (58.2)
Par.?
tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ / (59.1)
Par.?
mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam // (59.2)
Par.?
praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre / (60.1)
Par.?
dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya // (60.2)
Par.?
pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ / (61.1)
Par.?
jagāda daityaṃ jagadantarātmā pātālamūlaṃ praviśeti bhūyaḥ // (61.2)
Par.?
samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān / (62.1)
Par.?
dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām // (62.2)
Par.?
uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ / (63.1)
Par.?
purandarāya trailokyaṃ dadau viṣṇururukramaḥ // (63.2) Par.?
saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ / (64.1)
Par.?
brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ // (64.2)
Par.?
kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk / (65.1)
Par.?
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // (65.2)
Par.?
so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ / (66.1)
Par.?
prahlādenāsuravarairviṣṇunā viṣṇutatparaḥ // (66.2)
Par.?
apṛcchad viṣṇumāhātmyaṃ bhaktiyogamanuttamam / (67.1)
Par.?
pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ // (67.2)
Par.?
atha rathacaraṇāsiśaṅkhapāṇiṃ sarasijalocanam īśam aprameyam / (68.1)
Par.?
śaraṇam upayayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam // (68.2)
Par.?
eṣa vaḥ kathito viprā vāmanasya parākramaḥ / (69.1)
Par.?
sa devakāryāṇi sadā karoti puruṣottamaḥ // (69.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāyaḥ // (70.1)
Par.?
Duration=0.93964505195618 secs.