UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5764
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
story of Bāṇa
baleḥ putraśataṃ tvāsīnmahābalaparākramam / (1.1)
Par.?
teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ // (1.2)
Par.?
so 'tīva śaṅkare bhakto rājā rājyamapālayat / (2.1)
Par.?
trailokyaṃ vaśamānīya bādhayāmāsa vāsavam // (2.2) Par.?
tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam / (3.1)
Par.?
tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ // (3.2)
Par.?
vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ / (4.1)
Par.?
dadāha bāṇasya puraṃ śareṇaikena līlayā // (4.2)
Par.?
dahyamāne pure tasmin bāṇo rudraṃ triśūlinam / (5.1)
Par.?
yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam // (5.2)
Par.?
mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ / (6.1)
Par.?
nirgatya tu purāt tasmāt tuṣṭāva parameśvaram // (6.2)
Par.?
saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ / (7.1)
Par.?
gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ // (7.2)
Par.?
athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ / (8.1)
Par.?
tārastathā śambaraśca kapilaḥ śaṅkarastathā / (8.2)
Par.?
svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ // (8.3)
Par.?
surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ / (9.1)
Par.?
anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām // (9.2)
Par.?
ariṣṭā janayāmāsa gandharvāṇāṃ sahasrakam / (10.1)
Par.?
anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ // (10.2)
Par.?
tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ / (11.1)
Par.?
śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvāṃ gṛdhrikāṃ śucim // (11.2)
Par.?
gāstathā janayāmāsa surabhirmahiṣīstathā / (12.1)
Par.?
irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ // (12.2)
Par.?
khasā vai yakṣarakṣāṃsi munirapsarasastathā / (13.1)
Par.?
rakṣogaṇaṃ krodhavaśā janayāmāsa sattamāḥ // (13.2)
Par.?
vinatāyāśca putrau dvau prakhyātau garuḍāruṇau / (14.1)
Par.?
tayośca garuḍo dhīmān tapastaptvā suduścaram / (14.2)
Par.?
prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam // (14.3)
Par.?
ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ / (15.1)
Par.?
sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā // (15.2)
Par.?
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ / (16.1)
Par.?
vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ // (16.2)
Par.?
saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ / (17.1)
Par.?
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa // (17.2)
Par.?
bahuputrasya viduṣaścatasro vidyutaḥ smṛtāḥ / (18.1)
Par.?
tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ // (18.2)
Par.?
kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ / (19.1)
Par.?
ete yugasahasrānte jāyante punareva hi / (19.2)
Par.?
manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ // (19.3)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ // (20.1)
Par.?
Duration=0.35659980773926 secs.