Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam / (1.2) Par.?
vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam // (1.3) Par.?
bhūtair bhavyair bhaviṣyadbhiścaritair upabṛṃhitam / (2.1) Par.?
purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam // (2.2) Par.?
creation of the world
ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param / (3.1) Par.?
upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ // (3.2) Par.?
cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu / (4.1) Par.?
tato me sahasotpannaḥ prasādo munipuṅgavāḥ // (4.2) Par.?
caturmukhastato jāto brahmā lokapitāmahaḥ / (5.1) Par.?
tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā // (5.2) Par.?
ātmano muniśārdūlāstatra devo maheśvaraḥ / (6.1) Par.?
rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ / (6.2) Par.?
tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva // (6.3) Par.?
tataḥ śrīrabhavad devī kamalāyatalocanā / (7.1) Par.?
surūpā saumyavadanā mohinī sarvadehinām // (7.2) Par.?
śucismitā suprasannā maṅgalā mahimāspadā / (8.1) Par.?
divyakāntisamāyuktā divyamālyopaśobhitā // (8.2) Par.?
nārāyaṇī mahāmāyā mūlaprakṛtiravyayā / (9.1) Par.?
svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat // (9.2) Par.?
tāṃ dṛṣṭvā bhagavān brahmā māmuvāca jagatpatiḥ / (10.1) Par.?
mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm / (10.2) Par.?
yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava // (10.3) Par.?
creation:: origin of saṃsāra
tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva / (11.1) Par.?
devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam / (11.2) Par.?
mohayitvā mamādeśāt saṃsāre vinipātaya // (11.3) Par.?
jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ / (12.1) Par.?
akrodhanān satyaparān dūrataḥ parivarjaya // (12.2) Par.?
dhyāyino nirmamān śāntān dhārmikān vedapāragān / (13.1) Par.?
jāpinastāpasān viprān dūrataḥ parivarjaya // (13.2) Par.?
vedavedāntavijñānasaṃchinnāśeṣasaṃśayān / (14.1) Par.?
mahāyajñaparān viprān dūrataḥ parivarjaya // (14.2) Par.?
ye yajanti japair homair devadevaṃ maheśvaram / (15.1) Par.?
svādhyāyenejyayā dūrāt tān prayatnena varjaya // (15.2) Par.?
bhaktiyogasamāyuktān īśvarārpitamānasān / (16.1) Par.?
prāṇāyāmādiṣu ratān dūrāt pariharāmalān // (16.2) Par.?
praṇavāsaktamanaso rudrajapyaparāyaṇān / (17.1) Par.?
atharvaśiraso 'dhyetṝn dharmajñān parivarjaya // (17.2) Par.?
bahunātra kimuktena svadharmaparipālakān / (18.1) Par.?
īśvarārādhanaratān manniyogānna mohaya // (18.2) Par.?
evaṃ mayā mahāmāyā preritā harivallabhā / (19.1) Par.?
yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet // (19.2) Par.?
śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam / (20.1) Par.?
arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet // (20.2) Par.?
tato 'sṛjat sa bhagavān brahmā lokapitāmahaḥ / (21.1) Par.?
carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā // (21.2) Par.?
creation:: sons of Brahmā
marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum / (22.1) Par.?
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // (22.2) Par.?
navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ / (23.1) Par.?
brahmavādina evaite marīcyādyāstu sādhakāḥ // (23.2) Par.?
creation:: creation of varṇas
sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ / (24.1) Par.?
vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ // (24.2) Par.?
yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha / (25.1) Par.?
guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau // (25.2) Par.?
ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca / (26.1) Par.?
brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā // (26.2) Par.?
anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā / (27.1) Par.?
ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ // (27.2) Par.?
ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit / (28.1) Par.?
na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate // (28.2) Par.?
vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā / (29.1) Par.?
sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ // (29.2) Par.?
yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ / (30.1) Par.?
sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // (30.2) Par.?
pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ / (31.1) Par.?
śuddhāntaḥkaraṇāḥ sarvāḥ svadharmaniratāḥ sadā // (31.2) Par.?
tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat / (32.1) Par.?
adharmo muniśārdūlāḥ svadharmapratibandhakaḥ // (32.2) Par.?
tataḥ sā sahajā siddhistāsāṃ nātīva jāyate / (33.1) Par.?
rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan // (33.2) Par.?
tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ / (34.1) Par.?
vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām / (34.2) Par.?
tatastāsāṃ vibhurbrahmā karmājīvamakalpayat // (34.3) Par.?
svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk / (35.1) Par.?
sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ / (35.2) Par.?
bhṛgvādayastadvadanācchrutvā dharmānathocire // (35.3) Par.?
creation:: duties of varṇas
yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham / (36.1) Par.?
adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottamāḥ // (36.2) Par.?
dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ / (37.1) Par.?
daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate // (37.2) Par.?
śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam / (38.1) Par.?
kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ // (38.2) Par.?
creation:: āśramas
tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān / (39.1) Par.?
gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam // (39.2) Par.?
agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam / (40.1) Par.?
gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ // (40.2) Par.?
homo mūlaphalāśitvaṃ svādhyāyastapa eva ca / (41.1) Par.?
saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām // (41.2) Par.?
bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ / (42.1) Par.?
samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ // (42.2) Par.?
bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca / (43.1) Par.?
sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām // (43.2) Par.?
definition:: brahmacaryā
brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ / (44.1) Par.?
sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ // (44.2) Par.?
ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ / (45.1) Par.?
parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam // (45.2) Par.?
ā garbhasaṃbhavād ādyāt kāryaṃ tenāpramādataḥ / (46.1) Par.?
akurvāṇastu viprendrā bhrūṇahā tu prajāyate // (46.2) Par.?
vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam / (47.1) Par.?
gṛhasthasya paro dharmo devatābhyarcanaṃ tathā // (47.2) Par.?
vaivāhyam agnim indhīta sāyaṃ prātaryathāvidhi / (48.1) Par.?
deśāntaragato vātha mṛtapatnīka eva vā // (48.2) Par.?
trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate / (49.1) Par.?
anye tamupajīvanti tasmācchreyān gṛhāśramī // (49.2) Par.?
aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt / (50.1) Par.?
tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam // (50.2) Par.?
trivarga
parityajedarthakāmau yau syātāṃ dharmavarjitau / (51.1) Par.?
sarvalokaviruddhaṃ ca dharmamapyācarenna tu // (51.2) Par.?
dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate / (52.1) Par.?
dharma evāpavargāya tasmād dharmaṃ samāśrayet // (52.2) Par.?
dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ / (53.1) Par.?
sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet // (53.2) Par.?
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / (54.1) Par.?
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // (54.2) Par.?
yasmin dharmasamāyuktāvarthakāmau vyavasthitau / (55.1) Par.?
iha loke sukhī bhūtvā pretyānantyāya kalpate // (55.2) Par.?
dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate / (56.1) Par.?
evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam // (56.2) Par.?
ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ / (57.1) Par.?
māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate // (57.2) Par.?
tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet / (58.1) Par.?
dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ // (58.2) Par.?
dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam / (59.1) Par.?
anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ // (59.2) Par.?
karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ / (60.1) Par.?
tasmājjñānena sahitaṃ karmayogaṃ samācaret // (60.2) Par.?
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam / (61.1) Par.?
jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā // (61.2) Par.?
nivṛttaṃ sevamānastu yāti tat paramaṃ padam / (62.1) Par.?
tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ // (62.2) Par.?
kṣamā damo dayā dānamalobhastyāga eva ca / (63.1) Par.?
ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā // (63.2) Par.?
satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ / (64.1) Par.?
devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ // (64.2) Par.?
ahiṃsā priyavāditvam apaiśunyam akalkatā / (65.1) Par.?
sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ // (65.2) Par.?
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām / (66.1) Par.?
sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām // (66.2) Par.?
vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām / (67.1) Par.?
gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām // (67.2) Par.?
aṣṭāśītisahasrāṇām ṛṣīṇām ūrdhvaretasām / (68.1) Par.?
smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām // (68.2) Par.?
saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām / (69.1) Par.?
prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā // (69.2) Par.?
yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām / (70.1) Par.?
hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ // (70.2) Par.?
yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram / (71.1) Par.?
ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ // (71.2) Par.?
4 āśramas
ṛṣaya ūcuḥ / (72.1) Par.?
bhagavan devatārighna hiraṇyākṣaniṣūdana / (72.2) Par.?
catvāro hyāśramāḥ proktā yogināmeka ucyate // (72.3) Par.?
śrīkūrma uvāca / (73.1) Par.?
sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ / (73.2) Par.?
ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ // (73.3) Par.?
sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutadarśitam / (74.1) Par.?
brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ // (74.2) Par.?
yo 'dhītya vidhivad vedān gṛhasthāśramamāvrajet / (75.1) Par.?
upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ // (75.2) Par.?
udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet / (76.1) Par.?
kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet // (76.2) Par.?
ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam / (77.1) Par.?
ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ // (77.2) Par.?
tapastapyati yo 'raṇye yajed devān juhoti ca / (78.1) Par.?
svādhyāye caiva nirato vanasthastāpaso mataḥ // (78.2) Par.?
tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet / (79.1) Par.?
sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ // (79.2) Par.?
yogābhyāsarato nityamārurukṣurjitendriyaḥ / (80.1) Par.?
jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ // (80.2) Par.?
yastvātmaratireva syānnityatṛpto mahāmuniḥ / (81.1) Par.?
samyag darśanasampannaḥ sa yogī bhikṣurucyate // (81.2) Par.?
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare / (82.1) Par.?
karmasaṃnyāsinaḥ kecit trividhāḥ pārameṣṭhikāḥ // (82.2) Par.?
yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca / (83.1) Par.?
tṛtīyotyāśramī prokto yogamuttamamāsthitaḥ // (83.2) Par.?
prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā / (84.1) Par.?
tṛtīye cāntimā proktā bhāvanā pārameśvarī // (84.2) Par.?
tasmādetad vijānīdhvamāśramāṇāṃ catuṣṭayam / (85.1) Par.?
sarveṣu vedaśāstreṣu pañcamo nopapadyate // (85.2) Par.?
creation (cont.)
evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ / (86.1) Par.?
dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ // (86.2) Par.?
brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ / (87.1) Par.?
asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ // (87.2) Par.?
ityeṣa bhagavān brahmā sraṣṭṛtve sa vyavasthitaḥ / (88.1) Par.?
ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt // (88.2) Par.?
tisrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ / (89.1) Par.?
rajaḥsattvatamoyogāt parasya paramātmanaḥ // (89.2) Par.?
anyonyam anuraktāste hyanyonyamupajīvinaḥ / (90.1) Par.?
anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ // (90.2) Par.?
brāhmī māheśvarī caiva tathaivākṣarabhāvanā / (91.1) Par.?
tisrastu bhāvanā rudre vartante satataṃ dvijāḥ // (91.2) Par.?
pravartate mayyajasram ādyā cākṣarabhāvanā / (92.1) Par.?
dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā // (92.2) Par.?
ahaṃ caiva mahādevo na bhinnau paramārthataḥ / (93.1) Par.?
vibhajya svecchayātmānaṃ so 'ntaryāmīśvaraḥ sthitaḥ // (93.2) Par.?
trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam / (94.1) Par.?
puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat // (94.2) Par.?
tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ / (95.1) Par.?
ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ // (95.2) Par.?
tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ / (96.1) Par.?
yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam // (96.2) Par.?
varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ / (97.1) Par.?
pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā // (97.2) Par.?
caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ / (98.1) Par.?
āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ // (98.2) Par.?
talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ / (99.1) Par.?
dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ // (99.2) Par.?
sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam / (100.1) Par.?
sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam // (100.2) Par.?
yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam / (101.1) Par.?
dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ // (101.2) Par.?
prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam / (102.1) Par.?
teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā // (102.2) Par.?
yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet / (103.1) Par.?
uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt // (103.2) Par.?
yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam / (104.1) Par.?
dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ // (104.2) Par.?
brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ / (105.1) Par.?
bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte // (105.2) Par.?
tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham / (106.1) Par.?
triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam // (106.2) Par.?
yajeta juhuyādagnau japed dadyājjitendriyaḥ / (107.1) Par.?
śānto dānto jitakrodho varṇāśramavidhānavit // (107.2) Par.?
evaṃ paricared devān yāvajjīvaṃ samāhitaḥ / (108.1) Par.?
teṣāṃ saṃsthānamacalaṃ so 'cirādadhigacchati // (108.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ // (109.1) Par.?
Duration=0.45179390907288 secs.