Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
the āśramas
varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā / (1.2) Par.?
idānīṃ kramamasmākamāśramāṇāṃ vada prabho // (1.3) Par.?
śrīkūrma uvāca / (2.1) Par.?
brahmacārī gṛhasthaśca vānaprastho yatistathā / (2.2) Par.?
krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet // (2.3) Par.?
utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ / (3.1) Par.?
pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim // (3.2) Par.?
dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ / (4.1) Par.?
yajedutpādayet putrān virakto yadi saṃnyaset // (4.2) Par.?
aniṣṭvā vidhivad yajñair anutpādya tathātmajam / (5.1) Par.?
na gārhasthyaṃ gṛhī tyaktvā saṃnyased buddhimān dvijaḥ // (5.2) Par.?
atha vairāgyavegena sthātuṃ notsahate gṛhe / (6.1) Par.?
tatraiva saṃnyased vidvān aniṣṭvāpi dvijottamaḥ // (6.2) Par.?
anyathā vividhairyajñairiṣṭvā vanam athāśrayet / (7.1) Par.?
tapastaptvā tapoyogād viraktaḥ saṃnyased yadi // (7.2) Par.?
vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ / (8.1) Par.?
na saṃnyāsī vanaṃ cātha brahmacaryaṃ na sādhakaḥ // (8.2) Par.?
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ / (9.1) Par.?
pravrajeta gṛhī vidvān vanād vā śruticodanāt // (9.2) Par.?
prakartumasamartho 'pi juhotiyajatikriyāḥ / (10.1) Par.?
andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ // (10.2) Par.?
sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate / (11.1) Par.?
patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati // (11.2) Par.?
ekasminnathavā samyag vartetāmaraṇaṃ dvijaḥ / (12.1) Par.?
śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate // (12.2) Par.?
nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ / (13.1) Par.?
svadharmapālako nityaṃ so 'mṛtatvāya kalpate // (13.2) Par.?
brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ / (14.1) Par.?
prasannenaiva manasā kurvāṇo yāti tatpadam // (14.2) Par.?
brahmārpaṇa
brahmaṇā dīyate deyaṃ brahmaṇe sampradīyate / (15.1) Par.?
brahmaiva dīyate ceti brahmārpaṇamidaṃ param // (15.2) Par.?
nāhaṃ kartā sarvametad brahmaiva kurute tathā / (16.1) Par.?
etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ // (16.2) Par.?
prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ / (17.1) Par.?
karoti satataṃ buddhyā brahmārpaṇamidaṃ param // (17.2) Par.?
yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare / (18.1) Par.?
karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam // (18.2) Par.?
kāryamityeva yatkarma niyataṃ saṅgavarjitam / (19.1) Par.?
kriyate viduṣā karma tadbhavedapi mokṣadam // (19.2) Par.?
anyathā yadi karmāṇi kuryānnityamapi dvijaḥ / (20.1) Par.?
akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu // (20.2) Par.?
tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam / (21.1) Par.?
avidvānapi kurvīta karmāpnotyacirāt padam // (21.2) Par.?
karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā / (22.1) Par.?
manaḥ prasādamanveti brahma vijñāyate tataḥ // (22.2) Par.?
karmaṇā sahitājjñānāt samyag yogo 'bhijāyate / (23.1) Par.?
jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam // (23.2) Par.?
tasmāt sarvaprayatnena tatra tatrāśrame rataḥ / (24.1) Par.?
karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt // (24.2) Par.?
samprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ / (25.1) Par.?
ekākī nirmamaḥ śānto jīvanneva vimucyate // (25.2) Par.?
vīkṣate paramātmānaṃ paraṃ brahma maheśvaram / (26.1) Par.?
nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet // (26.2) Par.?
tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ / (27.1) Par.?
tṛptaye parameśasya tat padaṃ yāti śāśvatam // (27.2) Par.?
etad vaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam / (28.1) Par.?
na hyetat samatikramya siddhiṃ vindati mānavaḥ // (28.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ // (29.1) Par.?
Duration=0.091718912124634 secs.