Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śrutvāśramavidhiṃ kṛtsnam ṛṣayo hṛṣṭamānasāḥ / (1.2) Par.?
namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan // (1.3) Par.?
munaya ūcuḥ / (2.1) Par.?
bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam / (2.2) Par.?
idānīṃ śrotumicchāmo yathā saṃbhavate jagat // (2.3) Par.?
kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati / (3.1) Par.?
niyantā kaśca sarveṣāṃ vadasva puruṣottama // (3.2) Par.?
śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk / (4.1) Par.?
prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau // (4.2) Par.?
śrīkūrma uvāca / (5.1) Par.?
origin of the world (Sāṃkhya)
maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ / (5.2) Par.?
anantaścāprameyaśca niyantā viśvatomukhaḥ // (5.3) Par.?
creation:: origin of brahman
avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam / (6.1) Par.?
pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ // (6.2) Par.?
gandhavarṇarasair hīnaṃ śabdasparśavivarjitam / (7.1) Par.?
ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam // (7.2) Par.?
jagadyonirmahābhūtaṃ paraṃ brahma sanātanam / (8.1) Par.?
vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat // (8.2) Par.?
anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam / (9.1) Par.?
asāṃpratamavijñeyaṃ brahmāgre samavartata // (9.2) Par.?
guṇasāmye tadā tasmin puruṣe cātmani sthite / (10.1) Par.?
prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ // (10.2) Par.?
creation:: īśvara wakes up
brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā / (11.1) Par.?
aharna vidyate tasya na rātrirhyupacārataḥ // (11.2) Par.?
niśānte pratibuddho 'sau jagadādiranādimān / (12.1) Par.?
sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ // (12.2) Par.?
prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ / (13.1) Par.?
kṣobhayāmāsa yogena pareṇa parameśvaraḥ // (13.2) Par.?
yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ / (14.1) Par.?
anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān // (14.2) Par.?
sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ / (15.1) Par.?
sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // (15.2) Par.?
creation:: origin of ahaṃkāra
pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt / (16.1) Par.?
prādurāsīnmahad bījaṃ pradhānapuruṣātmakam // (16.2) Par.?
mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ / (17.1) Par.?
prajñā dhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam // (17.2) Par.?
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ / (18.1) Par.?
trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha // (18.2) Par.?
ahaṅkāro 'bhimānaśca kartā mantā ca sa smṛtaḥ / (19.1) Par.?
ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ // (19.2) Par.?
creation:: pañcabhūta
pañcabhūtānyahaṅkārāt tanmātrāṇi ca jajñire / (20.1) Par.?
indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat // (20.2) Par.?
manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ / (21.1) Par.?
yenāsau jāyate kartā bhūtādīṃścānupaśyati // (21.2) Par.?
vaikārikādahaṅkārāt sargo vaikāriko 'bhavat / (22.1) Par.?
taijasānīndriyāṇi syurdevā vaikārikā daśa // (22.2) Par.?
ekādaśaṃ manastatra svaguṇenobhayātmakam / (23.1) Par.?
bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ // (23.2) Par.?
bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha / (24.1) Par.?
ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam // (24.2) Par.?
ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha / (25.1) Par.?
vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ // (25.2) Par.?
vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha / (26.1) Par.?
jyotirutpadyate vāyostadrūpaguṇamucyate // (26.2) Par.?
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha / (27.1) Par.?
sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // (27.2) Par.?
āpaścāpi vikurvantyo gandhamātraṃ sasarjire / (28.1) Par.?
saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // (28.2) Par.?
ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot / (29.1) Par.?
dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat // (29.2) Par.?
rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau / (30.1) Par.?
triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān // (30.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśan / (31.1) Par.?
tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ // (31.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan / (32.1) Par.?
tasmāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate // (32.2) Par.?
śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ / (33.1) Par.?
parasparānupraveśād dhārayanti parasparam // (33.2) Par.?
ete sapta mahātmāno hyanyonyasya samāśrayāt / (34.1) Par.?
nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ // (34.2) Par.?
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca / (35.1) Par.?
mahadādayo viśeṣāntā hyaṇḍam utpādayanti te // (35.2) Par.?
ekakālasamutpannaṃ jalabudbudavacca tat / (36.1) Par.?
viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam // (36.2) Par.?
creation:: origin of Brahmā
tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ / (37.1) Par.?
prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ // (37.2) Par.?
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate / (38.1) Par.?
ādikartā sa bhūtānāṃ brahmāgre samavartata // (38.2) Par.?
yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam / (39.1) Par.?
hiraṇyagarbhaṃ kapilaṃ chandomūrtiṃ sanātanam // (39.2) Par.?
merurulbamabhūt tasya jarāyuścāpi parvatāḥ / (40.1) Par.?
garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ // (40.2) Par.?
tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam / (41.1) Par.?
candrādityau sanakṣatrau sagrahau saha vāyunā // (41.2) Par.?
adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam / (42.1) Par.?
āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ // (42.2) Par.?
tejo daśaguṇenaiva bāhyato vāyunāvṛtam / (43.1) Par.?
ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam // (43.2) Par.?
bhūtādirmahatā tadvadavyaktenāvṛto mahān / (44.1) Par.?
ete lokā mahātmanaḥ sarvatattvābhimāninaḥ // (44.2) Par.?
vasanti tatra puruṣāstadātmāno vyavasthitāḥ / (45.1) Par.?
īśvarā yogadharmāṇo ye cānye tattvacintakāḥ // (45.2) Par.?
sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ / (46.1) Par.?
etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam // (46.2) Par.?
etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ / (47.1) Par.?
etat prādhānikaṃ kāryaṃ yanmayā bījamīritam / (47.2) Par.?
prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ // (47.3) Par.?
brahmāṇḍametat sakalaṃ saptalokatalānvitam / (48.1) Par.?
dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ // (48.2) Par.?
hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ / (49.1) Par.?
tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ // (49.2) Par.?
rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ / (50.1) Par.?
caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate // (50.2) Par.?
creation:: trimūrti
sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ / (51.1) Par.?
sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam // (51.2) Par.?
antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ / (52.1) Par.?
tamoguṇaṃ samāśritya rudraḥ saṃharate jagat // (52.2) Par.?
eko 'pi sanmahādevastridhāsau samavasthitaḥ / (53.1) Par.?
sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ / (53.2) Par.?
ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ // (53.3) Par.?
yogeśvaraḥ śarīrāṇi karoti vikaroti ca / (54.1) Par.?
nānākṛtikriyārūpanāmavanti svalīlayā // (54.2) Par.?
hitāya caiva bhaktānāṃ sa eva grasate punaḥ / (55.1) Par.?
tridhā vibhajya cātmānaṃ traikālye sampravartate / (55.2) Par.?
sṛjate grasate caiva vīkṣate ca viśeṣataḥ // (55.3) Par.?
yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ / (56.1) Par.?
guṇātmakatvāt traikālye tasmādekaḥ sa ucyate // (56.2) Par.?
agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ / (57.1) Par.?
āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ // (57.2) Par.?
pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ / (58.1) Par.?
deveṣu ca mahādevo mahādeva iti smṛtaḥ // (58.2) Par.?
bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ / (59.1) Par.?
vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ // (59.2) Par.?
ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ / (60.1) Par.?
anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ // (60.2) Par.?
narāṇāmayano yasmāt tena nārāyaṇaḥ smṛtaḥ / (61.1) Par.?
haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate // (61.2) Par.?
bhagavān sarvavijñānād avanādom iti smṛtaḥ / (62.1) Par.?
sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ // (62.2) Par.?
śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ / (63.1) Par.?
tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate // (63.2) Par.?
bahunātra kimuktena sarvaṃ brahmamayaṃ jagat / (64.1) Par.?
anekabhedabhinnastu krīḍate parameśvaraḥ // (64.2) Par.?
ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā / (65.1) Par.?
abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata // (65.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturtho 'dhyāyaḥ // (66.1) Par.?
Duration=0.35308599472046 secs.