Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ // (1.1) Par.?
yad āha vārttikakāraḥ // (2.1) Par.?
svasaṃskārocitād bhogād apracyāvaḥ śarīriṇām // (3.1) Par.?
proktaṃ saṃrakṣaṇaṃ nāma nyāyena parikalpanam iti // (4.1) Par.?
vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam // (5.1) Par.?
etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt // (6.1) Par.?
na cānīśvaro 'tra kartā yuktaḥ // (7.1) Par.?
yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ // (8.1) Par.?
ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam // (9.1) Par.?
arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā // (10.1) Par.?
athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt // (11.1) Par.?
yad āhuḥ / (12.1) Par.?
nityaṃ sattvam asattvaṃ vā hetor anyān apekṣaṇāt / (12.2) Par.?
apekṣāto hi bhāvānāṃ kādācitkatvasaṃbhavaḥ iti // (12.3) Par.?
tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt // (13) Par.?
idānīṃ paśupadārthaṃ lakṣayitum āha // (14) Par.?
Duration=0.065177202224731 secs.