Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, Varāha, inundation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam / (1.2) Par.?
śāntavātādikaṃ sarvaṃ na prajñāyata kiṃcana // (1.3) Par.?
ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame / (2.1) Par.?
tadā samabhavad brahmā sahasrākṣaḥ sahasrapāt // (2.2) Par.?
sahasraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ / (3.1) Par.?
brahmā nārāyaṇākhyastu suṣvāpa salile tadā // (3.2) Par.?
imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati / (4.1) Par.?
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // (4.2) Par.?
āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ / (5.1) Par.?
ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ // (5.2) Par.?
Viṣṇu as Varāha
tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ / (6.1) Par.?
śarvaryante prakurute brahmatvaṃ sargakāraṇāt // (6.2) Par.?
tatastu salile tasmin vijñāyāntargatāṃ mahīm / (7.1) Par.?
anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // (7.2) Par.?
jalakrīḍāsu ruciraṃ vārāhaṃ rūpam āsthitaḥ / (8.1) Par.?
adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam // (8.2) Par.?
pṛthivyuddharaṇārthāya praviśya ca rasātalam / (9.1) Par.?
daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ // (9.2) Par.?
dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam / (10.1) Par.?
astuvañjanalokasthāḥ siddhā brahmarṣayo harim // (10.2) Par.?
ṛṣaya ūcuḥ / (11.1) Par.?
namaste devadevāya brahmaṇe parameṣṭhine / (11.2) Par.?
puruṣāya purāṇāya śāśvatāya jayāya ca // (11.3) Par.?
namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine / (12.1) Par.?
namo hiraṇyagarbhāya vedhase paramātmane // (12.2) Par.?
namaste vāsudevāya viṣṇave viśvayonaye / (13.1) Par.?
nārāyaṇāya devāya devānāṃ hitakāriṇe // (13.2) Par.?
namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe / (14.1) Par.?
sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ // (14.2) Par.?
namo vedarahasyāya namaste vedayonaye / (15.1) Par.?
namo buddhāya śuddhāya namaste jñānarūpiṇe // (15.2) Par.?
namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ / (16.1) Par.?
anantāyāprameyāya kāryāya karaṇāya ca // (16.2) Par.?
namaste pañcabhūtāya pañcabhūtātmane namaḥ / (17.1) Par.?
namo mūlaprakṛtaye māyārūpāya te namaḥ // (17.2) Par.?
namo 'stu te varāhāya namaste matsyarūpiṇe / (18.1) Par.?
namo yogādhigamyāya namaḥ saṃkarṣaṇāya te // (18.2) Par.?
namastrimūrtaye tubhyaṃ tridhāmne divyatejase / (19.1) Par.?
namaḥ siddhāya pūjyāya guṇatrayavibhāvine // (19.2) Par.?
namo 'stvādityavarṇāya namaste padmayonaye / (20.1) Par.?
namo 'mūrtāya mūrtāya mādhavāya namo namaḥ // (20.2) Par.?
tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati / (21.1) Par.?
pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ // (21.2) Par.?
itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ / (22.1) Par.?
prasādamakarot teṣāṃ varāhavapurīśvaraḥ // (22.2) Par.?
tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ / (23.1) Par.?
mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ // (23.2) Par.?
tasyopari jalaughasya mahatī nauriva sthitā / (24.1) Par.?
vitatatvācca dehasya na mahī yāti saṃplavam // (24.2) Par.?
pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn / (25.1) Par.?
prāksargadagdhānakhilāṃs tataḥ sarge 'dadhanmanaḥ // (25.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ // (26.1) Par.?
Duration=0.12334418296814 secs.