Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
five sargas
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā / (1.2) Par.?
abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ // (1.3) Par.?
tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ / (2.1) Par.?
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // (2.2) Par.?
pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ / (3.1) Par.?
saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ // (3.2) Par.?
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca / (4.1) Par.?
mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ // (4.2) Par.?
taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ prabhuḥ / (5.1) Par.?
tasyābhidhyāyataḥ sargastiryaksroto 'bhyavartata // (5.2) Par.?
yasmāt tiryak pravṛttaḥ sa tiryaksrotastataḥ smṛtaḥ / (6.1) Par.?
paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ // (6.2) Par.?
tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha / (7.1) Par.?
ūrdhvasrota iti prokto devasargastu sāttvikaḥ // (7.2) Par.?
te sukhaprītibahulā bahirantaśca nāvṛtāḥ / (8.1) Par.?
prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ // (8.2) Par.?
tato 'bhidhyāyatastasya satyābhidhyāyinastadā / (9.1) Par.?
prādurāsīt tadāvyaktād arvāksrotastu sādhakaḥ // (9.2) Par.?
te ca prakāśabahulāstamodriktā rajodhikāḥ / (10.1) Par.?
duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ // (10.2) Par.?
taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ / (11.1) Par.?
tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat // (11.2) Par.?
te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ / (12.1) Par.?
khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ / (12.2) Par.?
ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ // (12.3) Par.?
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ / (13.1) Par.?
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // (13.2) Par.?
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ / (14.1) Par.?
ityeṣa prākṛtaḥ sargaḥ sambhūto 'buddhipūrvakaḥ // (14.2) Par.?
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ / (15.1) Par.?
tiryaksrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // (15.2) Par.?
tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / (16.1) Par.?
tato'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // (16.2) Par.?
aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ / (17.1) Par.?
navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // (17.2) Par.?
prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ / (18.1) Par.?
buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ // (18.2) Par.?
sons of Brahmā
agre sasarja vai brahmā mānasānātmanaḥ samān / (19.1) Par.?
sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam / (19.2) Par.?
ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ // (19.3) Par.?
pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ / (20.1) Par.?
īśvarāsaktamanaso na sṛṣṭau dadhire matim // (20.2) Par.?
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ / (21.1) Par.?
mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ // (21.2) Par.?
taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ / (22.1) Par.?
nārāyaṇo mahāyogī yogicittānurañjanaḥ // (22.2) Par.?
bodhitastena viśvātmā tatāpa paramaṃ tapaḥ / (23.1) Par.?
sa tapyamāno bhagavān na kiṃcit pratipadyata // (23.2) Par.?
origin of Śiva
tato dīrgheṇa kālena duḥkhāt krodho vyajāyata / (24.1) Par.?
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // (24.2) Par.?
bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ / (25.1) Par.?
samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ // (25.2) Par.?
sa eva bhagavānīśastejorāśiḥ sanātanaḥ / (26.1) Par.?
yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram // (26.2) Par.?
oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ / (27.1) Par.?
Śiva creates Rudras
tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ // (27.2) Par.?
niśamya bhagavān vākyaṃ śaṅkaro dharmavāhanaḥ / (28.1) Par.?
svātmanā sadṛśān rudrān sasarja manasā śivaḥ / (28.2) Par.?
kapardino nirātaṅkāṃstrinetrān nīlalohitān // (28.3) Par.?
taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ / (29.1) Par.?
sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ / (29.2) Par.?
prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ // (29.3) Par.?
Brahmā creates further beings
nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ / (30.1) Par.?
sthānābhimāninaḥ sarvān gadatastān nibodhata // (30.2) Par.?
āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā / (31.1) Par.?
nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca // (31.2) Par.?
lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ / (32.1) Par.?
ardhamāsāśca māsāśca ayanābdayugādayaḥ // (32.2) Par.?
sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ / (33.1) Par.?
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum / (33.2) Par.?
dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca // (33.3) Par.?
prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam / (34.1) Par.?
śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca // (34.2) Par.?
śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ / (35.1) Par.?
saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ // (35.2) Par.?
pulastyaṃ ca tathodānād vyānācca pulahaṃ munim / (36.1) Par.?
apānāt kratumavyagraṃ samānācca vasiṣṭhakam // (36.2) Par.?
ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ / (37.1) Par.?
āsthāya mānavaṃ rūpaṃ dharmastaiḥ sampravartitaḥ // (37.2) Par.?
tato devāsurapitṝn manuṣyāṃśca catuṣṭayam / (38.1) Par.?
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // (38.2) Par.?
yuktātmanastamomātrā udriktābhūt prajāpateḥ / (39.1) Par.?
tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ // (39.2) Par.?
utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ / (40.1) Par.?
sā cotsṛṣṭā tanustena sadyo rātrirajāyata / (40.2) Par.?
sā tamobahulā yasmāt prajāstasyāṃ svapantyataḥ // (40.3) Par.?
sattvamātrātmikāṃ devastanumanyāmagṛhṇata / (41.1) Par.?
tato 'sya mukhato devā dīvyataḥ samprajajñire // (41.2) Par.?
tyaktā sāpi tanustena sattvaprāyamabhūd dinam / (42.1) Par.?
tasmādaho dharmayuktā devatāḥ samupāsate // (42.2) Par.?
sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum / (43.1) Par.?
pitṛvanmanyamānasya pitaraḥ samprajajñire // (43.2) Par.?
utsasarja pitṝn sṛṣṭvā tatastāmapi viśvasṛk / (44.1) Par.?
sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata // (44.2) Par.?
tasmādahardevatānāṃ rātriḥ syād devavidviṣām / (45.1) Par.?
tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī // (45.2) Par.?
tasmād devāsurāḥ sarve manavo mānavāstathā / (46.1) Par.?
upāsate tadā yuktā rātryahnor madhyamāṃ tanum // (46.2) Par.?
rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata / (47.1) Par.?
tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ // (47.2) Par.?
tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ / (48.1) Par.?
jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate // (48.2) Par.?
tataḥ sa bhagavān brahmā samprāpya dvijapuṅgavāḥ / (49.1) Par.?
mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat // (49.2) Par.?
andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire / (50.1) Par.?
putrāstamorajaḥprāyā balinaste niśācarāḥ // (50.2) Par.?
sarpā yakṣāstathā bhūtā gandharvāḥ samprajajñire / (51.1) Par.?
rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ // (51.2) Par.?
vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat / (52.1) Par.?
mukhato 'jān sasarjānyān udarād gāśca nirmame // (52.2) Par.?
padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān / (53.1) Par.?
uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ / (53.2) Par.?
auṣadhyaḥ phalamūlinyo romabhyastasya jajñire // (53.3) Par.?
gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram / (54.1) Par.?
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // (54.2) Par.?
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā / (55.1) Par.?
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // (55.2) Par.?
sāmāni jāgataṃ chandaḥ stomaṃ saptadaśaṃ tathā / (56.1) Par.?
vairūpamatirātraṃ ca paścimādasṛjanmukhāt // (56.2) Par.?
ekaviṃśam atharvāṇam āptoryāmāṇam eva ca / (57.1) Par.?
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // (57.2) Par.?
uccāvacāni bhūtāni gātrebhyastasya jajñire / (58.1) Par.?
brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ // (58.2) Par.?
sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam / (59.1) Par.?
tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca // (59.2) Par.?
yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ / (60.1) Par.?
narakinnararakṣāṃsi vayaḥ paśumṛgoragān / (60.2) Par.?
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // (60.3) Par.?
teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire / (61.1) Par.?
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ // (61.2) Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte / (62.1) Par.?
tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // (62.2) Par.?
mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu / (63.1) Par.?
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam // (63.2) Par.?
nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam / (64.1) Par.?
vedaśabdebhya evādau nirmame sa maheśvaraḥ // (64.2) Par.?
ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ / (65.1) Par.?
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ // (65.2) Par.?
yathartāvṛtuliṅgāni nānārūpāṇi paryaye / (66.1) Par.?
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // (66.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ // (67.1) Par.?
Duration=0.54378604888916 secs.